Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिमुनाप्रतिवरणम् में .
15
आलिङ्गः-वाद्यविशेषः । श्यतेः शिङ्गः-वनस्पतिः, किशो- | मक्षिका ॥१११॥ रश्च ॥१०२॥
कू-पू-समिणभ्यश्चट् दीर्घश्च ॥११२॥ , 40 भलेरिदुतौ चातः ॥१०३॥
कूपूभ्यां सम्पूर्वाच्चइणश्चट् प्रत्ययो भवति । दीर्घश्व भलिण् आभण्डने, इत्यस्मादिङ्गक् प्रत्ययो भवति । भवति, टो ङ्यर्थः । कुङ् शब्दे, कूचः-हस्ती, कूची-प्रमदा 5 अकारस्य च इकार-उकारी भवतः । भिलिङ्ग:-कर्मारोप- चित्रभाण्डम्, उदश्वित्, विकारश्च । पूगश् पवने, पूचः, पूचीकरणम् । भुलिङ्गः-ऋषिः, पक्षि च । भ्रलिङ्गाः-साल्वा- मुनिः । इंणक् गतौ, समीचः-ऋत्विक, समीचं-मिथुनयोगः । वयवाः ।।१०३॥
समीची-पृथ्वी, उदीची च, दीर्घवचनादगुणो न भवति 45 अदेणित् ॥१०॥
।।११२॥ अदंक भक्षणे, इत्यस्मात् दिङ्गकप्रत्ययो भवति । स |
।११३॥ 10 चणित् भवति । आदिङ्गः-वाद्यजातिः ॥१०४॥ ___ कूर्च इत्यादयः शब्दाश्चट्प्रत्ययान्ता निपात्यन्ते । कवतेः उच्चिलिङ्गादयः ॥१०॥
किरते: करोतेर्वा ऊरादेशश्चान्तस्य । कूर्च-श्मश्रु, आसनं,
तन्तुवायोपकरणं, यति, पवित्रकं च । कूर्चमिव कूर्चक: कूचि-50 उञ्चिलिङ्गादयः शब्दा इङ्गकप्रत्ययान्ता निपात्यन्ते । उत्पूर्वाच्चलेरस्येत्वं च उच्चिलिङ्गः-दाडिमी । आदि
| केति च भवति । चरतेश्वोरयतेर्वा चूरादेशश्च, चूर्चः-बल
वान् । आदिशब्दादन्येऽपि ॥११३॥ ग्रहणादन्येऽपि ॥१०॥ __ माङस्तुलेरुङ्गक् च ॥१०६॥
कल्यवि-मदि-मणि-कु-कणि-कुटि-कभ्योऽचः माङपूर्वात् तुलण उन्माने, इत्यस्मात् उङ्गक इङ्गक् च
॥११४॥ प्रत्ययौ भवतः । मातुलुङ्गः-बीजपूरः, मातुलिङ्गः स एव |
___ एभ्योऽच: प्रत्ययो भवति । कलि शब्दसंख्यानयोः, 55 ।।१०६॥
कलचः-गणकः । अव रक्षणादी, अवच:-उच्चस्तरः । मकमि-तमि-शमिभ्यो डित् ॥१०७॥
देच हर्षे, मदचः-मत्तः । मण शब्दे, मणचः-शकुनिः। कुङ् शब्दे,
कवचं-वर्म । कण शब्दे, कणच:-कणयः। कुटत् कौटिल्येः, 20 एभ्यो डिदुङ्गः प्रत्ययो भवति । कमूङ् कान्ती, कुङ्गा
कुटचः-वृक्षजातिः, कृत् विक्षेपे, करचः-धान्यावपनम् जनपदः । तमूच काङ्क्षायाम्, तुङ्गः-महावा । शमूच् ॥११४॥
60 उपशमे, शुङ्गः-मुनि:, शुङ्गा-विनता । शुङ्गा:-कन्दल्यः
क्रकचादयः॥११५॥ ॥१०७॥ सर्ते सुर्च ॥१०॥
क्रकच इत्यादयः शब्दा अचप्रत्ययान्ता निपात्यन्ते । 25 संगतौ इत्यस्मादुङ्गः प्रत्ययो भवति सुर् चास्यादेशो ।
| क्रमेः कश्च, क्रकच:-करपस्त्र: । आदिशब्दादन्येऽपि ॥११॥ भवति । सुङ्गा-गूढमार्गः ॥१०८॥
पिशेराचक ॥११६॥ स्था-ति-जानिभ्यो घः ॥१०॥
पिशत् अवयवे, इत्यस्मादाचा प्रत्ययो भवति । पि-65
शाच:-व्यन्तरजाति: ॥११६॥ एभ्यो घः प्रत्ययो भवति । ष्ठां गतिनिवृत्ती, स्थाघःगाधः । ऋ प्रापणे च. अर्ध:-मल्यम, मानप्रमाण: मृत्रपिम्यामिचः ॥११७॥ 30 पादोदकादि च । जनैचि प्रादुर्भावे, जङ्घा-शरीरावयवः
आभ्यामिच: प्रत्ययो भवति । मृत् प्राणत्यागे, मरिच॥१०॥
मूषणम् । त्रपौषि लज्जायाम्, त्रपिचा-कुथा ॥११७॥ मघा-घवाघ-दीर्घादयः ॥११०॥
म्रियतेरीचण् ॥११॥ एते घप्रत्ययान्ता निपात्यन्ते । मधेन घलोपश्च । मृत् प्राणत्यागे, इत्यस्मादीचण् प्रत्ययो भवति । मघा-नक्षत्रम् । हन्तेर्हस्य घश्च, घड्यः-घस्मरः, घड्या-| मारीच:-रावणमातुल: ।।११८॥ 35 काङ्क्षा । अमेर्लुक् च, अघं-पापम् । दृणातेीर् च, दीर्घ | लषेरुचः कश्च ॥११॥ आयातः, उच्चश्च । आदिशब्दादन्येऽपि ॥११०॥
लषी कान्तौ । इत्यस्मादुचः प्रत्ययो भवति । अन्त्यस्य सर्तेरघः ॥११॥
| च को भवति । लकुचः-वृक्षजातिः ॥११॥ संगती, इत्यस्मादधः प्रत्ययो भवति । सरघा-मधु-| गुडेरूचट् ॥१२०॥
Aho! Shrutgyanam
70
75

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132