Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
१०
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
उषू दाहे, इत्यस्मात् कित् खः प्रत्ययो भवति, लुक् चान्त्यस्य भवति । उषन्त्यस्यामिति उखा स्थाली, ऊर्ध्वक्रिया वा ॥ ८८ ॥
महेचास्य वा ॥ ८६ ॥
5
महपूजायाम्, इत्यस्मात् खः प्रत्ययः अन्तलुक् अकारस्य च उकारादेशो वा भवति । मुखमाननम्, मख:-यज्ञः, अध्वर्य:, ईश्वरश्व ||८||
न्युङ्खादयः ॥ ६०॥
न्युङ्खादयः शब्दाः खप्रत्ययान्ता निपात्यन्ते । नयतेः 10 ख उन् चान्तः, न्युङ्खा: - षडोङ्काराः । आदिग्रहणादन्येऽपि
112011
म-धि-भ्यामूखेख ॥१॥
मयि गत, एषि वृद्ध, इत्याभ्यां यथासंख्यं उख, इख इत्येतौ प्रत्ययौ भवतः । मयूखः - रश्मिः । एधिखः वराहः
15 11
गम्यमि- रम्यजि- गद्यदि छाग-डि-खडि-गु-भृ-वृस्वृभ्यो गः ||२||
योग: प्रत्ययो भवति । गम्लृ गतौ, गङ्गा, देवनदी । अम गतौ, अङ्गम् शरीरावयवः, अङ्गः समुद्रः, वह्निः राजा 20 च, अङ्गा-जनपदः । रराम क्रीडायाम्, रङ्गः - नाट्यस्थानम् । अज क्षेपणे च वेगः-स्वरा, रेतश्च । गद व्यक्तायां वाचि, गद्गः वाग् विकलः | अदं भक्षणे, अद्गः समुद्रः, अग्निः, पुरोडाशश्च । छोंच् छेदने, छाग:- बस्तः । गड सेचने, गङ्गःमृगजातिः । खडण् भेदे, खड्गः मृगविशेषोः असिश्च । गृत् 25 निगरणे, गर्गः ऋषिः । टुडुभृंग्क् पोषणे च भर्गः रुद्रः, सूर्यश्च । वृग्ट् वरणे, वर्गः संघातः । औस्त्र शब्दोपतापयोः, स्वर्गः नाकः ॥६२॥
पू- मुदिभ्यां कित् ॥६३॥
आभ्यां किद्रः प्रत्ययोभवति । पूग्श्वने पूगः संघातः, 30 क्रमुकश्च । मुदि हर्षे मुद्रः -धान्यविशेषः ||३||
भृवृभ्यां नोऽन्तश्च ॥ ६४॥
आभ्यांद्रिः प्रत्ययो भवति, नकारश्चान्तो भवति । भृग् पोषणे च भृङ्गः-पक्षी, भ्रमरः वर्णविशेषः, लवङ्गश्व । वृगट् वरणे, वृङ्गः, पक्षीः, उपपतिः ॥ ६४॥ मो णिद्वा ||५||
35
शृङ्ग-शाङ्गदियः ॥६६॥
शृङ्गादयः शब्दा गप्रत्ययान्ता निपात्यन्ते । शृश् हिंसा- 40 याम्, इत्यस्य नोऽन्तो ह्रस्वश्च । शृङ्ग-विषाणम्, शिखर च, तस्यैव नोऽन्तो वृद्धि, शार्ङ्गः - पक्षी । आदिग्रहणात् हंग् हरणे, हार्ग:- परितोषः । मृत् प्राणत्यागे, मार्ग:-पन्थाः
॥६६॥
द्रम गतौ इत्यस्माद्रः प्रत्ययो भवति स च णिद्वा । दाङ्ग - शीघ्रम्, द्राङ्गः पांशुः द्रङ्गः-नगरम् द्रङ्गा-शुल्कशाला
॥६५॥
तडेरागः ॥६७॥
तडण् आघाते, इत्यस्मादागः प्रत्ययो भवति । तडागं
सरः ॥६७॥
पति- तमि तृ-पु-कृ-शूल्वादेरङ्गः ॥ ६८ ॥
एभ्योऽङ्गः प्रत्ययो भवति । पत्लृ गतौ पतङ्गः-पक्षी, शलभ:, सूर्यः, शालि विशेषश्च । तमूच् काङ्क्षायाम्, तमङ्गः- 50 हर्म्यनिर्यूहः । तृ प्लवनतरणयोः तरङ्गः ऊर्मिः । पृश् पालनपूरणयो:, परङ्गः खगः वेगश्च । कृत् विक्षेपे, करङ्गःकर्मशीलः । शृश् हिंसायाम्, शरङ्गः पक्षिविशेषः । लूग्श् छेदने लवङ्गः सुगन्धिवृक्षः । आदिग्रहणादन्येभ्योऽपि
॥६८॥
सृ-वृ- नृभ्यो णित् ॥६६॥
एभ्योणिदङ्गः प्रत्ययो भवति । संगती, सारङ्गःहरिणः, चातकः, शबलवर्णश्च । वृग्ट् वरणे, वारङ्गः, काण्डखङ्गयोः, शल्यं, शकुनिश्व । नृश् नये, नारङ्गः-वृक्षजातिः
11εε11
ममंत्मातौ च ॥१००॥
चास्यादेशो भवतः । मतङ्गः ऋषिः, हस्ति च । मातङ्गःमनिच् ज्ञाने इत्यस्मादङ्गः प्रत्ययो भवति, मतमातौ हस्ती अन्त्यजातिश्च ॥ १००॥
45
55
60
विडि विलि - कुरि मृदि पिशि-भ्यः कित् ॥ १०१ ॥ 65 एभ्यः किङ्गः प्रत्ययो भवति । विड आक्रोशे, विडङ्ग:वृक्षजातिः, गृहावयवश्च । विलतू वरणे, विलत् भेदने वा विलङ्गः - औषधम् । कुरत् शब्दे, कुरङ्गः हरिणः, कुरङ्गीभोजकन्या । मृदश् क्षोदे, मृदङ्गः-मुरजः । पिशत् अवयवे, पिशङ्गः वर्णः ।। १०१ ।
70
स्फुलि - कलि- पत्यादभ्य इङ्गक् ॥ १०२ ॥
स्फुलादिभ्य आदन्तेभ्यश्च इङ्गक् प्रत्ययो भवति । स्फुलत् संचये च, स्फुलिङ्गः स्फुलिङ्गा च अग्निकणः । कलि शब्दसंख्यानयोः, कलिङ्ग - राजा, कलिङ्गा - जनपदः । पल गती, पलिङ्ग ऋषिः, शिला च । पातेः पिङ्गः । भाते:, 75 भिङ्गः । द्वावपि वर्णविशेषौ । ददाते: दिङ्गः अध्यक्षः । दधातेः धिङ्गः श्रेष्ठी । लातेः लिङ्ग स्त्रीत्वादि हेतुश्च । Aho! Shrutgyanam

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132