Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
TIZIE
घृ-वी
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ क्षेपे, कर्ण:-श्रवणं, कौन्तेयश्च । वृश् वरणे, वर्णः-शु- प्रतिपादनम् । श्रृंट् श्रवणे, श्रवण:-कर्ण:, भिक्षुश्च । रुक् 40 क्लादिः, ब्राह्मणादिः, अकारादिः, यश:, स्तुतिः, प्रकारश्च। शब्दे, रुड रेषणे वा, रवणः करभः, अग्नि:, द्रुमः, वायु:, त प्लवनतरणयोः, तर्णः-वत्सः। जषच जरसि, जर्णः- | भृङ्गः, शकुनि:, सूर्यः, घण्टा च। रुहं जन्मनि, रोहण:चन्द्रमाः, वृक्षः, कर्कः, क्षयधर्मा, शकुनिश्च । दृत् आदरे, | गिरिः। लक्षीण् दर्शनाङ्कनयोः, लक्षणं-व्याकरणम्, दर्ण:-पर्णम् । सृप्ल गतौ, सर्ण:-सरीसपजातिः। पणि शुभाशुभसूचकं मषीतिलकादि अनं च । चक्षिक व्यक्ताव्यवहारस्तुत्योः, पण्णम्-व्यवहारः ।।१८२।।
यां वाचि, विचक्षण:-विद्वान् । चुक्कण व्यथने, चुक्कण:- 45 व्यषि-तषि-कृतिभ्यः कित्॥१८३॥ व्यायामशील: । बुक्क भाषणे, बुक्कणः श्वा, वावदूकश्च । एभ्यः कित् णः प्रत्ययो भवति। घसेचने, घृणा-कृपा ।
तगु गतौ, तङ्गणा:-जनपद: । अगु गतौ, अङ्गणम्-अजिवींक प्रजनादिषु, वीणा-वल्लकी । हग स्पर्धाशब्दयोः, | रम्। मकुङ् मण्डने, मङ्कण:-ऋषि: । ककुङ् गतौ, कङ्कण:हुणः-म्लेच्छजाति: । शुषच् शोषणे, शुष्ण:-निदाघः। उषू
प्रतिसरः । चर भक्षणे च, चरण: पाद: । ईरिक गतिदाहे, उष्णः-स्पर्श विशेषः । जितषच पिपासायाम, तृष्णा
कम्पनयोः, सम्पूर्व:, समीरण:-बात: ॥१८७।। पिपासा । कृषीत् विलखने, कृष्णः-वर्णः, विष्णु:, मृगश्च । क-ग-प-कृपि-वृषिभ्यः कित् ॥१८॥ ऋक् गतौ, ऋणं वृद्धिधनम्, जलं, दुर्गभूमिश्च ।।१८३।। । एभ्य: किद् अण: प्रत्ययो भवति । कृत् विक्षपे, किरण:द्रोर्वा ॥१८४॥
रश्मिः । गत् निगरणे, गिरण:-मेघ:, आचार्यः, ग्रामश्च । 15 , गतो, इत्यस्मात् णः प्रत्ययो भवति, स च किता पश् पालनपूरणयो:,पुरण:-समग्रयिता, समूद्र : पर्वतविशेष
भवति । द्रुणा- ज्या, द्रोणः-चतुराढकं, पाण्डवाचार्यश्च । श्च । कृपौङ् सामर्थ्य, कृपण:-कीनाश: । वृषू सेचने, वृषण:- 55 द्रोणी-नौः, गौरादित्वात् डीः ॥१८४॥
मुष्कः ।।१८८॥ स्था-क्षु-तोरुच ॥१८॥
धृषि-वहेरिचोपान्त्यस्य ॥१८॥ एभ्यो ण: प्रत्ययो भवति, ऊकारश्चान्तादेशो भवति ।
आभ्यां किद् अण: प्रत्ययो भवति, इच्चोपान्त्यस्य भवति । 20 प्ठां गतिनिवृत्तौ, स्थूणा-तन्तुधारिणी, गहधारिणी. शरीर- जिधृषाट् प्रागल्भ्ये, धिषण: बृहस्पति:, धिषणा-बुद्धिः ।
धारिणी, लोहप्रतिमा, व्याधिविशेषश्च । दक्षक शब्दे,क्षणम्- वहीं प्रापणे, विहण:-ऋषिः, पाठश्च ॥१८६॥ अपराधः । तुंक वृत्त्यादिषु, तूण:-इषुधिः ।।१८५।।
चिक्कण-कुक्कण-कृकण-कूण-त्रवणोल्वणोरणभ्रूण-तृण-गुण-कावर्ण-तीक्ष्ण-श्ल भीक्षणादयः लवण-वक्षणादयः ॥१०॥ ॥१८६॥
एते किद अणप्रत्ययान्ता निपात्यन्ते । चिनोते श्चिक्क च, 25 एते णप्रत्ययान्ता निपात्यन्ते । भूगो भ्र च, भ्रण:- चिक्कण:-पिच्छिल: । कुकिकृगोः कोऽन्तश्च, कुक्कण:-श
निहीनः, अर्भकः, स्त्रैणगर्भश्च । तरतेई स्वश्च, तण- कुनिः । कृकण:-ऋषि: । कुके: स्वरान्नोऽन्तश्च, कुणा:- 65 शष्पादि । गायतेर्गमेगुणातेर्वा गुभावठच, गुणः-उपकारः,
जनपद: । त्रपेर्वश्च, श्रवणः-देश: । बलेवस्य उत्, वोऽन्तश्च, आश्रित:, अप्रधानं, ज्या च । कृगो वद्धिः कोऽन्तश्च,
उल्वण:-स्फार: । अर्तेरुर च, उरण:-मेष:, लीयते:-क्लीद्यते:कार्ण:-शिल्पी। तिजेदीर्घः सश्च परादिः, तीक्ष्णं-निशि- स्वद्यते-लवादेशश्च । लवणं, गुण:-द्रव्यं च । वश्चे: स: 30 तम् । श्लिषेः सोऽन्तोश्चेत: श्लक्षणम्-अकर्कशं, सक्ष्म च । परादिर्नलोपाभावश्च, वङ्क्षण:-ऊरूमूलसंधि: । आदि
अभिपूर्वात् इषे: किन सोन्त:, अभीक्ष्णम्-अजस्रम् । आदि- शब्दात् ज्योतिरिङ्गणतुरणभुरणादयो भवन्ति ।।१६०॥ 70 ग्रहणादन्येऽपि ॥१८६।।
कृपि विषि-वृषि-वृषि-मृषि-युषि-हि-ग्रहेराणक् _त-क-श-प-भ-व-श्रु-हि-ह-लक्षि-विचक्षि-चुक्कि- ॥१६१॥
बुक्ति -तङ्गयङ्गि-मति - कङ्कि-चरि-समीरेरणः । एभ्य आणक प्रत्ययो भवति । कृपौङ सामर्थ्य, कृपाण:5॥१८७॥
खङ्गः। विषू सेचने, विषाणं-शङ्गम्, करिदन्तश्च । वृषू एभ्योऽण: प्रत्ययो भवति । त प्लवनतरणयोः तरणम । सेचने. वषाणः । जिघषाट प्रागल्भ्ये धषाण:-देवः । म कृत् विक्षेपे, करणम् । शश हिंसायाम्, शरणं-गृहम् ।। सहने च, मृषाण: । युषि सेवने सौत्र:, युषाण: । द्रुहीच पुश् पालनपूरणयो:, परणम्। ट्रद्रभ गक पोषणे च, भरणम्। जिघांसायाम्, हाण:- मुखर: । ग्रहीश उपादाने, गृहाणः । वृगट् वरण, वरण:-वक्ष:, सेतुबन्धश्च । वरण-कन्या- वषाणादयः स्वप्रकृत्यर्थवाचिन: सर्वेऽपि कर्तरि कारके
Aho! Shrutgyanam
60

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132