SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ विक्क:- करिपोतः । पुषच् पुष्टी, पुष्क:- निशाकर. । सौत्रस्य वा, उल्का- औत्पातिकं ज्योतिः, अग्निज्वाला 40 मुषश् स्तेये, मुष्कः-- चौर:, मांसलो वा, मुष्की-वृषणौ। च, वृजकि वर्जने, अगुणत्वं च, वृक्क:- मुष्कः। छचतिशुषंच् शोषणे, शुष्कम् - अपगतरसम् । अव रक्षणादिषु, | काययोरेत्वं च, छेक:- मनीषी, केका- मयूरवाक् । यमे ऊक:- कुन्दुमः । 'सं गतौ, सृकः- वायुः, बाणः, सृगालः, मस्य सः, यस्क:-आदिग्रहणात् ढक्का-स्पृक्काऽऽदयोऽपि ।।२६।। 5 बकः, निरयश्च, सृका- आयुधविशेषः । वृगट वरण, घृश् द-क-न-स-भ-ध-व-म-स्त-क-क्ष-लङघि-चरि-चटिसंभक्तो वा, वृक:- मृगजातिः, आदित्यः, धूर्तः, जाठरश्वा- | कटि-कण्टि-चणि-चषि-मलि-वमि-तम्यवि-देवि-ब-45 ग्निः । शुं गतो, शुक:- कीर:, ऋषिश्च । गट् अभिषवे. धि-कनि-जनि-मशि-क्षारि-कूरि-वृति-वल्लि-मल्लि-ससूक:- निरामयः । भू सत्तायाम्, भूक:- काल:, छिद्र च । ललि भ्योऽकः ॥२७॥ धूत विधूनने, धूगट कम्पने धूगश् कम्पने वा, धूक:- वायुः, एभ्योऽक: प्रत्ययो भवति। दश विदारणे, दरक:10 व्याधिश्व; धूका-पताका। मूङ् बन्धने, मूक:- अवाक् । भीरुः । कृत् विक्षेपे, करक:- जलभाजनम्, कमण्डलुश्च; णींग प्रापणे, नीक:- खगः, ज्ञाता च; नीका- उदकहा करका:- वर्षपाषाणः। नश नये, नरक:-निरयः। सं 50 रिका, ज्ञातिश्च । वींक प्रजनादिषु, वीक:- वायु:, व्याधि:, नाशः, अर्थः, मनः, वसन्तश्च, वीका-पक्षिजातिः, नेत्र गतो, सरको- मद्य विशेषः, कसभाजन विशेषश्च, सरकामलं च ॥२२॥ मधुपानवारः । टु ग्क् पोषणे च, भरक:- गोण्यादिः । धुंङ् अवध्वंसने, धरक:- सुवर्णोन्माननियुक्तः । वृग्ट् 15 कृगो वा ॥२३॥ वरणे, वरकः, वधूजानिसहायः, वाजसनेयभेदश्च । मूत् ___ कृगः कः प्रत्ययो भवति, स च कित् वा भवति । डुकृग् प्राणत्यागे, मरक:- जनोपद्रवः । ष्टुंग्क् स्तुती, स्तबक:- 55 करणे, कर्क:- अग्निः, सारङ्गः, दर्भः, श्वेताश्वश्च । कृक: पुष्पगुच्छः । कुंक शब्दे, कवकम्- अभक्ष्यद्रव्यविशेषः । शिरोग्रीवम् ॥२३॥ टुक्षक शब्दे, क्षवक:- राजसर्षपः । लघुङ् गतौ, लङ्घक:-- घु-यु-हि-पि-तु-शोर्दीर्घश्च ॥२४॥ रङ्गोपजीवी। चर भक्षणे च, चरक:- मुनिः । चटण 20 एभ्य: कित् कः प्रत्ययो भवति, एषां च दीर्घो भवति । भेदे, चटक:- पक्षी । कटे वर्षा-ऽऽवरणयोः, कटक: घुङ् शब्दे, घूक:- कौशिकः । युक् मिश्रणे, यूका- क्षुद्र- वलयः । कटु गतौ, कण्टक:- तरुरोम । चण शब्दे, 60 जन्तु: स्वेदजः । हिंट गति-वृद्ध्योः , हीक:- पक्षी । पित् चणक:- मुनिः, धान्यविशेषश्च । चषी भक्षणे, चषक:गतो, पीक:-उपस्थो, जलाश्रयश्च । तूंक वृत्त्यादिषु, तुक:- पानभाजनम् । फल निष्पत्ती, फलक:- खेटकम् । टुवमू उपस्थः, पर्वतश्च । शुं गतो, शूक:- किंशारुः, अभिषवः. उद्गिरणे, वमक:- कर्मकरः । तमूच् काङ्क्षायाम्, तमक:25 शोकश्च, शूका- हुल्लेख: ॥२४॥ व्याधिः, क्रोधश्च । अव रक्षणादी, अवका- शैवलम् । हियो रश्च लो वा ॥२५॥ देव देवने, देवका- अप्सराः, देविका- नदी । बन्धंश 65 हियः कित् कः प्रत्ययो भवति, रेफस्य च लकारो वा | बन्धने, बन्धक:- चारकपाल: । कनै दीप्त्यादिषु, कनकभवति । [ ह्रींक लज्जायाम्, ] ह्रीकः, ह्लीक:- लज्जा- सुवर्णम् । जनैचि प्रादुर्भावे, जनक:- सीतापिता । मश परः, नकुलश्च । ह्रीको-लिङ्ग्यपि ।।२५।। रोषे च, मशक:- क्षुद्र ज तुः । क्षर संचलने, ण्यन्त., क्षारक30 निष्क-तुरुष्कोद-ऽलर्क-शुल्क-श्वफल्क-किल्ल- बालमुकुलम् । कुरत् शब्दे, कोरकं-- प्रौढमुकुलम् । वृतूङ् ल्कोल्का-वृक्क-च्छेक-केका-यस्काऽऽदयः ॥२६॥ वर्तने, वर्तका वर्तिका वा-शकुनिः वल्लि संवरणे, वल्लकी-70 वीणा । मल्लि धारणे, मल्लक:- शरावः, मल्लिका- पुष्पएते कप्रत्ययान्ता निपात्यन्ते । नेः सीदतेडिच्च, निष्क:-- जाति:, दीपाधारश्च । सल्लः सौत्रः, सल्लकी- वृक्षः, सत्कृत्य सुवर्णादिः । तूरैचि त्वरायाम्, अस्य ह्रस्व उषश्चान्तः, लक्यते स्वाद्यते गजैरिति वा- सल्लकी । अली भूषणादिषु, तुरुष्क:- वृक्षः, म्लेच्छश्च । उदः परात् अर्तेः, उदर्क: अलक:- केशविन्यासः, अलका- पुरी ॥२७॥ 35 क्रियाफलम् । अली भूषणादौ, अस्मादर चान्त:, अलर्क:- उन्मत्तः, मदालसात्मजश्च । "पल फल शल गतौ" इत्य को रु-रुण्टि-रण्टिभ्यः ॥२८॥ 75 स्योपान्त्योत्वं च, शुल्क- रक्षानिर्वेशः । शुन: परात् फाले- कुशब्दात् परेभ्य एभ्योऽक: प्रत्ययो भवति । रुक् शब्दे, ह्रस्वश्च, श्वफल्क:- अन्धकविशेषः । किमः परात् जषो कुरवक:- वृक्षः । रुटु स्तेये, कुरुण्टको- वर्णगुच्छः । रण्टि: रस्य लश्च, किञ्जल्क:- पुष्परेणुः । ज्वलेरुलादेशश्च, उलेः । प्राणहरणे सौत्रः, कुरण्टक:- स एव ॥२८॥ Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy