SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १२ सिवेडित् ॥१२१॥ षिवच् ऊतौ इत्यस्मात् डिदूचट् प्रत्ययो ङित् 5 भवति । सूचः पिशुनः स्तिभिश्व | सूची-संधानकरणी ।। १२१ ।। स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ गुडत् रक्षायाम्, इत्यस्मादूचट् प्रत्ययो भवति । गुडूची- पुन् इत्यादेशो भवति । पुञ्जः राशि: ।। १२८ ।। छिन्नरुहा । कुटादित्वात् ङित्वम् ॥१२०॥ चि-मेर्डोचचौ ॥१२२॥ चिमिभ्यां प्रत्येकं डोच डच इति प्रत्ययौ भवतः । व । चनभेदान्न यथासंख्यम् । चिग्ट् चयने, चोचः वृक्षविशेषः, 10 चञ्चा- तृणमयः पुरुषः । डुमिंगट् प्रक्षेपणे, मोचा- कदली, मञ्चः-पर्यङ्कः ।। १२२।। कुटि कुलि-कल्युदिभ्य इञ्चक् ॥ १२३ ॥ एभ्य इव प्रत्ययो भवति । कुटे, कुटिञ्चः क्षुद्रकर्कटः । कुले, कुलिश्चः - राशिः । कलेः कलिञ्चः - उप15 शाखावयवः । उद आघाते सौत्रः, उदिश्च: कोणः येन तूयं वाद्यते परपुष्टश्च ॥ १२३॥ 25 एभ्यश्छक्-प्रत्ययो भवति । तुदींत् व्यथने, तुच्छः-स्तो20 कः । मदच् हर्षे, मच्छ:- मत्स्यः, प्रमत्तपुरुषश्च मच्छा स्त्री । पदिच् गतो, पच्छः- शिला । अदंक् भक्षणे, अच्छः-निर्मलः । गुङ् शब्दे, गुच्छः- स्तबकः । गम्लृ गतौ, गच्छः क्षुद्रवृक्षः । कचि बन्धने, कच्छः- कूर्मपादः कुक्षिः नद्यवकुटारश्च । कच्छाजनपद: । बाहुलकात् कत्वाभावः ॥ १२४॥ 30 35 तुदि- मदि-पद्यदि-गु-गमि कचि-भ्यच्छक् ॥ १२४॥ पीपूङो ह्रस्वश्च ।। १२५ ।। आभ्यां छक् प्रत्ययो भवति, ह्रस्वश्व भवति । पीङच पाने, पिच्छम् - शकुनिपत्त्रम् पिच्छः गुणविशेषः । यद्वान् पिच्छिल उच्यते । पूङ् पवने, पुच्छं वालधिः ।। १२५ ।। गुलुञ्छ - पिलिपिञ्छेधिच्छादयः ॥ १२६ ॥ एते छप्रत्ययान्ता निपात्यन्ते | गुडेलं उम् चान्तः, गुलुच्छः स्तबकः । पीलेरिपि नोन्तो ह्रस्वश्व, पिलिपिञ्छ:रक्षो विशेषः । एषेरिट् च, एधिच्छ:-नगः । आदिग्रहणात् पिञ्छादयोऽपि भवन्ति ।। १२६ ।। वियो 'जक् ॥१२७॥ वीक् प्रजवकान्त्यसनखादनेषु च इत्यस्मात् जक् प्रत्ययो भवति । बीजम् उत्पत्ति हेतुः ।। १२७ ।। पुवः पुन् च् ।। १२८ ॥ पूङ पवने, इत्यस्मात् जक् प्रत्वयो भवति । अस्य च । कुवः कुब्कुनौ च ॥ १२६॥ 40 कुङ् शब्दे, इत्यस्मात् जक् प्रत्ययो भवति । अस्य च कुब् कुन् इत्यादेशौ भवतः । कुब्ज:-वक्रानताङ्ग, गुच्छ । कुञ्जः- हनुः, पर्वतैकदेशश्च । निकुञ्जः गहनम् ॥ १२६ ॥ कुटेरजः ॥ १३० ॥ कुटत् कौटिल्ये, इत्यस्मादजः प्रत्ययो भवति । कुटज:- 45 वृक्षविशेषः । कुटादित्वात् ङित्वम्, कुटजी ॥१३०॥ भिषेभिषभिष्णौ च वा ॥ १३१ ॥ भिषेरजः प्रत्ययो भवति, भिषभिष्ण इत्यादेशौ चास्य वा भवतः । भिषिः सौत्रः, भिषजः । आदेशबलान्न गुणः । भिष्णज: - वैद्यः, भेजषम् - औषधम् ।।१३१।। 50 मुर्मुर् च ॥१३२॥ मुर्वे बन्धने इत्यस्मादजः प्रत्ययो भवति । अस्य च मुर् इत्यादेशो भवति । मुरजः मृदङ्गः ।। १३२ ।। बलवन्तश्च वा ॥ १३३॥ बल प्राणनधान्यावरोधयोः इत्यस्मात् अजः प्रत्ययो 55 भवति, वकारश्चान्तो वा भवति । बल्वजः मुञ्जविशेषः । बलजा सबुसो, धान्यपुञ्जः ॥ १३३॥ उटजादयः ॥१३४॥ उटजादयः शब्दा अजप्रत्ययान्ता निपात्यन्ते, वटेवंस्योत्वं च । उटजं- मुनिकुटीरः । आदिशब्दात् भूर्ज भरुजादयो 60 भवन्ति ।। १३४ || कुलेरिजक् ॥ १३५ ॥ कुल बन्धु संस्त्यानयो:, इत्यस्मात् इजक् प्रत्ययो भवति । कुलिजं - मानम् ॥ १३५ ॥ कृगोऽञ्जः ।। १३६ ।। करोतेरञ्जः प्रत्ययो भवति । ॥१३६॥ मेर्भः ॥ १३७॥ मू अदने इत्यस्मात् झः प्रत्ययो भवति । झञ्जा-सुशीकरो मेघवातः ।। १३७।। लुषेष्टः ॥ १३८ ॥ लुष स्तेय, इत्यस्माट्टः प्रत्ययो भवति । लोटो-मृत् पिण्ड: ।।१३८ ।। कर अ:- वृक्षजातिः Aho! Shrutgyanam 65 70 नमि-तनि-जनि वनि-सनो लुक् च ॥ १३६ ॥ एम्यष्टः प्रत्ययो भवति, लुक् चान्तस्य भवति । णमं 75
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy