________________
स्वोपज्ञोणादिमुनाप्रतिवरणम् में .
15
आलिङ्गः-वाद्यविशेषः । श्यतेः शिङ्गः-वनस्पतिः, किशो- | मक्षिका ॥१११॥ रश्च ॥१०२॥
कू-पू-समिणभ्यश्चट् दीर्घश्च ॥११२॥ , 40 भलेरिदुतौ चातः ॥१०३॥
कूपूभ्यां सम्पूर्वाच्चइणश्चट् प्रत्ययो भवति । दीर्घश्व भलिण् आभण्डने, इत्यस्मादिङ्गक् प्रत्ययो भवति । भवति, टो ङ्यर्थः । कुङ् शब्दे, कूचः-हस्ती, कूची-प्रमदा 5 अकारस्य च इकार-उकारी भवतः । भिलिङ्ग:-कर्मारोप- चित्रभाण्डम्, उदश्वित्, विकारश्च । पूगश् पवने, पूचः, पूचीकरणम् । भुलिङ्गः-ऋषिः, पक्षि च । भ्रलिङ्गाः-साल्वा- मुनिः । इंणक् गतौ, समीचः-ऋत्विक, समीचं-मिथुनयोगः । वयवाः ।।१०३॥
समीची-पृथ्वी, उदीची च, दीर्घवचनादगुणो न भवति 45 अदेणित् ॥१०॥
।।११२॥ अदंक भक्षणे, इत्यस्मात् दिङ्गकप्रत्ययो भवति । स |
।११३॥ 10 चणित् भवति । आदिङ्गः-वाद्यजातिः ॥१०४॥ ___ कूर्च इत्यादयः शब्दाश्चट्प्रत्ययान्ता निपात्यन्ते । कवतेः उच्चिलिङ्गादयः ॥१०॥
किरते: करोतेर्वा ऊरादेशश्चान्तस्य । कूर्च-श्मश्रु, आसनं,
तन्तुवायोपकरणं, यति, पवित्रकं च । कूर्चमिव कूर्चक: कूचि-50 उञ्चिलिङ्गादयः शब्दा इङ्गकप्रत्ययान्ता निपात्यन्ते । उत्पूर्वाच्चलेरस्येत्वं च उच्चिलिङ्गः-दाडिमी । आदि
| केति च भवति । चरतेश्वोरयतेर्वा चूरादेशश्च, चूर्चः-बल
वान् । आदिशब्दादन्येऽपि ॥११३॥ ग्रहणादन्येऽपि ॥१०॥ __ माङस्तुलेरुङ्गक् च ॥१०६॥
कल्यवि-मदि-मणि-कु-कणि-कुटि-कभ्योऽचः माङपूर्वात् तुलण उन्माने, इत्यस्मात् उङ्गक इङ्गक् च
॥११४॥ प्रत्ययौ भवतः । मातुलुङ्गः-बीजपूरः, मातुलिङ्गः स एव |
___ एभ्योऽच: प्रत्ययो भवति । कलि शब्दसंख्यानयोः, 55 ।।१०६॥
कलचः-गणकः । अव रक्षणादी, अवच:-उच्चस्तरः । मकमि-तमि-शमिभ्यो डित् ॥१०७॥
देच हर्षे, मदचः-मत्तः । मण शब्दे, मणचः-शकुनिः। कुङ् शब्दे,
कवचं-वर्म । कण शब्दे, कणच:-कणयः। कुटत् कौटिल्येः, 20 एभ्यो डिदुङ्गः प्रत्ययो भवति । कमूङ् कान्ती, कुङ्गा
कुटचः-वृक्षजातिः, कृत् विक्षेपे, करचः-धान्यावपनम् जनपदः । तमूच काङ्क्षायाम्, तुङ्गः-महावा । शमूच् ॥११४॥
60 उपशमे, शुङ्गः-मुनि:, शुङ्गा-विनता । शुङ्गा:-कन्दल्यः
क्रकचादयः॥११५॥ ॥१०७॥ सर्ते सुर्च ॥१०॥
क्रकच इत्यादयः शब्दा अचप्रत्ययान्ता निपात्यन्ते । 25 संगतौ इत्यस्मादुङ्गः प्रत्ययो भवति सुर् चास्यादेशो ।
| क्रमेः कश्च, क्रकच:-करपस्त्र: । आदिशब्दादन्येऽपि ॥११॥ भवति । सुङ्गा-गूढमार्गः ॥१०८॥
पिशेराचक ॥११६॥ स्था-ति-जानिभ्यो घः ॥१०॥
पिशत् अवयवे, इत्यस्मादाचा प्रत्ययो भवति । पि-65
शाच:-व्यन्तरजाति: ॥११६॥ एभ्यो घः प्रत्ययो भवति । ष्ठां गतिनिवृत्ती, स्थाघःगाधः । ऋ प्रापणे च. अर्ध:-मल्यम, मानप्रमाण: मृत्रपिम्यामिचः ॥११७॥ 30 पादोदकादि च । जनैचि प्रादुर्भावे, जङ्घा-शरीरावयवः
आभ्यामिच: प्रत्ययो भवति । मृत् प्राणत्यागे, मरिच॥१०॥
मूषणम् । त्रपौषि लज्जायाम्, त्रपिचा-कुथा ॥११७॥ मघा-घवाघ-दीर्घादयः ॥११०॥
म्रियतेरीचण् ॥११॥ एते घप्रत्ययान्ता निपात्यन्ते । मधेन घलोपश्च । मृत् प्राणत्यागे, इत्यस्मादीचण् प्रत्ययो भवति । मघा-नक्षत्रम् । हन्तेर्हस्य घश्च, घड्यः-घस्मरः, घड्या-| मारीच:-रावणमातुल: ।।११८॥ 35 काङ्क्षा । अमेर्लुक् च, अघं-पापम् । दृणातेीर् च, दीर्घ | लषेरुचः कश्च ॥११॥ आयातः, उच्चश्च । आदिशब्दादन्येऽपि ॥११०॥
लषी कान्तौ । इत्यस्मादुचः प्रत्ययो भवति । अन्त्यस्य सर्तेरघः ॥११॥
| च को भवति । लकुचः-वृक्षजातिः ॥११॥ संगती, इत्यस्मादधः प्रत्ययो भवति । सरघा-मधु-| गुडेरूचट् ॥१२०॥
Aho! Shrutgyanam
70
75