Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
विक्क:- करिपोतः । पुषच् पुष्टी, पुष्क:- निशाकर. । सौत्रस्य वा, उल्का- औत्पातिकं ज्योतिः, अग्निज्वाला 40 मुषश् स्तेये, मुष्कः-- चौर:, मांसलो वा, मुष्की-वृषणौ। च, वृजकि वर्जने, अगुणत्वं च, वृक्क:- मुष्कः। छचतिशुषंच् शोषणे, शुष्कम् - अपगतरसम् । अव रक्षणादिषु, | काययोरेत्वं च, छेक:- मनीषी, केका- मयूरवाक् । यमे
ऊक:- कुन्दुमः । 'सं गतौ, सृकः- वायुः, बाणः, सृगालः, मस्य सः, यस्क:-आदिग्रहणात् ढक्का-स्पृक्काऽऽदयोऽपि ।।२६।। 5 बकः, निरयश्च, सृका- आयुधविशेषः । वृगट वरण, घृश् द-क-न-स-भ-ध-व-म-स्त-क-क्ष-लङघि-चरि-चटिसंभक्तो वा, वृक:- मृगजातिः, आदित्यः, धूर्तः, जाठरश्वा- | कटि-कण्टि-चणि-चषि-मलि-वमि-तम्यवि-देवि-ब-45 ग्निः । शुं गतो, शुक:- कीर:, ऋषिश्च । गट् अभिषवे. धि-कनि-जनि-मशि-क्षारि-कूरि-वृति-वल्लि-मल्लि-ससूक:- निरामयः । भू सत्तायाम्, भूक:- काल:, छिद्र च । ललि भ्योऽकः ॥२७॥ धूत विधूनने, धूगट कम्पने धूगश् कम्पने वा, धूक:- वायुः,
एभ्योऽक: प्रत्ययो भवति। दश विदारणे, दरक:10 व्याधिश्व; धूका-पताका। मूङ् बन्धने, मूक:- अवाक् ।
भीरुः । कृत् विक्षेपे, करक:- जलभाजनम्, कमण्डलुश्च; णींग प्रापणे, नीक:- खगः, ज्ञाता च; नीका- उदकहा
करका:- वर्षपाषाणः। नश नये, नरक:-निरयः। सं 50 रिका, ज्ञातिश्च । वींक प्रजनादिषु, वीक:- वायु:, व्याधि:, नाशः, अर्थः, मनः, वसन्तश्च, वीका-पक्षिजातिः, नेत्र
गतो, सरको- मद्य विशेषः, कसभाजन विशेषश्च, सरकामलं च ॥२२॥
मधुपानवारः । टु ग्क् पोषणे च, भरक:- गोण्यादिः ।
धुंङ् अवध्वंसने, धरक:- सुवर्णोन्माननियुक्तः । वृग्ट् 15 कृगो वा ॥२३॥
वरणे, वरकः, वधूजानिसहायः, वाजसनेयभेदश्च । मूत् ___ कृगः कः प्रत्ययो भवति, स च कित् वा भवति । डुकृग्
प्राणत्यागे, मरक:- जनोपद्रवः । ष्टुंग्क् स्तुती, स्तबक:- 55 करणे, कर्क:- अग्निः, सारङ्गः, दर्भः, श्वेताश्वश्च । कृक:
पुष्पगुच्छः । कुंक शब्दे, कवकम्- अभक्ष्यद्रव्यविशेषः । शिरोग्रीवम् ॥२३॥
टुक्षक शब्दे, क्षवक:- राजसर्षपः । लघुङ् गतौ, लङ्घक:-- घु-यु-हि-पि-तु-शोर्दीर्घश्च ॥२४॥
रङ्गोपजीवी। चर भक्षणे च, चरक:- मुनिः । चटण 20 एभ्य: कित् कः प्रत्ययो भवति, एषां च दीर्घो भवति । भेदे, चटक:- पक्षी । कटे वर्षा-ऽऽवरणयोः, कटक:
