Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 26
________________ १२ सिवेडित् ॥१२१॥ षिवच् ऊतौ इत्यस्मात् डिदूचट् प्रत्ययो ङित् 5 भवति । सूचः पिशुनः स्तिभिश्व | सूची-संधानकरणी ।। १२१ ।। स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ गुडत् रक्षायाम्, इत्यस्मादूचट् प्रत्ययो भवति । गुडूची- पुन् इत्यादेशो भवति । पुञ्जः राशि: ।। १२८ ।। छिन्नरुहा । कुटादित्वात् ङित्वम् ॥१२०॥ चि-मेर्डोचचौ ॥१२२॥ चिमिभ्यां प्रत्येकं डोच डच इति प्रत्ययौ भवतः । व । चनभेदान्न यथासंख्यम् । चिग्ट् चयने, चोचः वृक्षविशेषः, 10 चञ्चा- तृणमयः पुरुषः । डुमिंगट् प्रक्षेपणे, मोचा- कदली, मञ्चः-पर्यङ्कः ।। १२२।। कुटि कुलि-कल्युदिभ्य इञ्चक् ॥ १२३ ॥ एभ्य इव प्रत्ययो भवति । कुटे, कुटिञ्चः क्षुद्रकर्कटः । कुले, कुलिश्चः - राशिः । कलेः कलिञ्चः - उप15 शाखावयवः । उद आघाते सौत्रः, उदिश्च: कोणः येन तूयं वाद्यते परपुष्टश्च ॥ १२३॥ 25 एभ्यश्छक्-प्रत्ययो भवति । तुदींत् व्यथने, तुच्छः-स्तो20 कः । मदच् हर्षे, मच्छ:- मत्स्यः, प्रमत्तपुरुषश्च मच्छा स्त्री । पदिच् गतो, पच्छः- शिला । अदंक् भक्षणे, अच्छः-निर्मलः । गुङ् शब्दे, गुच्छः- स्तबकः । गम्लृ गतौ, गच्छः क्षुद्रवृक्षः । कचि बन्धने, कच्छः- कूर्मपादः कुक्षिः नद्यवकुटारश्च । कच्छाजनपद: । बाहुलकात् कत्वाभावः ॥ १२४॥ 30 35 तुदि- मदि-पद्यदि-गु-गमि कचि-भ्यच्छक् ॥ १२४॥ पीपूङो ह्रस्वश्च ।। १२५ ।। आभ्यां छक् प्रत्ययो भवति, ह्रस्वश्व भवति । पीङच पाने, पिच्छम् - शकुनिपत्त्रम् पिच्छः गुणविशेषः । यद्वान् पिच्छिल उच्यते । पूङ् पवने, पुच्छं वालधिः ।। १२५ ।। गुलुञ्छ - पिलिपिञ्छेधिच्छादयः ॥ १२६ ॥ एते छप्रत्ययान्ता निपात्यन्ते | गुडेलं उम् चान्तः, गुलुच्छः स्तबकः । पीलेरिपि नोन्तो ह्रस्वश्व, पिलिपिञ्छ:रक्षो विशेषः । एषेरिट् च, एधिच्छ:-नगः । आदिग्रहणात् पिञ्छादयोऽपि भवन्ति ।। १२६ ।। वियो 'जक् ॥१२७॥ वीक् प्रजवकान्त्यसनखादनेषु च इत्यस्मात् जक् प्रत्ययो भवति । बीजम् उत्पत्ति हेतुः ।। १२७ ।। पुवः पुन् च् ।। १२८ ॥ पूङ पवने, इत्यस्मात् जक् प्रत्वयो भवति । अस्य च । कुवः कुब्कुनौ च ॥ १२६॥ 40 कुङ् शब्दे, इत्यस्मात् जक् प्रत्ययो भवति । अस्य च कुब् कुन् इत्यादेशौ भवतः । कुब्ज:-वक्रानताङ्ग, गुच्छ । कुञ्जः- हनुः, पर्वतैकदेशश्च । निकुञ्जः गहनम् ॥ १२६ ॥ कुटेरजः ॥ १३० ॥ कुटत् कौटिल्ये, इत्यस्मादजः प्रत्ययो भवति । कुटज:- 45 वृक्षविशेषः । कुटादित्वात् ङित्वम्, कुटजी ॥१३०॥ भिषेभिषभिष्णौ च वा ॥ १३१ ॥ भिषेरजः प्रत्ययो भवति, भिषभिष्ण इत्यादेशौ चास्य वा भवतः । भिषिः सौत्रः, भिषजः । आदेशबलान्न गुणः । भिष्णज: - वैद्यः, भेजषम् - औषधम् ।।१३१।। 50 मुर्मुर् च ॥१३२॥ मुर्वे बन्धने इत्यस्मादजः प्रत्ययो भवति । अस्य च मुर् इत्यादेशो भवति । मुरजः मृदङ्गः ।। १३२ ।। बलवन्तश्च वा ॥ १३३॥ बल प्राणनधान्यावरोधयोः इत्यस्मात् अजः प्रत्ययो 55 भवति, वकारश्चान्तो वा भवति । बल्वजः मुञ्जविशेषः । बलजा सबुसो, धान्यपुञ्जः ॥ १३३॥ उटजादयः ॥१३४॥ उटजादयः शब्दा अजप्रत्ययान्ता निपात्यन्ते, वटेवंस्योत्वं च । उटजं- मुनिकुटीरः । आदिशब्दात् भूर्ज भरुजादयो 60 भवन्ति ।। १३४ || कुलेरिजक् ॥ १३५ ॥ कुल बन्धु संस्त्यानयो:, इत्यस्मात् इजक् प्रत्ययो भवति । कुलिजं - मानम् ॥ १३५ ॥ कृगोऽञ्जः ।। १३६ ।। करोतेरञ्जः प्रत्ययो भवति । ॥१३६॥ मेर्भः ॥ १३७॥ मू अदने इत्यस्मात् झः प्रत्ययो भवति । झञ्जा-सुशीकरो मेघवातः ।। १३७।। लुषेष्टः ॥ १३८ ॥ लुष स्तेय, इत्यस्माट्टः प्रत्ययो भवति । लोटो-मृत् पिण्ड: ।।१३८ ।। कर अ:- वृक्षजातिः Aho! Shrutgyanam 65 70 नमि-तनि-जनि वनि-सनो लुक् च ॥ १३६ ॥ एम्यष्टः प्रत्ययो भवति, लुक् चान्तस्य भवति । णमं 75

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132