Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 29
________________ स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ कण्यणि खनिभ्यो णिद्वा ॥ १६६ ॥ एभ्यो ङः प्रत्ययो भवति, स च णिद्वा भवति । कण अण शब्दे, काण्डः शरः, फलसंघातः, पर्व च । कण्डं भूषणं, पर्व च । आण्ड:-मुष्कः, अण्ड: स एव, योनिविशेषश्च । 5 खनूग् अवदारणे, खाण्डः - कालाश्रयो, गुडः । खण्डः-इक्षुविकारोऽन्यः । खण्डं - शकलम् ॥१६६॥ कु-गु-हु-नी- कुणि तुणि-पुणि-मुणि- शुन्यादिभ्यः कित् ॥ १७० ॥ एभ्यः कित् डः प्रत्ययो भवति । कुङ् शब्दे, कुड : घटः, 10 हलं च । गुशब्दे, गुड:- गोल:, इक्षुविकारश्च, गुडासन्नाहः । हुक् दानादनयो:, हुड :- मूर्ख मेपश्च । णीं‍ प्रापणे, नीडं - कुलायः । कुणत् शब्दोपकरणयो:, कुण्डंभाजनम्, जलाधारविशेषश्च । कुण्ड: भर्तरि जीवति जारेण जातः अपट्विन्द्रियश्च । तुणत् कौटिल्ये, तुण्डम् 15 मुखम् । पुणत् शुभे, पुण्डः भिन्नवर्णः । मुणत् प्रतिज्ञाने, मुण्डः परिवापितकेशः । शुनत् गतौ शुण्डा-सुरा, हस्तिहस्तश्च । आदिग्रहणादन्येभ्योऽपि भवति ।। १७० ।। | 35 ऋ सृ-तृ-व्या-लिह्यविचमि वमि-यमि-चुरिकुरडः ॥ १७१ ॥ 20 एभ्यो अड: प्रत्ययो भवति । ऋक् गतौ, अरडः - तरुः । सृ गतौ, सरड: भुजपरिसर्पः तरुश्च । तू प्लवनतरणयोः, तरड:-वृक्ष जातिः । व्यंग् सवरणे, व्याड:- दुःशील:, हिंस्रः पशु, भुजगश्च । लिहीं आस्वादने, लेहड:-श्वा, चौर्यग्रासी च । अव रक्षणादौ, अवड:- क्षेत्रविशेषः । चमू 25 अदने, चमड :- पशुजाति: । टुवमू उद्विरणे, वमड:-लूताजातिः । यमू उपरमे, यमड: वनस्पतिः, युगलं च । चुरण् स्तेये, चोरड:चोरः । कुणि विस्मापने, कुह्डः उन्मत्तकः ।। १७१ ।। विड-कहोड- कुरड-केरड-क्रोडादयः ।।१७२ ।। एतेऽप्रत्ययान्ता निपात्यन्ते । विपूर्वात् हन्तेरनो लुक्च, 30 वि :- शकुनि: मूढचित्तश्च । कषेर्हः प्रत्ययोऽकारस्य च औकार, कहोड : - ऋषिः । कुरेर्गुणाभावश्च. कुरड :- मार्जारः । किरते: केर् च केरड :- त्रैराज्ये राजा । कृगः कित् प्रत्ययाकारस्य च औकारः । क्रोड:- किरिः, अङ्कश्च । आदिग्रहणात् लहोडादयो भवन्ति ।। १७२ ।। ज-क-त-श-स-भ-वृभ्योऽण्डः ॥ १७३ ॥ एम्योsur: प्रत्ययो भवति । जष्च् जरसि, जरण्ड:अतीत वयस्कः । कृत् विक्षेपे, करण्डः समुद्गः, समुद्रः कृमिजातिश्च । तृ प्लवनतरणयो:, तरण्ड:-प्लवः, वायुश्च । शृश हिंसायाम्, शरण्ड: हिस्रः, आयुधं च । सृ गतौ, सरण्ड: १५ कृमिजातिः, इषीका, वायुः, भूतसंघातः, तृणसमवायश्च । 40 टुडुभृ ंग्क् पोषणे च भरण्ड: भण्डजातिः, पक्षी च । वृग्ट् वरणे, वरण्डः- कुडयम्, तृणकाष्ठादिभारश्च ।।१७३ ।। पूगो गादिः ॥१७४॥ | पूश् पवने, इत्यस्मात् गकारादिः अण्डः प्रत्ययो भवति । पोगण्ड:- विकलाङ्गः, युवा च ॥ १७४॥ वनेस्त च ॥ १७५॥ वन भक्ती, इत्यस्माद् अण्डः प्रत्ययो भवति, तकारश्चान्तादेशो भवति । वतण्डः-ऋषिः ।। १७५।। पिचण्डैरण्ड-खरण्डादयः ॥ १७६ ॥ yasus प्रत्ययान्ता निपात्यन्ते । पिचेरगुणत्वं च पि- 50 चण्ड:- लघुलगुडः । ईरेगुणश्च, एरण्डः पञ्चागुलः । खाहभक्षणे, अन्त्यस्वरादेररादेशश्च, खरण्डः-सर्वर्तुकम् । आदिग्रहणात् भवन्ति कूष्माण्डशयण्डशयाण्डादयोपि ।।१७६ ।। लगेरुडः ॥ १७७॥ 55 लगे सङ्गे इत्यस्मात् उडः प्रत्ययो भवति । लगुड :यष्टिः । गृ-ज-दु-वृ-भृभ्यस्तु उडो विहित एव ।। १७७।। कुण्ड ।। १७८ ॥ कुशच् श्लेषे इत्यस्मात् उण्डक् प्रत्ययो भवति । कुशुण्डः - वपुष्मान् ॥१७८॥ शमिषणिभ्यां ढः ॥ १७६ ॥ 60 आभ्यां ढः प्रत्ययो भवति । शमुच् उपशमे, शण्ढः नपुंसकम् । षन भक्तो, षण्ढः स एव । बाहुलकात् सत्वाभावः ।।१७६ ।। 45 कुः कित् ॥१८०॥ कुणत् शब्दोपकरणयोः इत्यस्मात् कित् ढः प्रत्ययो भवति । कुण्ठ:- धूर्त: । बाहुलकान्न दीर्घः ।। १८० ।। नञः सहेः षा च ॥ १८१ ॥ इणुवि-शा वेणि-पु-कृ-व-त्-ज-ह-सृपि-पणिभ्यो णः ।। १८२ ॥ 65 नञपूर्वात् षहि मर्षणे, इत्यस्मात् ढः प्रत्ययो भवति, पा चास्यादेशो भवति । अषाढा नक्षत्रम् ।। १८१॥ 70 एभ्यो णः प्रत्ययो भवति । इंणक गती, एण:- कुरङ्गः । उर्वे हिंसायाम्, उर्णा- मेषादिलोम, भ्रुवोरन्तरावर्तश्च । शोंच् तक्षणे, शाण: परिमाणम्, शस्त्रतेजनं च । वेणुग् गतिज्ञान- 75 चिन्तानिशामनवादित्रग्रहणेषु वेण्णा कृष्णवेण्णा च नाम नदी । पृश् पालनपूरणयोः, पर्ण-पत्त्रं, शिरश्च । कृत् वि Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132