घुङ् शब्दे, घूक:- कौशिकः । युक् मिश्रणे, यूका- क्षुद्र- वलयः । कटु गतौ, कण्टक:- तरुरोम । चण शब्दे, 60 जन्तु: स्वेदजः । हिंट गति-वृद्ध्योः , हीक:- पक्षी । पित्
चणक:- मुनिः, धान्यविशेषश्च । चषी भक्षणे, चषक:गतो, पीक:-उपस्थो, जलाश्रयश्च । तूंक वृत्त्यादिषु, तुक:- पानभाजनम् । फल निष्पत्ती, फलक:- खेटकम् । टुवमू
उपस्थः, पर्वतश्च । शुं गतो, शूक:- किंशारुः, अभिषवः. उद्गिरणे, वमक:- कर्मकरः । तमूच् काङ्क्षायाम्, तमक:25 शोकश्च, शूका- हुल्लेख: ॥२४॥
व्याधिः, क्रोधश्च । अव रक्षणादी, अवका- शैवलम् । हियो रश्च लो वा ॥२५॥
देव देवने, देवका- अप्सराः, देविका- नदी । बन्धंश 65 हियः कित् कः प्रत्ययो भवति, रेफस्य च लकारो वा | बन्धने, बन्धक:- चारकपाल: । कनै दीप्त्यादिषु, कनकभवति । [ ह्रींक लज्जायाम्, ] ह्रीकः, ह्लीक:- लज्जा- सुवर्णम् । जनैचि प्रादुर्भावे, जनक:- सीतापिता । मश परः, नकुलश्च । ह्रीको-लिङ्ग्यपि ।।२५।।
रोषे च, मशक:- क्षुद्र ज तुः । क्षर संचलने, ण्यन्त., क्षारक30 निष्क-तुरुष्कोद-ऽलर्क-शुल्क-श्वफल्क-किल्ल- बालमुकुलम् । कुरत् शब्दे, कोरकं-- प्रौढमुकुलम् । वृतूङ् ल्कोल्का-वृक्क-च्छेक-केका-यस्काऽऽदयः ॥२६॥
वर्तने, वर्तका वर्तिका वा-शकुनिः वल्लि संवरणे, वल्लकी-70
वीणा । मल्लि धारणे, मल्लक:- शरावः, मल्लिका- पुष्पएते कप्रत्ययान्ता निपात्यन्ते । नेः सीदतेडिच्च, निष्क:--
जाति:, दीपाधारश्च । सल्लः सौत्रः, सल्लकी- वृक्षः, सत्कृत्य सुवर्णादिः । तूरैचि त्वरायाम्, अस्य ह्रस्व उषश्चान्तः,
लक्यते स्वाद्यते गजैरिति वा- सल्लकी । अली भूषणादिषु, तुरुष्क:- वृक्षः, म्लेच्छश्च । उदः परात् अर्तेः, उदर्क:
अलक:- केशविन्यासः, अलका- पुरी ॥२७॥ 35 क्रियाफलम् । अली भूषणादौ, अस्मादर चान्त:, अलर्क:- उन्मत्तः, मदालसात्मजश्च । "पल फल शल गतौ" इत्य
को रु-रुण्टि-रण्टिभ्यः ॥२८॥
75 स्योपान्त्योत्वं च, शुल्क- रक्षानिर्वेशः । शुन: परात् फाले- कुशब्दात् परेभ्य एभ्योऽक: प्रत्ययो भवति । रुक् शब्दे, ह्रस्वश्च, श्वफल्क:- अन्धकविशेषः । किमः परात् जषो कुरवक:- वृक्षः । रुटु स्तेये, कुरुण्टको- वर्णगुच्छः । रण्टि: रस्य लश्च, किञ्जल्क:- पुष्परेणुः । ज्वलेरुलादेशश्च, उलेः । प्राणहरणे सौत्रः, कुरण्टक:- स एव ॥२८॥
Aho! Shrutgyanam

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132