________________
5
10
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
घटा-घाटा-घण्टादयः ॥ १४१ ॥
एते प्रत्ययान्ता निपात्यन्ते । हन्तेर्घघाघनश्च, घटावृन्दम् | घाटा-स्वाङ्गम् । घण्टा-वाद्यविशेषः । आदिग्रहणात् छटादयो भवन्ति ।। १४१ ।।
forfar aafa - शकि-कङ्कि-कृपि चपि चमिकम्येधि-of-कि कक्खि-त्-कृ-सृ-भृवृभ्यो ऽटः 15 ॥ १४२ ।।
प्रह्वत्वे, नटः भरतपुत्रः । तनूयी विस्तारे, तटं कूलम् । जप्रादुर्भावे, जटा प्रथित केशसंघातः । वन षण संभक्तौ, वट:- न्यग्रोधः । सटा अग्रथितः केशसंघातः ॥१३६ ।। जनि-पणि- किजुभ्यो दीर्घश्व ॥ १४० ॥ एभ्यष्टः प्रत्ययो भवति, दीर्घषां गुणापवादो भवति । जर्नचि प्रादुर्भाव, पणि व्यवहारस्तुत्योः, जाण्ट:, पाण्ट:- वृक्षविशेषवतो । किजू सौत्री, कीट:क्षुद्रजन्तुः । जूट:- मौलि: ।। १४० ।।
30
एभ्योsटः प्रत्ययो भवति । दिवच् क्रीडादी, देवट:देवकुलविशेषः, शिल्पी च । अव रक्षणादी, अवट:-प्रपातः, कूपश्च । श्रुं श्रवणे, श्रवट :- छत्त्रम् । कुंकु शब्दे, कवट:उच्छिष्टम् । कर्व गतौ कर्बट क्षुद्रपत्तनम् । शक्लृट् शक्ती, 20 शटकम् - अनः । ककुङ् गतौ कङ्कटः सन्नाहः । कङ्कटसीमा । कृपौड़ सामर्थ्य, कर्पर्ट - वासः । चप सान्त्वने, चपट:- रसः । चमू अदने चमट:- घस्मरः । कमूङ् कान्तौ, कमटः- वामनः । एधि वृद्धौ, एघटः वल्मीकः । ककि मर्कीसौत्री । कर्कट :- कपिलः, कुलीर, कर्कटी-त्रपुसी । मर्कट:125 कपिः, क्षुद्रजन्तुश्च । कक्ख हसने, कक्खटः कर्कशः । तू प्लवनतरणयोः, तरट:-पीनः । डुकृांग् करणे, करट:- काकः, करिकपोलच । सृ गतौ, सरटः कृकलासः । टुडुभृगुक् पोषणेच, भरट:-प्लवविशेषः, भृत्यः, कुलालश्च । वृग्ट् वरणे,
वरट:- क्षुद्रधान्यम्, प्रहारश्च ।। १४२ ।।
कुलि-विलिभ्यां कित् ॥१४३॥
आभ्यां किटः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, कुलटा-बन्धकी । विलत् वरणे, विलटा नदी ।। १४३ || कपट कीकटादयः ॥ १४४ ॥
कपटादयः शब्दा अटप्रत्ययान्ता निपात्यन्ते । कम्पेर्न35 लोपश्च कपट- माया । ककेरत ईच्च, कीकटः कृपणः । आदिग्रहणात् लघटपर्पटादयो भवन्ति ।। १४४।।
अनि शृ-प-वृ- ललिभ्य आटः ॥ १४५ ॥
एभ्य आटः प्रत्ययो भवति । अनक् प्राणने, अनाट:शिशुः । शृश् हिंसायाम्, शराट:- शकुन्तः । पशु पालनपूर
१३
णयोः, पराट- आयुक्तकः । वृश् संभक्तौ वराटः सेवकः । 40 ललिण् ईप्सायाम्, ललाटम् अलिकम् ॥१४५॥ सृ-सृपेः कित् ॥१४६॥
आभ्यां किदाटः प्रत्ययो भवति । सृ गतौ स्राट:- पुरः, सरः । सुप्लृ गतौ, सृपाट:- अल्पः कुमुदादिपत्त्रं च । सृपाटी-उपानत्, कुप्यम्, अल्पपुस्तकश्च ।। १४६ ।। किरो लश्च वा ॥ १४७॥
45
किरते: किदाटः प्रत्ययो भवति, लश्चान्तो वा भवति । किलाटो भक्ष्यविशेषः, किराटो वणिक्, म्लेच्छच ॥ १४७ ॥ कपाट - विराट-शृङ्गाट- प्रपुन्नाटादयः ॥ १४८ ॥
एते आटप्रत्ययान्ता निपात्यन्ते । कम्पेर्नलोपश्च, कपाट:- 50 अररिः । ' जपादीनां पो व:' [ २-३-१०५] इति वत्वे-कवाटः । वृङ इत्वं च विराट:- राजा । श्रयतेः शृङ्ग् च शृङ्गाटजलजविशेषः, विपणिमार्गश्च । प्रपूर्वात् पुणेर्नश्च प्रपुनाट:एडगज: । आदिशब्दात् खल्वाटादयो भवन्ति ॥ १४८ ॥ चिरेरिटो भ् च ॥ १४६ ॥
चिरे: सौत्रादि: प्रत्ययो भवति, भकारश्चान्तादेशो भवति । चिभिटी-वालुकी ॥१४६॥
55
टिण्टश्वर् च वा ॥ १५०॥
चिरेटिदिण्टः प्रत्ययो भवति, चर इति चास्यादेशो वा भवति । चरिण्टी चिरिण्टी च प्रथमवयाः स्त्री ।। १५० ।। 60 तृ-क - कृपि कम्पि- कृषिभ्यः कोटः ॥ १५१ ॥ एभ्यः किदीट: प्रत्ययो भवति । तृ प्लवनतरणयो:, तिरीटं कूलवृक्षः, मुकुट, वेष्टनं च । कृत् विक्षेपे, किरीटमुकुटं हिरण्यं च । कृपौड़ सामर्थ्य, कृपीटं हिरण्यं, जल च । कपुङ् चलने, कम्पीट-कम्पः, कम्प्रं च । कृषीत् वि- 65 लेखने, कृषीटं जलम् ।। १५१।।
खनेररीटः ॥ १५२ ॥
खजु गतिवैकल्ये, इत्यस्मादरीट: प्रत्ययो भवति । खञ्जरीटः खञ्जनः ॥ १५२ ।।
ग-ज-द-व-भृभ्य उट उडश्च ॥१५३॥
एभ्य उट उडश्च प्रत्ययौ भवतः । भिन्नविभक्तिनिर्देश उटस्योत्तरत्रानुवृत्त्यर्थं । अप्रकृतस्यापि उडस्य विधानमिह लाघवार्थम् । गृश् शब्दे, गरुट:- गरुडश्च-गरुत्मान् । जष्च् जरसि, जरुटः जरुडश्च वनस्पतिः । दृश् विदारणे, दरुट: दरुssa - बिडालः । वग्श् वरणे, वरुट: वरुडश्च- मेष: 75 भृष् भर्जने च भरुट : भरुडश्च- मेष एव ।। १५३ ॥ मङ्कर्मकमुकौ च ॥ १५४ ॥
Aho! Shrutgyanam
70
L