SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ ध्र-धून्दि-रुचि-तिलि-पुलि-कुलि-क्षिपि-क्षुपि-लि- निर्मोचकः, बध्यः, वधनम् । लघुङ् गती, नलुक् च, 40 खिभ्यः कित् ॥२६॥ लघक:-- असमीक्ष्यकारी। जहातेढे रूपे अन्तलुक च, ___ एभ्यः कित् अकः प्रत्ययो भवति । ध्र स्थैर्ये च, ध्र वक:- जहक:- काल:. क्षुद्रश्च । ईरिक् गति-कम्पनयोः, ईडिक् स्थिरः, ध्र वका- आवपनविशेषः । धुत विधनने, धूवर्क- | स्तुती, अनयोर्गुणश्च, एरका-उदकतृणजातिः, एडका5 धूननम्, धुवक:- प्रधान, स्त्री ध्रुवका- आवपनविशेषः। अविजातिः। अशोटि व्याप्ती, अस्य मोऽन्तः, अश्मकाउन्दै क्लदने, उदक- जलम् । रुचि अभिप्रीत्यां च, रु जनपदः। रमि क्रीडायाम्, अस्य लमादेशः, लमक:-45 चक:- आभरणविशेषः । तिलत् स्नेहने, तिलक:- वि ऋषिविशेषः । क्षुदपी संपेषे, अस्य क्षुल्लादेशश्व क्षुल्लक दभ्रम्; क्षुधं लातीति वा- क्षुल्लः, क्षुल्ल एव क्षुल्लक इति शेषकः, वृक्षश्च । पुलण् समुच्छाये, पुल महत्त्वे वा, पुलक: वा। वट वेष्टने, अस्यावोऽन्तश्च, वटवका- तृणपुञ्जः । रोमाञ्चः । कुल बन्धु-संस्त्यानयोः, कूलक- संयुक्तम् । क्षि10 पीत् प्रेरणे, क्षिपक:- वायुः, क्षिपका- आयुधम् । भुपः । आङ्तर्वात् ढोकतेडिश्च, आढकं- मानम् । आदिग्रहणाद् बृहत्तन्त्रात्, कला आपिवन्तीति- कलापका:- शास्त्राणि । 50 सौत्रो ह्रस्वीभावे, क्षुपक:- गुल्मः । क्षुभच संचलने, क्षु कथण वाक्यप्रबन्ध, कथयतीति- कथक:- तोटकाख्यायिभक:- पाञ्चालकः। लिखत् अक्षरविन्यासे, लिखक:चित्रकरः ॥२६॥ कादीनां वर्णयिता । एवम्- उपक-चम्पक-फलहकादयो ऽपि ॥३३॥ छिदि-भिदि-पिटेर्वा ॥३०॥ शलि-बलि-पति-वृति-नभि-पटि-तटि-तडि-गडि15 एभ्योऽक: प्रत्ययो भवति, स च किद् वा भवति । छिद्पी द्वैधीकरणे, छिदक:- खङ्गः, क्षुरश्च, छेदक: भन्दि-वन्दि-मन्दि-नमि-कु-दु-पू-मनि-खजिभ्य आकः 55 ॥३४॥ परशुः । भिदृपी विदारणे, भिदकं- जलं, पिशुनश्च, भे | एभ्य आक: प्रत्ययो भवति । पल फल शल गती, शलि दक- वज्रम् । पिट शब्दे च, पिटक:- क्षुद्रस्फोटकः, चलने च वा, शलाका- एषणी, पूरणरेखा, द्यूतोपकरणं, पेटकं-संघातः ॥३०॥ सूची च। बल प्राणन-धान्यावरोधयोः, बलाका-जल20 कृषेर्गुण-वृद्धी च वा ॥३१॥ चरी शकुनिः। पत्लु गतो, पताका- वैजयन्ती। वतूङ् 60 ' कृषेरकः प्रत्ययो भवति, गुण-वृद्धी चास्य वा भवतः । । वर्तने, वर्ताका- शकुनिजातिः । णभच् हिंसायाम्, कृषत् विलेखने, कर्षकः, कृषक:-- परशुः; कार्षकः, कृषक:- नभाक:- चक्रवाकजातिः, तमः, काकश्च । पट गतो, कुटुम्बी ॥३१॥ पटाका- वैजयन्ती, पक्षिजातिश्च । तट उच्छाये, तटाकंनञः पुंसेः ॥३२॥ सरः। तडण् आघाते, तडाकं- तदेव । गड सेचने, नञः परात् "पुसण् अभिमदने" इत्यस्मात् किदकः | गडाकः- शाकजातिः। भदुङ् सुख-कल्याणयोः, भन्दाक- 65 प्रत्ययो भवति । नपुंसकं- तृतीया प्रकृतिः, नखादित्वात् । शासनम् । वदुङ् स्तुत्यभिवादनयोः, वन्दाक:- चीवर"नबत्" [३.२.१२५.] न भवति ॥३२॥ भिक्षुः । मदुङ् स्तुत्यादिषु, मन्दाका- औषधी। णमं प्रह्वत्वे, कीचक-पेचक-मेचक-मेनका-र्भक-धमक-वधक- नमाका- म्लेच्छातिः । कुंङ शब्दे, कवाक:- पक्षी । लघक-जहकैरकंडका-ऽश्मक-लमक-क्षुल्लक-वटवका- टुडेंट् उपतापे, दवाक:- म्लेच्छः । पूङ् पवने, पवाका305ढकाऽऽदयः॥३३॥ वात्या। मनिच ज्ञाने, मनाका-हस्तिनी। खज मन्थे, 70 कीचकादायः शब्दा अकप्रत्ययान्ता निपात्यन्ते । कचि | खजाक:- आकरा, खजाक:- आकरः, मन्थाः, दविः, आकाशं, बन्धकी, बन्धने, अस्योपान्त्यस्येत्वं च, कीचक:- वंशविशेषः। शरीर पक्षी च ।।३४॥ डुपचीष् पाके, मचि कल्कने, मनिच् ज्ञाने, एषामुपान्त्य- शुभि-गृहि-विदि-पुलि-गुभ्यः कित् ॥३॥ स्यत्वं च, पेचक:- करिजनभागः, मेचक:-वर्णः, मेनका एभ्यः किदाक: प्रत्ययो भवति । शुभि दीप्तौ, शुभाका35 अप्सराः । अर्तेर्भश्चान्तः, अर्भक:- बालः। मां शब्दा- पक्षिजातिः । गृहणि ग्रहणे, गृहाकः। विदंक ज्ञाने, विदाका-75 ऽग्निसंयोगयोः, अस्य धमादेशश्च, धमक:- कीट:, करिश्च, भूतग्रामः । पुल महत्त्वे, पुलाक:- अर्धस्विन्नो धान्यविशेषः। अन्यत्रापि धमादेशो दृश्यते, क्ते- धान्तः । हन्तेर्वधश्च, गुंङ् शब्दे, गुंत् पुरीषोत्सर्गे वा, गुवाकं- पूगफलम् ॥३५॥ वधक:- हन्ता, व्याधिश्च, वधकं- पद्मबीजम्, अन्यत्रापि | पिषेः पिन्-पिण्यौ च ॥३६॥ दृश्यते, वृत्रं हन्ति अचि- वृत्रवधः- शक्रः, वधिता- "पिष्लूप् संचूर्णने" इत्यस्मात् किदाकः प्रत्ययो भवति, Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy