SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 45 अस्य च 'पिन् पिण्य' इत्यादेशो भवतः । पिनाकम्- ऐशं प्राङः पणि-पनि-कषिभ्यः ॥४२॥ धनुः, शूलं वा, पिनाकः-दण्डः, पिण्याक:-- तिलादिखलः 'प्राइ' इत्येतस्मादपसर्गसमुदायात् परेभ्य एभ्यः किदिक: 40 ॥३६॥ प्रत्ययो भवति । पणि व्यवहार-स्तुत्योः, प्रापणिक:मवाक-श्यामाक-वार्ताक-वृन्ताक-ज्योन्ताक-गूवा- वणिक् । पनि स्तुती, प्रापनिक:- पथिकः । कष हिंसायाम्, 5 क-भद्राकाऽऽदयः ॥३७॥ प्राक षिक:- वायुः, खलः, नर्तकः, मालाकारश्च । प्रपूर्वोत् एते आकप्रत्ययान्ता निपात्यन्ते । मव्य बन्धने, यलोपः, पणेराङ्पूर्वाच्च कषेरिच्छन्त्यन्ये- प्रपणिक:- गन्धविक्रयी, मवाक:- रेणुः । श्यङ् गतो, मोऽन्तश्च, श्यामाक:- जघन्यो आकषिको न कर्तव्यः ॥४२॥ व्रीहिः । वृतेर्वृद्धीच, वार्ताकी-शाकविशेषः तत्फलं वार्ता- मुर्दीर्घश्च ॥४३॥ कम् । स्वरान्नोऽन्तश्च, वृन्ताकी उच्चबृहती, तत्फलं-वृन्ता मुरिक: प्रत्ययो भवति, दीर्घश्च स्वरस्य भवति । ज्य गती. न्तश्च प्रत्ययादिः, ज्यवतेऽस्मिन् स्विद्य- मूषिक:- आखूः ॥४३॥ मान इति- ज्योन्ताक-स्वेदसद्मविशेषः । गत पुरीषोसर्गे, स्यमेः सीम् च ॥४४॥ गङ् शब्दे वा, ऊबादेशश्च, गूवाक- पूगफलम् । भदुङ् सुख स्यमेरिक: प्रत्ययो भवति, अस्य च 'सीम्' इत्यादेशो 50 कल्याणयोः, अस्य भद्रादेशश्च, भद्राक:- अकुटिलः । आदि भवति । स्यमू शब्दे, सीमिक:- वृक्षः, उदक कृमिश्च, ग्रहणात् स्योनाक-चार्वाक-पराकाऽऽदयो भवन्ति ॥३७॥ सीमिका- उपजिविका, सीमिक- वल्मीकम् । केचित् 15 क्री-कल्यलि-दलि-स्प इकः ॥३८॥ सिम' इति द्वस्वोपान्त्यमादेशं प्रत्ययस्य च दीर्घत्वएभ्य इकः प्रत्ययो भवति । डुकींगश् द्रव्यविनिमेये, | मिच्छन्ति- सिमीक:- सूक्ष्मकृमिः ॥४४॥ क्रयिक:-क्रेता। कलि शब्द-संख्यानयोः, कलिका-कोरकः, कुशिक- हृदिक- मक्षिकेतिक- पिपीलिकादयः 55 उत्कलिका-ऊमिः । अली भूषणादौ, आलिक- ललाटम् ।। | ॥४ ॥ दल विशरणे, दलिकं - दारु । स्फट स्फुट्ट विसरणे, स्फटिक: एते किदिकप्रत्ययान्ता निपात्यन्ते । कुषःश च, कु20 मणिः । दुषच् वैकृत्ये, दूषिका- नेत्रमल: ।।३।। शिक:- मुनिः । ह्रगो दोऽन्तश्च, ह्रदिक:- यादवः । मषेः आङः पणि-पनि-पदि-पतिभ्यः ॥३६॥ सोऽन्तश्च, मक्षिका-क्षद्रजातिः । एतेस्तोऽन्तश्च, इतिक:आङः परेभ्य एभ्य इकः प्रत्ययो भवति । पणि व्यव- मुनिः । पीलेझै च, पिपीलिका- मध्यक्षामा कीटजातिः। 60 हार-स्तुत्योः, आपणिक:- पत्तनवासी, व्यवहारज्ञो वा। आदिग्रहणात् गब्दिक-भुरिक-भुलिकाऽऽदयो भवन्ति ।।४।। पनि स्तुती, आपनिक:- स्तावकः, इन्द्रनीलः, इन्द्रकीलो | स्थमि-कषि-दृष्यनि-मनि-मलि-वल्यलि-पालि25 वा । पदिच गतो, आपदिकः- इन्द्रनीलः, इन्द्रकीलो कणिभ्य ईकः ॥४६॥ वा। पल गती आपतिक- पथि वर्तमान मगर एभ्य ईक: प्रत्ययो भवति । स्यम् शब्दे, स्यमीकःश्येन:, कालो वा । आपणिकादयश्चत्वारो वणि- | वृक्षः, वल्मीकः, नृप गोत्रं च, स्यमीक-जलम्, स्यमीका- 65 जोऽपि ॥३६॥ कृमिजातिः । कष हिंसायाम्, कषिका- कुद्दालिका । दुषंच् वैकृत्ये, ण्यन्तः, दूषीका- नेत्रमल:, वीरणजातिः, वतिः, नसि-वसि-कसिभ्यो णित् ॥४०॥ लता, च । अनक प्राणने, अनीकं- सेनासमूहः, संग्रामश्च । 30 एभ्यो णिदिकः प्रत्ययो भवति । णसि कौटिल्ये, ना मनिच ज्ञाने, मनीक:- सूक्ष्मः । मलि धारणे, मलीकम्सिका- घ्राणम्। वसं निवासे, वासिका-माल्यदामविशेषः, अञ्जनम्, अरिश्च । वलि संवरणे, वलीक:- बलवान्, पट-70 छेदनद्रव्यं च । कस गती, कासिका- वनस्पतिः ॥४०॥ लान्तश्च, वलीक- वेश्मदारु । अली भूषणादौ, अलीकम्पा-पुलि-कृषि शि-वश्चिभ्यः कित् ॥४१॥ असत्यम, अलीका- पण्यस्त्री, व्यलीकम्- अपराधः, व्य लीका- लज्जा । पलण रक्षणे, पालीक- तेजः । कण शब्दे, एभ्यः किदिक: प्रत्ययो भवति । पां पाने, पिक:35 कोकिल: । पुल महत्वे. पुलिक:- मणिः । कृषीत् विलेखने, | कणीक:- पटवासः, कणीका-भिन्नतण्डुलावयवः, वनस्पति बीजं च ।।४६।। कृषिक:- पामरः, तृणजातिश्च । क्रुशं आह्वान- रोदनयोः, | क्रुशिक:- क्रोष्टुकः, उलूकश्च । ओवश्वौत् छेदने, वृश्चिक:- ज-प-द-श-वृ-मृ-ग्यो द्वेरश्चादौ ॥४७॥ सविषः कीटः, राशिश्च नक्षत्रपादनवकरूपः ॥४१॥ एभ्यः ईकः प्रत्ययो भवति, द्वे च रूपे भवतः, एषां Aho! Shrutgyanam 76
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy