Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
ध्र-धून्दि-रुचि-तिलि-पुलि-कुलि-क्षिपि-क्षुपि-लि- निर्मोचकः, बध्यः, वधनम् । लघुङ् गती, नलुक् च, 40 खिभ्यः कित् ॥२६॥
लघक:-- असमीक्ष्यकारी। जहातेढे रूपे अन्तलुक च, ___ एभ्यः कित् अकः प्रत्ययो भवति । ध्र स्थैर्ये च, ध्र वक:- जहक:- काल:. क्षुद्रश्च । ईरिक् गति-कम्पनयोः, ईडिक्
स्थिरः, ध्र वका- आवपनविशेषः । धुत विधनने, धूवर्क- | स्तुती, अनयोर्गुणश्च, एरका-उदकतृणजातिः, एडका5 धूननम्, धुवक:- प्रधान, स्त्री ध्रुवका- आवपनविशेषः। अविजातिः। अशोटि व्याप्ती, अस्य मोऽन्तः, अश्मकाउन्दै क्लदने, उदक- जलम् । रुचि अभिप्रीत्यां च, रु
जनपदः। रमि क्रीडायाम्, अस्य लमादेशः, लमक:-45 चक:- आभरणविशेषः । तिलत् स्नेहने, तिलक:- वि
ऋषिविशेषः । क्षुदपी संपेषे, अस्य क्षुल्लादेशश्व क्षुल्लक
दभ्रम्; क्षुधं लातीति वा- क्षुल्लः, क्षुल्ल एव क्षुल्लक इति शेषकः, वृक्षश्च । पुलण् समुच्छाये, पुल महत्त्वे वा, पुलक:
वा। वट वेष्टने, अस्यावोऽन्तश्च, वटवका- तृणपुञ्जः । रोमाञ्चः । कुल बन्धु-संस्त्यानयोः, कूलक- संयुक्तम् । क्षि10 पीत् प्रेरणे, क्षिपक:- वायुः, क्षिपका- आयुधम् । भुपः ।
आङ्तर्वात् ढोकतेडिश्च, आढकं- मानम् । आदिग्रहणाद्
बृहत्तन्त्रात्, कला आपिवन्तीति- कलापका:- शास्त्राणि । 50 सौत्रो ह्रस्वीभावे, क्षुपक:- गुल्मः । क्षुभच संचलने, क्षु
कथण वाक्यप्रबन्ध, कथयतीति- कथक:- तोटकाख्यायिभक:- पाञ्चालकः। लिखत् अक्षरविन्यासे, लिखक:चित्रकरः ॥२६॥
कादीनां वर्णयिता । एवम्- उपक-चम्पक-फलहकादयो
ऽपि ॥३३॥ छिदि-भिदि-पिटेर्वा ॥३०॥
शलि-बलि-पति-वृति-नभि-पटि-तटि-तडि-गडि15 एभ्योऽक: प्रत्ययो भवति, स च किद् वा भवति । छिद्पी द्वैधीकरणे, छिदक:- खङ्गः, क्षुरश्च, छेदक:
भन्दि-वन्दि-मन्दि-नमि-कु-दु-पू-मनि-खजिभ्य आकः 55
॥३४॥ परशुः । भिदृपी विदारणे, भिदकं- जलं, पिशुनश्च, भे
| एभ्य आक: प्रत्ययो भवति । पल फल शल गती, शलि दक- वज्रम् । पिट शब्दे च, पिटक:- क्षुद्रस्फोटकः,
चलने च वा, शलाका- एषणी, पूरणरेखा, द्यूतोपकरणं, पेटकं-संघातः ॥३०॥
सूची च। बल प्राणन-धान्यावरोधयोः, बलाका-जल20 कृषेर्गुण-वृद्धी च वा ॥३१॥
चरी शकुनिः। पत्लु गतो, पताका- वैजयन्ती। वतूङ् 60 ' कृषेरकः प्रत्ययो भवति, गुण-वृद्धी चास्य वा भवतः । । वर्तने, वर्ताका- शकुनिजातिः । णभच् हिंसायाम्, कृषत् विलेखने, कर्षकः, कृषक:-- परशुः; कार्षकः, कृषक:- नभाक:- चक्रवाकजातिः, तमः, काकश्च । पट गतो, कुटुम्बी ॥३१॥
पटाका- वैजयन्ती, पक्षिजातिश्च । तट उच्छाये, तटाकंनञः पुंसेः ॥३२॥
सरः। तडण् आघाते, तडाकं- तदेव । गड सेचने, नञः परात् "पुसण् अभिमदने" इत्यस्मात् किदकः | गडाकः- शाकजातिः। भदुङ् सुख-कल्याणयोः, भन्दाक- 65 प्रत्ययो भवति । नपुंसकं- तृतीया प्रकृतिः, नखादित्वात् । शासनम् । वदुङ् स्तुत्यभिवादनयोः, वन्दाक:- चीवर"नबत्" [३.२.१२५.] न भवति ॥३२॥
भिक्षुः । मदुङ् स्तुत्यादिषु, मन्दाका- औषधी। णमं प्रह्वत्वे, कीचक-पेचक-मेचक-मेनका-र्भक-धमक-वधक- नमाका- म्लेच्छातिः । कुंङ शब्दे, कवाक:- पक्षी । लघक-जहकैरकंडका-ऽश्मक-लमक-क्षुल्लक-वटवका- टुडेंट् उपतापे, दवाक:- म्लेच्छः । पूङ् पवने, पवाका305ढकाऽऽदयः॥३३॥
वात्या। मनिच ज्ञाने, मनाका-हस्तिनी। खज मन्थे, 70 कीचकादायः शब्दा अकप्रत्ययान्ता निपात्यन्ते । कचि | खजाक:- आकरा,
खजाक:- आकरः, मन्थाः, दविः, आकाशं, बन्धकी, बन्धने, अस्योपान्त्यस्येत्वं च, कीचक:- वंशविशेषः। शरीर पक्षी च ।।३४॥ डुपचीष् पाके, मचि कल्कने, मनिच् ज्ञाने, एषामुपान्त्य- शुभि-गृहि-विदि-पुलि-गुभ्यः कित् ॥३॥ स्यत्वं च, पेचक:- करिजनभागः, मेचक:-वर्णः, मेनका
एभ्यः किदाक: प्रत्ययो भवति । शुभि दीप्तौ, शुभाका35 अप्सराः । अर्तेर्भश्चान्तः, अर्भक:- बालः। मां शब्दा- पक्षिजातिः । गृहणि ग्रहणे, गृहाकः। विदंक ज्ञाने, विदाका-75
ऽग्निसंयोगयोः, अस्य धमादेशश्च, धमक:- कीट:, करिश्च, भूतग्रामः । पुल महत्त्वे, पुलाक:- अर्धस्विन्नो धान्यविशेषः। अन्यत्रापि धमादेशो दृश्यते, क्ते- धान्तः । हन्तेर्वधश्च, गुंङ् शब्दे, गुंत् पुरीषोत्सर्गे वा, गुवाकं- पूगफलम् ॥३५॥ वधक:- हन्ता, व्याधिश्च, वधकं- पद्मबीजम्, अन्यत्रापि | पिषेः पिन्-पिण्यौ च ॥३६॥ दृश्यते, वृत्रं हन्ति अचि- वृत्रवधः- शक्रः, वधिता- "पिष्लूप् संचूर्णने" इत्यस्मात् किदाकः प्रत्ययो भवति,
Aho! Shrutgyanam

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132