SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ __ मकुङ् मण्डने, इत्यस्मात् उट: प्रत्ययो भवति, मक मुक पी-विशि-कुणि-पृषिभ्यः कित् ॥१६३॥ इत्यादेशो चास्य भवतः । मकूटः मुकूटश्च-किरीट: ॥१५४॥ एभ्यः कित ठः प्रत्ययो भवति । पीङ च पाने, पीठम्- 40 कुरुट-मुरुट-पुरुटादयः ॥१५॥ आसनम् । विशंत् प्रवेशने, विष्ठा-पूरीषम् । कुणत शब्दोपएत उटप्रत्ययान्ता निपात्यन्ते । नते: कश्च, नर्कट:- करणयोः, कुण्ट:-अतीक्ष्णः । पृष् सेचने, पृष्ठ:-अकुशः, 5 बन्दी । कुकेः कोऽन्तश्च, कुक्कूटः-कृकवाकः । उत्पूर्वात् शरीरैकदेशश्च ॥१६३।। कृगः कुर् च उत्कुष्टः-कचवर, पुजः । मुरिपुर्योर्गुणा- कुषेर्वा ॥१६४॥ भावश्च, मुरुट:-यत् वेण्वादिमूलमजूकर्तुं न शक्यते । कृषश निष्कर्षे, इत्यस्मात् ठः प्रत्ययो भवति, स च वा 40 पुरुट:-जलजन्तु: । आदिशब्दात् स्थपुटादयो भवन्ति । कित भवति । कृष्ठ-व्याधिः, गन्धद्रव्यं च, कोष्ठः-कुशूल:, ॥१५॥ उदरं च ।।१६४।। 10 दुरो द्रः कूटश्च दुर् च ॥१५६॥ शमेलुकच वा ॥१६॥ दूर् पूर्वात् दृणातेः किदूट उटश्च प्रत्ययौ भवतो। शमूच उपशमे, इत्यस्मात् : प्रत्ययो भवति, लुक दुर् चास्यादेशो भवति । दुर्दरूट:-दुर्मुखः, दुई रुट:-अ- चान्तस्य वा भवति । शठः-धूर्तः, शण्ठः स एव, नपुंसक 50 देशकालवादी ॥१५६।। च ॥१६५।। बन्धेः ॥१५७॥ पष्ठघिठादयः ॥१६६॥ 15 __बन्धंश् बन्धने, इत्यस्मात् कित् उट: प्रत्ययो भवति । पष्ठादयः शब्दा: ष्टप्रत्ययान्ता निपात्यन्ते । पुषेः कित् वधूटी-प्रथमवयाः स्त्री ॥१५७।। ठ: पषादेशश्च पष्ठ:-प्रस्थः, पर्वतश्च । एधतेरिट च, एधिठंचपेरेटः ॥१५८॥ वनम्, एधिठः-गिरिसरिग्रहः । आदिशब्दादन्येऽपि॥१६६।। 55 चप सांत्वने, इत्यस्मादेट: प्रत्ययो भवति । चपेटः च- म-ज-श-कम्यमि-रमि-रपिभ्योऽठः ॥१६७॥ पेटा वा-हस्ततलाहतिः ।।१५८॥ एभ्योऽठ: प्रत्ययो भवति । मृत् प्राणत्यागे, मरठ:20 प्रो णित् ॥१५॥ दध्यति, द्रवीभूतम्, कृमिजातिः, कण्ठ, प्राणश्च । जषच् गत् निगरणे, इत्यस्मात् णिदेट: प्रत्ययो भवति ।। जरसि, जरठः-कठोरः । शश् हिंसायाम्, शरट-आयुधं, पापं, गारेट:-ऋषिः ॥१५॥ क्रीडनशीलश्च । कमूङ् कान्तौ कमठ:-भिक्षाभाजनम्, 60 कृ-शक- शाखेरोटः॥१६०॥ कूर्मास्थि, कच्छपः, मयूरः, वामनश्च । अम गतौ, अमठ: प्रकर्षगतिः । रमि क्रीडायाम, रमठः-देशः, कृमिजातिः, एभ्य ओट: प्रत्ययो भवति । ड्रग करणे, करोट: क्रीडनशील:, म्लेच्छः, देवश्च, विलातानाम् । रपे व्यक्त 25 भृत्यः शिरः, कपालं च, करोटं-भाजनविशेषः । शक्लट् | क्ल द वचने, रपठः-विद्वान्, मण्डूकश्च ।।१६७॥ शक्तो, शकोट:-बाहः । शाख श्लाख व्याप्ती, शाखोट:वृक्षविशेषः ॥१६॥ पञ्चमात् डः ॥१६८।। पञ्चमान्तात् धातोर्डः प्रत्ययो भवति । षण भक्ती, कपोट-वकोटाक्षोट-कर्कोटादयः ॥१६१॥ एते ओटप्रत्ययान्ता निपात्यन्ते । कबङ वर्णे, पश्च, षण्ड:-वनं, वृषभश्च । बाहुलकात् सत्वाभावः। भण शब्दे, भण्ड:-प्रहसनकरः, बन्दी च। चण शब्दे, चण्ड:-करः । 30 कपोट:-वर्णः, कितवश्च । वचे: कश्च, वकोट:-बकः । पणि व्यवहारस्तुत्योः, पण्ड:-शण्ठः। गणण संख्याने, गण्ड:अश्नाते: सश्च परादिः, अक्षोट:-फलवृक्षः। कृगः को- पौरुषयुक्तः पुरुषः । मण शब्दे, मण्ड:-रश्मिः , अग्रम्, अन्न-70 ऽन्तश्च, कर्कोट:-नागः । आदिशब्दादन्येऽपि भवन्ति विकारश्च । वन भक्तौ, वण्ड:-अल्प, शेफः, निश्चर्मान॥१६॥ शिश्नश्च । शमू दमूच उपशमे, शण्ड:-उत्सृष्टः, पशः, ऋवनि-कणि-काश्युषिभ्वष्ठः ॥१६२॥ षिश्च । दण्ड:-वनस्पतिप्रतानः, राजशासनं, नालं, प्रहरणं 35 एभ्यष्ठप्रत्ययो भवति । वन भक्ती, वण्ठः-अनिविष्टः । च। रमि क्रीडायाम्, रण्ड:-पुरुषः, रण्डा-स्त्री, रण्डम्-अन्त:कण शब्दे, कण्ठः-कन्धरा। काशङ दीप्तौ, काष्ठं-दारु, ! करणम् । त्रयमपि स्वसम्बन्धिशून्यमेव मुच्यते। तमेस्तनेर्वा, 75 दिक, अवस्था च । उषू दाहे, ओष्ठ:-दन्तच्छदः | तण्ड: ऋषिः । वितण्डा-तृतीयकथा । गमे:, गण्ड:-कपोल: । ॥१६२॥ | भामि क्रोधे, भाण्डम्-उपस्करः ॥१६८॥ Aho! Shrutgyanam 65
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy