________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
45
55
कञ्चक:- कूर्यासः, अंशुकं- वस्त्रम्, नंशुको- रणरेणुः, | तृणजातिः। आदिग्रहणादनूक-वा- वदूकाऽऽदयो भवन्ति 40 प्रवासशील:, चन्द्रः, प्रावरणं च । पचेः पाक च, पाकुक:- ॥६१।। लघुपाची, सूपः, सूपकारः, अध्वर्युश्च । हिनोति-चिनोति- किरोऽङ्को रो लश्च वा ॥६॥ जमतीनां वोऽन्तश्च, हिबुकं- लग्नाच्चतुर्थस्थानम्, रसातलं, |
किरतेरङ्कः प्रत्ययो भवति, रेफस्य च लकारादेशो वा 6 च; चिबुकं- मुखाधोभागः, जम्बुक:- सृगाल: । चुलुम्पः सा,
33. भवति । करङ्कः- समुद्रः, कलङ्कः-लाञ्छनम् ॥६२।। सौत्रः, अन्त्यस्वरादिलोपश्च, चुलुम्पतीति- चुलुक:- कर
रा-ला-पा-का-भ्यः कित् ॥३॥ कोशः। चतेश्च च, चूचुक:- स्तनाग्रभागः। ज्वलेरुल्म्
एभ्यः किदङ्कः प्रत्ययो भवति । रांक दाने, रङ्कः अबच, उल्मुकम्-अलातम् । भातेर्वोऽन्तश्च, भावुक:-भगिनीपतिः । प्रथिष् प्रख्याने, पृथुकः- शिशुः, व्रीह्याद्यभ्यूषश्च ।
लीयान् । लांक् दाने, लङ्कापुरी। पांक रक्षणे, पङ्क:
कर्दमः। के शब्दे । कङ्कः पक्षी ॥३॥ 10 मचि कल्कने, धश्चान्तादेशः, मधुकं- यष्टीमधु । आदिग्रहणाद् वालुकी-वालुकादयो भवन्ति ॥५७॥
कुलि-चिरिभ्यामिङ्कक् ॥४॥ म-मन्यञ्जि-जलि-बलि-तलि-मलि-मल्लि-भालि
आभ्यामिङ्कक् प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, 50 मण्डि-बन्धिभ्य ऊकः ॥५८॥
कुलिङकः चटकः । चिर हिंसायाम् सौत्रः, चिरिकं जलएम्य ऊकः प्रत्ययो भवति । मत् प्राणत्यागे, मरूक:
यन्त्रम् ॥६४॥ 15 मयूरः, मृगः, निदर्शनेभ:, तृणं च । मनिच् ज्ञाने, मनूक:
कलेरविङ्कः ॥६५॥ कृमिजातिः । अञ्जो व्यक्ति-भ्रक्षण-गतिषु, अञ्जक:-हिंस्रः।।। कलेरविकः प्रत्ययो भवति । कलि शब्दसंख्यानयोः, जल धात्ये, जलूका- जलजन्तुः । बल प्राणन-धान्यावरोधयोः, कलविङ्कः गृहचटकः ॥६५॥ बलूकः-उत्पलमूलं, मत्स्यश्च । तलण् प्रतिष्ठायाम्, तलूक:- क्रमेरेलकः ॥६६॥
त्वक्कृमिः । मलि धारणे, मलूक:- सरोजशकुनिः । मल्लि क्रम पादविक्षेपे, इत्यस्मादेलकः प्रत्ययो भवति । 20 धारणे, मल्लूकः- कृमिजातिः । भलिण् आभण्डने, भालू- क्रमेलक: करभः ॥६६॥ क:- ऋक्षः । मडु भूषायाम्, मण्डूक:- दुर्दुरः। बन्धंश
जीवेरातृको जैव च ॥७॥ बन्धने, बन्धूकः- बन्धुजीवः ।।५८॥
जीव प्राणधारणे, इत्यस्मादातकः प्रत्ययो भवति, जैव 60 शल्यणित् ॥५६॥
इत्यादेशश्च भवति । जैवातक: आयुष्मान् चन्द्र : आम्रः आभ्यां णिदूकः प्रत्ययो भवति । पल फल शल गती, वैद्यः मेघश्च । जैवातृका जीवद्वत्सा स्त्री ।।६७॥ 25 शालूकं-जलकन्दः, बलवांश्च । अण शब्दे, आणूकम्- अक्षि
ह-भू-ला-भ्य आणकः ॥६॥ मलम् ॥५६॥
___एम्य आणकः प्रत्ययो भवति । हंग हरणे, हराणकः कणि-भल्लेर्वीर्वश्च वा ॥६०॥
चौरः । भूसत्तायाम्, भवाणक: गृहपतिः। लांक आदाने, 65 आभ्यामूक: प्रत्ययो भवति, दीर्घश्चानयो भवति । लाणकः हस्ती ॥६॥ कण शब्दे, कणक:- धान्यस्तोकः, काणूकः- पक्षी, काणू- प्रियः कित् ॥६६॥ 30 कम्- अक्षिमल:,तमो वा । भल्लि परिभाषण-हिंसा-दानेष, प्रींगश् तृप्तिकान्त्योः। इत्यस्मादाणकः प्रत्ययो भवति भल्लूक: भाल्लूकश्च- ऋक्षः ॥६॥
सच कित् भवति । प्रियाणक: पुत्रः ॥६६॥ शम्बूक-शाम्बूक-वृधूक-मधूकोलूकोरुबूक-वरु- धा-लू-शिङ्घिभ्यः ॥७०॥
___70 कादयः ॥६॥
योगविभाग उत्तरार्थः । एभ्य- आणक: प्रत्ययो एते ऊकप्रत्ययान्ता निपात्यन्ते। शमेोऽन्तो दीर्घश्च | भवति । धांगक धारणेच, धाणकः दीनारद्वादशभागः 35 वा । शम्बूकः- शङ्खः, शाम्बूक:- स एव । वृश वरणे, | हविषां ग्रहः छिद्रपिधानं च । लूगश् छेदने, लवाणकः
विश्च. वधक:- मातवाहकः, वधक- जलम । काल: तणजातिः दात्रं च । शिधु आघ्राणे, शियाणकः । मदेर्धश्च, मदयतीति- मधूकः- वृक्षः । अलेरुच्चोपान्त्यस्य, नासिकामलः ॥७॥
75 उलूक:- काकारिः। उरुपूर्वाद् वाते: किच्च, उरु वाति शी-भी-राजेश्चानकः ॥७॥ उरुवूक:- एरण्डः । वधेर्लोपश्च, वर्धत इति- वरूक:- शीभीराजिभ्यो धालूशियिभ्यश्च आनक: प्रत्ययो
Aho! Shrutgyanam