Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 28
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ __ मकुङ् मण्डने, इत्यस्मात् उट: प्रत्ययो भवति, मक मुक पी-विशि-कुणि-पृषिभ्यः कित् ॥१६३॥ इत्यादेशो चास्य भवतः । मकूटः मुकूटश्च-किरीट: ॥१५४॥ एभ्यः कित ठः प्रत्ययो भवति । पीङ च पाने, पीठम्- 40 कुरुट-मुरुट-पुरुटादयः ॥१५॥ आसनम् । विशंत् प्रवेशने, विष्ठा-पूरीषम् । कुणत शब्दोपएत उटप्रत्ययान्ता निपात्यन्ते । नते: कश्च, नर्कट:- करणयोः, कुण्ट:-अतीक्ष्णः । पृष् सेचने, पृष्ठ:-अकुशः, 5 बन्दी । कुकेः कोऽन्तश्च, कुक्कूटः-कृकवाकः । उत्पूर्वात् शरीरैकदेशश्च ॥१६३।। कृगः कुर् च उत्कुष्टः-कचवर, पुजः । मुरिपुर्योर्गुणा- कुषेर्वा ॥१६४॥ भावश्च, मुरुट:-यत् वेण्वादिमूलमजूकर्तुं न शक्यते । कृषश निष्कर्षे, इत्यस्मात् ठः प्रत्ययो भवति, स च वा 40 पुरुट:-जलजन्तु: । आदिशब्दात् स्थपुटादयो भवन्ति । कित भवति । कृष्ठ-व्याधिः, गन्धद्रव्यं च, कोष्ठः-कुशूल:, ॥१५॥ उदरं च ।।१६४।। 10 दुरो द्रः कूटश्च दुर् च ॥१५६॥ शमेलुकच वा ॥१६॥ दूर् पूर्वात् दृणातेः किदूट उटश्च प्रत्ययौ भवतो। शमूच उपशमे, इत्यस्मात् : प्रत्ययो भवति, लुक दुर् चास्यादेशो भवति । दुर्दरूट:-दुर्मुखः, दुई रुट:-अ- चान्तस्य वा भवति । शठः-धूर्तः, शण्ठः स एव, नपुंसक 50 देशकालवादी ॥१५६।। च ॥१६५।। बन्धेः ॥१५७॥ पष्ठघिठादयः ॥१६६॥ 15 __बन्धंश् बन्धने, इत्यस्मात् कित् उट: प्रत्ययो भवति । पष्ठादयः शब्दा: ष्टप्रत्ययान्ता निपात्यन्ते । पुषेः कित् वधूटी-प्रथमवयाः स्त्री ॥१५७।। ठ: पषादेशश्च पष्ठ:-प्रस्थः, पर्वतश्च । एधतेरिट च, एधिठंचपेरेटः ॥१५८॥ वनम्, एधिठः-गिरिसरिग्रहः । आदिशब्दादन्येऽपि॥१६६।। 55 चप सांत्वने, इत्यस्मादेट: प्रत्ययो भवति । चपेटः च- म-ज-श-कम्यमि-रमि-रपिभ्योऽठः ॥१६७॥ पेटा वा-हस्ततलाहतिः ।।१५८॥ एभ्योऽठ: प्रत्ययो भवति । मृत् प्राणत्यागे, मरठ:20 प्रो णित् ॥१५॥ दध्यति, द्रवीभूतम्, कृमिजातिः, कण्ठ, प्राणश्च । जषच् गत् निगरणे, इत्यस्मात् णिदेट: प्रत्ययो भवति ।। जरसि, जरठः-कठोरः । शश् हिंसायाम्, शरट-आयुधं, पापं, गारेट:-ऋषिः ॥१५॥ क्रीडनशीलश्च । कमूङ् कान्तौ कमठ:-भिक्षाभाजनम्, 60 कृ-शक- शाखेरोटः॥१६०॥ कूर्मास्थि, कच्छपः, मयूरः, वामनश्च । अम गतौ, अमठ: प्रकर्षगतिः । रमि क्रीडायाम, रमठः-देशः, कृमिजातिः, एभ्य ओट: प्रत्ययो भवति । ड्रग करणे, करोट: क्रीडनशील:, म्लेच्छः, देवश्च, विलातानाम् । रपे व्यक्त 25 भृत्यः शिरः, कपालं च, करोटं-भाजनविशेषः । शक्लट् | क्ल द वचने, रपठः-विद्वान्, मण्डूकश्च ।।१६७॥ शक्तो, शकोट:-बाहः । शाख श्लाख व्याप्ती, शाखोट:वृक्षविशेषः ॥१६॥ पञ्चमात् डः ॥१६८।। पञ्चमान्तात् धातोर्डः प्रत्ययो भवति । षण भक्ती, कपोट-वकोटाक्षोट-कर्कोटादयः ॥१६१॥ एते ओटप्रत्ययान्ता निपात्यन्ते । कबङ वर्णे, पश्च, षण्ड:-वनं, वृषभश्च । बाहुलकात् सत्वाभावः। भण शब्दे, भण्ड:-प्रहसनकरः, बन्दी च। चण शब्दे, चण्ड:-करः । 30 कपोट:-वर्णः, कितवश्च । वचे: कश्च, वकोट:-बकः । पणि व्यवहारस्तुत्योः, पण्ड:-शण्ठः। गणण संख्याने, गण्ड:अश्नाते: सश्च परादिः, अक्षोट:-फलवृक्षः। कृगः को- पौरुषयुक्तः पुरुषः । मण शब्दे, मण्ड:-रश्मिः , अग्रम्, अन्न-70 ऽन्तश्च, कर्कोट:-नागः । आदिशब्दादन्येऽपि भवन्ति विकारश्च । वन भक्तौ, वण्ड:-अल्प, शेफः, निश्चर्मान॥१६॥ शिश्नश्च । शमू दमूच उपशमे, शण्ड:-उत्सृष्टः, पशः, ऋवनि-कणि-काश्युषिभ्वष्ठः ॥१६२॥ षिश्च । दण्ड:-वनस्पतिप्रतानः, राजशासनं, नालं, प्रहरणं 35 एभ्यष्ठप्रत्ययो भवति । वन भक्ती, वण्ठः-अनिविष्टः । च। रमि क्रीडायाम्, रण्ड:-पुरुषः, रण्डा-स्त्री, रण्डम्-अन्त:कण शब्दे, कण्ठः-कन्धरा। काशङ दीप्तौ, काष्ठं-दारु, ! करणम् । त्रयमपि स्वसम्बन्धिशून्यमेव मुच्यते। तमेस्तनेर्वा, 75 दिक, अवस्था च । उषू दाहे, ओष्ठ:-दन्तच्छदः | तण्ड: ऋषिः । वितण्डा-तृतीयकथा । गमे:, गण्ड:-कपोल: । ॥१६२॥ | भामि क्रोधे, भाण्डम्-उपस्करः ॥१६८॥ Aho! Shrutgyanam 65

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132