Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
45
55
कञ्चक:- कूर्यासः, अंशुकं- वस्त्रम्, नंशुको- रणरेणुः, | तृणजातिः। आदिग्रहणादनूक-वा- वदूकाऽऽदयो भवन्ति 40 प्रवासशील:, चन्द्रः, प्रावरणं च । पचेः पाक च, पाकुक:- ॥६१।। लघुपाची, सूपः, सूपकारः, अध्वर्युश्च । हिनोति-चिनोति- किरोऽङ्को रो लश्च वा ॥६॥ जमतीनां वोऽन्तश्च, हिबुकं- लग्नाच्चतुर्थस्थानम्, रसातलं, |
किरतेरङ्कः प्रत्ययो भवति, रेफस्य च लकारादेशो वा 6 च; चिबुकं- मुखाधोभागः, जम्बुक:- सृगाल: । चुलुम्पः सा,
33. भवति । करङ्कः- समुद्रः, कलङ्कः-लाञ्छनम् ॥६२।। सौत्रः, अन्त्यस्वरादिलोपश्च, चुलुम्पतीति- चुलुक:- कर
रा-ला-पा-का-भ्यः कित् ॥३॥ कोशः। चतेश्च च, चूचुक:- स्तनाग्रभागः। ज्वलेरुल्म्
एभ्यः किदङ्कः प्रत्ययो भवति । रांक दाने, रङ्कः अबच, उल्मुकम्-अलातम् । भातेर्वोऽन्तश्च, भावुक:-भगिनीपतिः । प्रथिष् प्रख्याने, पृथुकः- शिशुः, व्रीह्याद्यभ्यूषश्च ।
लीयान् । लांक् दाने, लङ्कापुरी। पांक रक्षणे, पङ्क:
कर्दमः। के शब्दे । कङ्कः पक्षी ॥३॥ 10 मचि कल्कने, धश्चान्तादेशः, मधुकं- यष्टीमधु । आदिग्रहणाद् वालुकी-वालुकादयो भवन्ति ॥५७॥
कुलि-चिरिभ्यामिङ्कक् ॥४॥ म-मन्यञ्जि-जलि-बलि-तलि-मलि-मल्लि-भालि
आभ्यामिङ्कक् प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, 50 मण्डि-बन्धिभ्य ऊकः ॥५८॥
कुलिङकः चटकः । चिर हिंसायाम् सौत्रः, चिरिकं जलएम्य ऊकः प्रत्ययो भवति । मत् प्राणत्यागे, मरूक:
यन्त्रम् ॥६४॥ 15 मयूरः, मृगः, निदर्शनेभ:, तृणं च । मनिच् ज्ञाने, मनूक:
कलेरविङ्कः ॥६५॥ कृमिजातिः । अञ्जो व्यक्ति-भ्रक्षण-गतिषु, अञ्जक:-हिंस्रः।।। कलेरविकः प्रत्ययो भवति । कलि शब्दसंख्यानयोः, जल धात्ये, जलूका- जलजन्तुः । बल प्राणन-धान्यावरोधयोः, कलविङ्कः गृहचटकः ॥६५॥ बलूकः-उत्पलमूलं, मत्स्यश्च । तलण् प्रतिष्ठायाम्, तलूक:- क्रमेरेलकः ॥६६॥
त्वक्कृमिः । मलि धारणे, मलूक:- सरोजशकुनिः । मल्लि क्रम पादविक्षेपे, इत्यस्मादेलकः प्रत्ययो भवति । 20 धारणे, मल्लूकः- कृमिजातिः । भलिण् आभण्डने, भालू- क्रमेलक: करभः ॥६६॥ क:- ऋक्षः । मडु भूषायाम्, मण्डूक:- दुर्दुरः। बन्धंश
जीवेरातृको जैव च ॥७॥ बन्धने, बन्धूकः- बन्धुजीवः ।।५८॥
जीव प्राणधारणे, इत्यस्मादातकः प्रत्ययो भवति, जैव 60 शल्यणित् ॥५६॥
इत्यादेशश्च भवति । जैवातक: आयुष्मान् चन्द्र : आम्रः आभ्यां णिदूकः प्रत्ययो भवति । पल फल शल गती, वैद्यः मेघश्च । जैवातृका जीवद्वत्सा स्त्री ।।६७॥ 25 शालूकं-जलकन्दः, बलवांश्च । अण शब्दे, आणूकम्- अक्षि
ह-भू-ला-भ्य आणकः ॥६॥ मलम् ॥५६॥
___एम्य आणकः प्रत्ययो भवति । हंग हरणे, हराणकः कणि-भल्लेर्वीर्वश्च वा ॥६०॥
चौरः । भूसत्तायाम्, भवाणक: गृहपतिः। लांक आदाने, 65 आभ्यामूक: प्रत्ययो भवति, दीर्घश्चानयो भवति । लाणकः हस्ती ॥६॥ कण शब्दे, कणक:- धान्यस्तोकः, काणूकः- पक्षी, काणू- प्रियः कित् ॥६६॥ 30 कम्- अक्षिमल:,तमो वा । भल्लि परिभाषण-हिंसा-दानेष, प्रींगश् तृप्तिकान्त्योः। इत्यस्मादाणकः प्रत्ययो भवति भल्लूक: भाल्लूकश्च- ऋक्षः ॥६॥
सच कित् भवति । प्रियाणक: पुत्रः ॥६६॥ शम्बूक-शाम्बूक-वृधूक-मधूकोलूकोरुबूक-वरु- धा-लू-शिङ्घिभ्यः ॥७०॥
___70 कादयः ॥६॥
योगविभाग उत्तरार्थः । एभ्य- आणक: प्रत्ययो एते ऊकप्रत्ययान्ता निपात्यन्ते। शमेोऽन्तो दीर्घश्च | भवति । धांगक धारणेच, धाणकः दीनारद्वादशभागः 35 वा । शम्बूकः- शङ्खः, शाम्बूक:- स एव । वृश वरणे, | हविषां ग्रहः छिद्रपिधानं च । लूगश् छेदने, लवाणकः
विश्च. वधक:- मातवाहकः, वधक- जलम । काल: तणजातिः दात्रं च । शिधु आघ्राणे, शियाणकः । मदेर्धश्च, मदयतीति- मधूकः- वृक्षः । अलेरुच्चोपान्त्यस्य, नासिकामलः ॥७॥
75 उलूक:- काकारिः। उरुपूर्वाद् वाते: किच्च, उरु वाति शी-भी-राजेश्चानकः ॥७॥ उरुवूक:- एरण्डः । वधेर्लोपश्च, वर्धत इति- वरूक:- शीभीराजिभ्यो धालूशियिभ्यश्च आनक: प्रत्ययो
Aho! Shrutgyanam

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132