Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
-
चादौ रो भवति । जष्च् जरसि, जर्जरीका- शतपत्त्री। च्, किङ्किणीका- घण्टिका । पुणेर्डर् चान्तः, पुण्डतेर्वा 40 पृश् पालन-पूरणयोः, पर्परीका- जलाशयः, सूर्यश्र; पर्परीक: अर्, पुण्डरीकं- पद्म, छत्त्रं, व्याघ्रश्च। चञ्चेरर् चान्तः, अग्निः, कुररः, भक्ष्यम्, कुर्कु रश्च । दृश् विदारणे, दर्दरीक:- चञ्चरीक:- भ्रमरः । पिपर्तेर्गुणो द्वित्वं पकारयोः फत्वं
दाडिमः, इन्द्रः, वादिनविशेषः, वादिनभाण्डं च । शृश् रश्चान्तः पूर्वस्य, फर्फरीक-पल्लवं, पादुका, मर्दलिका च । 5 हिंसायाम्, शर्शरीक:- कृमिः, विकलेन्द्रियः, दुष्टाश्वः, ला- झीर्यतेद्वित्वं तृतीयाभावः पूर्वस्य रश्चान्तः, झरीकः
वकश्च, शर्शरीका- माङ्गल्याभरणम् । वगट वरणे, वर्व- देहः, झर्भरीका-वादित्रभाण्डम् । एवं- घरते:, घर्घरी-45 रीक:- संवरणम्, उरणः, पतत्त्री, केशसंघातच, वर्वरी- | का- घण्टिका । आदिग्रहणादन्येऽपि ॥५०॥ का- सरस्वती । मूत् प्राणत्यागे, मर्मरीकः- अग्निः, शूरः, | मि-वमि-कटि-भल्लि-कुहेरुकः ॥५१॥ श्येनश्च ॥४७॥
एभ्य उक: प्रत्ययो भवति । डुमिंगट प्रक्षेपणे, मयुक:10 ऋच्यजि-हृषीषि-दृशि-मृडि-शिलि-निलीभ्यः कित् आतपः । बाहुलकात् “मिग्मीगो०" [४.२.८ ] इति ना. ૪s.
त्वम् । टुवमू उद्विगरणे, वमुक:- जलदः । कटे वर्षा-ऽऽवर- 50 एभ्यः किदीकः प्रत्ययो भवति । ऋचत स्तती. ऋ- | णयोः, कट्रक:- रसविशेषः । भल्लि परिभाषण-हिंसादानेष चीक:- ऋषिः । ऋजि गति-स्थानार्जनोजनेषु, ऋजीक- भल्लुक:- ऋक्षः । कुहणि विस्मापने, कुहुकम्- आश्चर्यम्
वज्रम्, बलं, स्थानं च । हृषू अलीके, हृषच् तुष्टौ वा, ह- ॥५१॥ 15 षीकम्- इन्द्रियम् । इषत् इच्छायाम्, ईष उञ्छे, ईष गति
हिंसा-दर्शनेषु वा, इषीका, ईषीका च- तृणशलाका । दृश| आभ्यां परस्मात् कसेरुकः प्रत्ययो भवति । कस गती, 55 प्रक्षण, हशीक- मनोज्ञम्, दृशीका- रजस्वला। मृडत् संकसूकः- सुकमारः, परापवादशीलः, श्राद्धाग्निश्च, संकसुखने, मृडीकं- सुखकृत्, सुखं च । शिलत् उञ्छे, शिलीक:
सुकं- व्यक्ताव्यक्तं, संकीर्णं च । विकसुक:- गुणवादी, सस्यविशेषः । लींङच् श्लेषणे, निपूर्वः, निलीक- वृत्तम् । | परिश्रान्तश्च ॥५२॥ 20 बाहुलकादीलुक् ॥४८॥
क्रमेः क्रम् च वा ॥५३॥ मृदेोऽन्तश्च वा ॥४६॥
क्रमेरुक: प्रत्ययो भवति, अस्य च 'कृम' इत्यादेशो वा 60 मृदेः किदीकः प्रत्ययो भवति, वकारश्चान्तो वा भवति । भवति । कमू पादबिक्षेपे, कृमुक:- बन्धनम्, आदेशविधानमुंदश् क्षोदे, मृदीका मदीका च- द्राक्षा ॥४६॥ बलाच्च न गुणः, क्रमुकः- पूगतरुः ॥५३॥
सृणीका-स्तीक-प्रतीक- पूतीक-समीक-वाहीक- कमि-तिमेर्दोऽन्तश्च ॥५४॥ 25 वाहीक-वल्मीक-कल्मलीक-तिन्तिडीक-कक- आभ्यामकः प्रत्ययो भवति, दश्चान्तो भवति । कमङ
णीक-किङ्किणीक-पुण्डरीक-चञ्चरीक-फर्फरीक- कान्तौ, कन्दुक:- क्रीडनम् । तिमच् आर्द्रभावे, तिन्दुक:- 65 झझरिक- घर्घरीकाऽऽदयः ॥५०॥
वृक्षः ॥५४॥ __ एते किदीकप्रत्ययान्ता निपात्यन्ते । सर्तेोऽन्तश्च, । मण्डेर्मड्ड च ॥५५॥
सृणीक:- वायुः, अग्निः, अशनिः, उन्मत्तश्च, सृणीका-- मण्डेरुक: प्रत्ययो भवति, मड, च आदेशो भवति । 30 लाला। अस्तेस्तोऽन्तश्च, अस्तीक:- जरत्कारुसुतः। प्रांक् | म भूषायाम, मडक:- वाद्य विशेषः ॥५५॥ पूरणे, प्रातेस्तोऽन्तो ह्रस्वश्च, प्राति शरीरमिति- प्रतीक:
___ कण्यणित् ॥५६॥ वायुः, अवयवः, सुखं च । सुप्रतीक:-- दिग्गजः । पुवस्तो
आभ्यां णिदुक: प्रत्ययो भवति । कण अण शब्दे, ऽन्तश्च, पूतीक- तृणजातिः । सम्पूर्वस्य एतेलु क् च,
काणुक:- काकः, हिंस्रश्च, काणुकम् आणुकं च- अक्षिसंयन्त्यस्मिन्निति- समीकं- संग्रामः । वहि-वल्ह्यो
मलम् ॥५६॥ 35 दीर्घश्च, वाहीकः, वाल्हीक;, एती देशी। वलेर्मोऽन्तश्च,
वल्मीक:- नाकुः । कलेमलश्वान्तः, कल्मलीकं- ज्वाला। कञ्चुकांशुक-नंशुक-पाकुक-हिबुक-चिबुक-जम्बुकतिमेस्तिड् चान्तः, तिन्तिडीक:- पक्षी, वृक्षाम्लच, तन्ति- | चुलुक-चूचुकोल्मुक-भावुक-पृथुक-मधुकादयः॥५७॥ 75 डीक इति पूर्वस्येत्वं नेच्छन्त्येके । चक्षण्यतेः कङ्कण् च, एते किदुकप्रत्ययान्ता निपात्यन्ते । कचि बन्धने, कङ्कणीक:- घण्टाजालम् । किमः परात् कणतेः किण् | अशौटि व्याप्ती, नशौच अदर्शने, एषां स्वरान्नोऽन्तश्च ।
Aho! Shrutgyanam
70

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132