Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 23
________________ भवति । शी स्वप्ने, शयानक:- उजगरः, शैलव । त्रिभक् भये, बिभेत्यस्मादिति भयानकः - भीमः, व्याघ्रः, वराहः, राहुश्च । राजृग् दीप्तौ राजानकः क्षत्त्रियः । डुधां ग्क् धारणे च, धानक:-हेमादिपरिमाणम् । लग्श् छेदने, 5 लवानक:- देशविशेषः, दात्रं च । शिङ्खन्त्यनेनेति शिङ्घानकः श्ल ेष्मायुः, पुरीषं च ॥ ७१ ॥ अर्णोडत् ॥७२॥ अडिदानकः प्रत्ययो भवति अण शब्दे, आनक :- पटहः 10 कनेरोनकः ॥७३॥ कान्तिगतिषु इत्यस्मादीनकः प्रत्ययो भवति । कनीनक:- कनीनिका, वाक्षितारका ॥७३॥ गुङ धुकधुक ॥७४॥ गुङ् शब्दे, इत्यस्मादीधुकधुक - इत्येतौ प्रत्ययो 15 भवतः । गवीधुकं - नगरम् धान्यजातिश्च । गवेधुका- तृणजातिः ||७४ || स्वोपज्ञोणादिगण सूत्र विवरणम् ॥ ॥७२॥ 20 वृतेस्तिकः ॥७५॥ | वृतङ् वर्तने, इत्यस्मात्तिकः प्रत्ययो भवति । वतिकाचित्रकरोपकरणम्, शकुनिः, द्रव्यगुटिका च ॥७५॥ कृति-पुति - लति भिदिभ्यः कित् ॥ ७६ ॥ एभ्यः कित्तिकः प्रत्ययो भवति । कृतैत् छेदने, कृत्तिकानक्षत्रम् | पुतिलती सौत्रो पुत्तिका मधुमक्षिका । लत्तिकावाद्यविशेषः, गौः गोधा च, गो पूर्वात् । गोलत्तिका-गृहगोलिका; अवपूर्वात्, अवलत्तिका - गोधा, आलत्तिका-गान प्रारम्भः । 25 भिपी विदारणे, भित्तिका, कुड्यम्, माषादिचूर्णम्, शरावती च नदी ॥७६॥ इष्यशि-मसिभ्यस्तक्क् ॥७७॥ 35 एभ्यस्त कक् प्रत्ययो भवति । इषत् इच्छायाम्, इष्टकामृद्विकार: । अशौटि व्याप्ती, अष्टकाः - श्राद्धतिथयस्तिस्रः, 30 अष्टम्यः, पितृदैवत्यं च । मसंच् परिणामे, मस्तक:शिरः ॥७७॥ भियो द्वे च ||७८ || fat भये, इत्यस्मात्तक्क् प्रत्ययो भवति द्वे रूपे च भवतः । बिभीतक:-अक्षः ॥७८॥ - रुहि पिण्डि - ईतकः ॥७६॥ एभ्य ईतक: प्रत्ययो भवति । हृग् हरणे, हरीतकी पथ्या । रुहं जन्मनि, रोहीतकः - वृक्षविशेषः । पिडुङ् संघाते, पिण्डीतकः - करहाट: ॥७६॥ उणादि. २ कुषेः कित् ॥ ८० ॥ कुषश् निष्कर्षे इत्यस्मात् किदीकः प्रत्ययो भवति । 40 कुषीतक ऋषिः ॥८०॥ बलि-बिलि- शलि - दमि-भ्य आहकः ॥८१॥ एम्य आहकः प्रत्ययो भवति । बल प्राणनधान्यावरोधयोः, बलाहकः- मेघः, वातश्च । बिलत् भेदने, बिलाहक:वज्रः । बाहुलकान्न गुणः । शलं गतौ शलाहकः वायुः । 45 दमूच् उपशमे, दमाहकः शिष्यः ॥८१॥ चण्डि भल्लि भ्यामातकः ॥८२॥ आभ्यामाकः प्रत्ययो भवति । चडुङ कोपे, चण्डातकंनर्तक्यादिवासः । भल्लि परिभाषणहिंसादानेषु भल्लातक:वृक्षः ॥ ६२॥ श्लेष्मातकाम्रातका मिलातक-पिष्टातकादयः ह ॥८३॥ एतेआतकप्रत्ययान्ता निपात्यन्ते । श्लिषेमंश्च परादिः, श्लेष्मातकः- कफेलुः । अमेर्वृद्धीरवातः, आम्रातकः- वृक्षः । नमः परस्य म्लायतेर्मिल् च, अमिलातकम् - वर्णपुष्पम् । 55 पिषेस्तोऽन्तश्च पिष्टातकं वर्णचूर्णम् । आदिग्रहणात् कोशातक्यादयो भवन्ति ॥ ८३ ॥ शमि-मनिभ्यां खः ॥ ८४ ॥ आभ्यां खः प्रत्ययो भवति । शमूच् उपशमे, शङ्खःकम्बुः, निधिश्व । मनिच् ज्ञाने, मङ्खः मागधः, कृपणः, चित्र- 60 पटश्च मङ्खा-मङ्गलम् ||८४|| विशाख: स्कन्दः ॥८५॥ 50 तेरिच वा ॥८५॥ शों तक्षणे, इत्यस्मात् खः प्रत्यय भवति, इश्वास्यान्तादेशो वा भवति । शिखा चूडा, ज्वाला च विशिखाआपणः । विशिखः - बाणः । शाखा-विटपः । विशाखा नक्षत्रम् । 65 उषेः किल्लुक् च ॥८८॥ पू-मुहोः पुन्मुरौ च ॥८६॥ पुङ् पवने, मुहीच् वैचित्ये, इत्येताभ्यां खः प्रत्ययो भवति । अनयोश्च यथासंख्यं पुनमुर् इत्यादेशौ भवतः । पुङ्खः- बाणबुध्नभागः, मङ्गलाचारश्च । मूर्ख :- अज्ञः ॥ ८६ ॥ 70 अडित् ॥८७॥ अशौटि व्याप्तौ इत्यस्मात् डित् खः प्रत्ययो भवति । अश्नुत इति खमाकाशमिन्द्रियं च नास्य खमस्ति नखः, शोभनानि खानि अस्मिन् सुखम् । दुष्टानि खान्यस्मिन् दुःखम् ||८७|| Aho! Shrutgyanam 75

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132