Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 20
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 45 अस्य च 'पिन् पिण्य' इत्यादेशो भवतः । पिनाकम्- ऐशं प्राङः पणि-पनि-कषिभ्यः ॥४२॥ धनुः, शूलं वा, पिनाकः-दण्डः, पिण्याक:-- तिलादिखलः 'प्राइ' इत्येतस्मादपसर्गसमुदायात् परेभ्य एभ्यः किदिक: 40 ॥३६॥ प्रत्ययो भवति । पणि व्यवहार-स्तुत्योः, प्रापणिक:मवाक-श्यामाक-वार्ताक-वृन्ताक-ज्योन्ताक-गूवा- वणिक् । पनि स्तुती, प्रापनिक:- पथिकः । कष हिंसायाम्, 5 क-भद्राकाऽऽदयः ॥३७॥ प्राक षिक:- वायुः, खलः, नर्तकः, मालाकारश्च । प्रपूर्वोत् एते आकप्रत्ययान्ता निपात्यन्ते । मव्य बन्धने, यलोपः, पणेराङ्पूर्वाच्च कषेरिच्छन्त्यन्ये- प्रपणिक:- गन्धविक्रयी, मवाक:- रेणुः । श्यङ् गतो, मोऽन्तश्च, श्यामाक:- जघन्यो आकषिको न कर्तव्यः ॥४२॥ व्रीहिः । वृतेर्वृद्धीच, वार्ताकी-शाकविशेषः तत्फलं वार्ता- मुर्दीर्घश्च ॥४३॥ कम् । स्वरान्नोऽन्तश्च, वृन्ताकी उच्चबृहती, तत्फलं-वृन्ता मुरिक: प्रत्ययो भवति, दीर्घश्च स्वरस्य भवति । ज्य गती. न्तश्च प्रत्ययादिः, ज्यवतेऽस्मिन् स्विद्य- मूषिक:- आखूः ॥४३॥ मान इति- ज्योन्ताक-स्वेदसद्मविशेषः । गत पुरीषोसर्गे, स्यमेः सीम् च ॥४४॥ गङ् शब्दे वा, ऊबादेशश्च, गूवाक- पूगफलम् । भदुङ् सुख स्यमेरिक: प्रत्ययो भवति, अस्य च 'सीम्' इत्यादेशो 50 कल्याणयोः, अस्य भद्रादेशश्च, भद्राक:- अकुटिलः । आदि भवति । स्यमू शब्दे, सीमिक:- वृक्षः, उदक कृमिश्च, ग्रहणात् स्योनाक-चार्वाक-पराकाऽऽदयो भवन्ति ॥३७॥ सीमिका- उपजिविका, सीमिक- वल्मीकम् । केचित् 15 क्री-कल्यलि-दलि-स्प इकः ॥३८॥ सिम' इति द्वस्वोपान्त्यमादेशं प्रत्ययस्य च दीर्घत्वएभ्य इकः प्रत्ययो भवति । डुकींगश् द्रव्यविनिमेये, | मिच्छन्ति- सिमीक:- सूक्ष्मकृमिः ॥४४॥ क्रयिक:-क्रेता। कलि शब्द-संख्यानयोः, कलिका-कोरकः, कुशिक- हृदिक- मक्षिकेतिक- पिपीलिकादयः 55 उत्कलिका-ऊमिः । अली भूषणादौ, आलिक- ललाटम् ।। | ॥४ ॥ दल विशरणे, दलिकं - दारु । स्फट स्फुट्ट विसरणे, स्फटिक: एते किदिकप्रत्ययान्ता निपात्यन्ते । कुषःश च, कु20 मणिः । दुषच् वैकृत्ये, दूषिका- नेत्रमल: ।।३।। शिक:- मुनिः । ह्रगो दोऽन्तश्च, ह्रदिक:- यादवः । मषेः आङः पणि-पनि-पदि-पतिभ्यः ॥३६॥ सोऽन्तश्च, मक्षिका-क्षद्रजातिः । एतेस्तोऽन्तश्च, इतिक:आङः परेभ्य एभ्य इकः प्रत्ययो भवति । पणि व्यव- मुनिः । पीलेझै च, पिपीलिका- मध्यक्षामा कीटजातिः। 60 हार-स्तुत्योः, आपणिक:- पत्तनवासी, व्यवहारज्ञो वा। आदिग्रहणात् गब्दिक-भुरिक-भुलिकाऽऽदयो भवन्ति ।।४।। पनि स्तुती, आपनिक:- स्तावकः, इन्द्रनीलः, इन्द्रकीलो | स्थमि-कषि-दृष्यनि-मनि-मलि-वल्यलि-पालि25 वा । पदिच गतो, आपदिकः- इन्द्रनीलः, इन्द्रकीलो कणिभ्य ईकः ॥४६॥ वा। पल गती आपतिक- पथि वर्तमान मगर एभ्य ईक: प्रत्ययो भवति । स्यम् शब्दे, स्यमीकःश्येन:, कालो वा । आपणिकादयश्चत्वारो वणि- | वृक्षः, वल्मीकः, नृप गोत्रं च, स्यमीक-जलम्, स्यमीका- 65 जोऽपि ॥३६॥ कृमिजातिः । कष हिंसायाम्, कषिका- कुद्दालिका । दुषंच् वैकृत्ये, ण्यन्तः, दूषीका- नेत्रमल:, वीरणजातिः, वतिः, नसि-वसि-कसिभ्यो णित् ॥४०॥ लता, च । अनक प्राणने, अनीकं- सेनासमूहः, संग्रामश्च । 30 एभ्यो णिदिकः प्रत्ययो भवति । णसि कौटिल्ये, ना मनिच ज्ञाने, मनीक:- सूक्ष्मः । मलि धारणे, मलीकम्सिका- घ्राणम्। वसं निवासे, वासिका-माल्यदामविशेषः, अञ्जनम्, अरिश्च । वलि संवरणे, वलीक:- बलवान्, पट-70 छेदनद्रव्यं च । कस गती, कासिका- वनस्पतिः ॥४०॥ लान्तश्च, वलीक- वेश्मदारु । अली भूषणादौ, अलीकम्पा-पुलि-कृषि शि-वश्चिभ्यः कित् ॥४१॥ असत्यम, अलीका- पण्यस्त्री, व्यलीकम्- अपराधः, व्य लीका- लज्जा । पलण रक्षणे, पालीक- तेजः । कण शब्दे, एभ्यः किदिक: प्रत्ययो भवति । पां पाने, पिक:35 कोकिल: । पुल महत्वे. पुलिक:- मणिः । कृषीत् विलेखने, | कणीक:- पटवासः, कणीका-भिन्नतण्डुलावयवः, वनस्पति बीजं च ।।४६।। कृषिक:- पामरः, तृणजातिश्च । क्रुशं आह्वान- रोदनयोः, | क्रुशिक:- क्रोष्टुकः, उलूकश्च । ओवश्वौत् छेदने, वृश्चिक:- ज-प-द-श-वृ-मृ-ग्यो द्वेरश्चादौ ॥४७॥ सविषः कीटः, राशिश्च नक्षत्रपादनवकरूपः ॥४१॥ एभ्यः ईकः प्रत्ययो भवति, द्वे च रूपे भवतः, एषां Aho! Shrutgyanam 76

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132