SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ भवति । शी स्वप्ने, शयानक:- उजगरः, शैलव । त्रिभक् भये, बिभेत्यस्मादिति भयानकः - भीमः, व्याघ्रः, वराहः, राहुश्च । राजृग् दीप्तौ राजानकः क्षत्त्रियः । डुधां ग्क् धारणे च, धानक:-हेमादिपरिमाणम् । लग्श् छेदने, 5 लवानक:- देशविशेषः, दात्रं च । शिङ्खन्त्यनेनेति शिङ्घानकः श्ल ेष्मायुः, पुरीषं च ॥ ७१ ॥ अर्णोडत् ॥७२॥ अडिदानकः प्रत्ययो भवति अण शब्दे, आनक :- पटहः 10 कनेरोनकः ॥७३॥ कान्तिगतिषु इत्यस्मादीनकः प्रत्ययो भवति । कनीनक:- कनीनिका, वाक्षितारका ॥७३॥ गुङ धुकधुक ॥७४॥ गुङ् शब्दे, इत्यस्मादीधुकधुक - इत्येतौ प्रत्ययो 15 भवतः । गवीधुकं - नगरम् धान्यजातिश्च । गवेधुका- तृणजातिः ||७४ || स्वोपज्ञोणादिगण सूत्र विवरणम् ॥ ॥७२॥ 20 वृतेस्तिकः ॥७५॥ | वृतङ् वर्तने, इत्यस्मात्तिकः प्रत्ययो भवति । वतिकाचित्रकरोपकरणम्, शकुनिः, द्रव्यगुटिका च ॥७५॥ कृति-पुति - लति भिदिभ्यः कित् ॥ ७६ ॥ एभ्यः कित्तिकः प्रत्ययो भवति । कृतैत् छेदने, कृत्तिकानक्षत्रम् | पुतिलती सौत्रो पुत्तिका मधुमक्षिका । लत्तिकावाद्यविशेषः, गौः गोधा च, गो पूर्वात् । गोलत्तिका-गृहगोलिका; अवपूर्वात्, अवलत्तिका - गोधा, आलत्तिका-गान प्रारम्भः । 25 भिपी विदारणे, भित्तिका, कुड्यम्, माषादिचूर्णम्, शरावती च नदी ॥७६॥ इष्यशि-मसिभ्यस्तक्क् ॥७७॥ 35 एभ्यस्त कक् प्रत्ययो भवति । इषत् इच्छायाम्, इष्टकामृद्विकार: । अशौटि व्याप्ती, अष्टकाः - श्राद्धतिथयस्तिस्रः, 30 अष्टम्यः, पितृदैवत्यं च । मसंच् परिणामे, मस्तक:शिरः ॥७७॥ भियो द्वे च ||७८ || fat भये, इत्यस्मात्तक्क् प्रत्ययो भवति द्वे रूपे च भवतः । बिभीतक:-अक्षः ॥७८॥ - रुहि पिण्डि - ईतकः ॥७६॥ एभ्य ईतक: प्रत्ययो भवति । हृग् हरणे, हरीतकी पथ्या । रुहं जन्मनि, रोहीतकः - वृक्षविशेषः । पिडुङ् संघाते, पिण्डीतकः - करहाट: ॥७६॥ उणादि. २ कुषेः कित् ॥ ८० ॥ कुषश् निष्कर्षे इत्यस्मात् किदीकः प्रत्ययो भवति । 40 कुषीतक ऋषिः ॥८०॥ बलि-बिलि- शलि - दमि-भ्य आहकः ॥८१॥ एम्य आहकः प्रत्ययो भवति । बल प्राणनधान्यावरोधयोः, बलाहकः- मेघः, वातश्च । बिलत् भेदने, बिलाहक:वज्रः । बाहुलकान्न गुणः । शलं गतौ शलाहकः वायुः । 45 दमूच् उपशमे, दमाहकः शिष्यः ॥८१॥ चण्डि भल्लि भ्यामातकः ॥८२॥ आभ्यामाकः प्रत्ययो भवति । चडुङ कोपे, चण्डातकंनर्तक्यादिवासः । भल्लि परिभाषणहिंसादानेषु भल्लातक:वृक्षः ॥ ६२॥ श्लेष्मातकाम्रातका मिलातक-पिष्टातकादयः ह ॥८३॥ एतेआतकप्रत्ययान्ता निपात्यन्ते । श्लिषेमंश्च परादिः, श्लेष्मातकः- कफेलुः । अमेर्वृद्धीरवातः, आम्रातकः- वृक्षः । नमः परस्य म्लायतेर्मिल् च, अमिलातकम् - वर्णपुष्पम् । 55 पिषेस्तोऽन्तश्च पिष्टातकं वर्णचूर्णम् । आदिग्रहणात् कोशातक्यादयो भवन्ति ॥ ८३ ॥ शमि-मनिभ्यां खः ॥ ८४ ॥ आभ्यां खः प्रत्ययो भवति । शमूच् उपशमे, शङ्खःकम्बुः, निधिश्व । मनिच् ज्ञाने, मङ्खः मागधः, कृपणः, चित्र- 60 पटश्च मङ्खा-मङ्गलम् ||८४|| विशाख: स्कन्दः ॥८५॥ 50 तेरिच वा ॥८५॥ शों तक्षणे, इत्यस्मात् खः प्रत्यय भवति, इश्वास्यान्तादेशो वा भवति । शिखा चूडा, ज्वाला च विशिखाआपणः । विशिखः - बाणः । शाखा-विटपः । विशाखा नक्षत्रम् । 65 उषेः किल्लुक् च ॥८८॥ पू-मुहोः पुन्मुरौ च ॥८६॥ पुङ् पवने, मुहीच् वैचित्ये, इत्येताभ्यां खः प्रत्ययो भवति । अनयोश्च यथासंख्यं पुनमुर् इत्यादेशौ भवतः । पुङ्खः- बाणबुध्नभागः, मङ्गलाचारश्च । मूर्ख :- अज्ञः ॥ ८६ ॥ 70 अडित् ॥८७॥ अशौटि व्याप्तौ इत्यस्मात् डित् खः प्रत्ययो भवति । अश्नुत इति खमाकाशमिन्द्रियं च नास्य खमस्ति नखः, शोभनानि खानि अस्मिन् सुखम् । दुष्टानि खान्यस्मिन् दुःखम् ||८७|| Aho! Shrutgyanam 75
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy