Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 17
________________ स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ 5 धावति वायुना नीयमानः समन्तात् - सरासर:- सारङ्गः । फल निष्पत्ती, फलति - निष्पादयति नानाविधानि पुष्प फलानि - फलाफलम् - अरण्यम् । कष हिंसायाम्, कषति - विदारयति - कषाकष :- कृमिजातिः ॥ १६ ॥ sagपान्त्याभ्यां faagतौ च ॥१७॥ ॥ इकारोपान्त्यादुका रोपान्त्याच्च कित् अः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य च यथासंख्यमिकारोकारो चान्तौ भवतः । किलत्रवत्य - क्रीडनयो:, किलकिलः । हिलत् हावकरणे, हिलिहिलः । शिलत् उञ्छे, शिलिशिलः । 10 छुरत् छेदने, रुच्छुरः । मुरत् संवेष्टने, मुरुमुरः । घुरत् भीमार्थ - शब्दयोः, धुरुधुरः । पुरत् अग्रगमने, पुरुपुरः । सुरत् ऐश्वर्य-दीप्त्योः, सुरुसुरः । कुरत् शब्दे, कुरुकुरः । त्रुरण् स्तेये, चुरुचुर: । हुल हिंसा-संवरणयोच, हुलुहुल: । गुजत् शब्दे, गुजगुजः। गुडत् रक्षायाम् गुडगुडः । कुटत् 15 कौटिल्ये, कुटुकुटः । पुटत् संश्लेषणे, पुटुपुट: । कुणत् श ब्दोपकरणयोः, कुणुकुणः । मुणत् प्रतिज्ञाने, मुणुमुणः । अनुकरणशब्दा एते ॥ १७॥ जजल - तितल- काकोली- सरीसृपाऽऽदयः ।।१८।। एते अप्रत्ययान्ता निपात्यन्ते । जल घात्ये अस्य द्वित्वे 20 पूर्वस्य जभाव:, जजल:, यस्य जाजलिः पुत्रः । तिलत् स्ने हने, अस्य द्वित्वे पूर्वस्य च तिभावे धातोरिकारस्य अकारे - तितल: । कुल बन्धु- संस्त्यानयोः अस्य द्वित्वे पूर्वस्य च काभावे - काकोली, क्षीरकाकोलीति च वल्लीजातिः । सृप्लू गतो, अस्य द्वित्वे गुणाभावे पूर्वस्य च सरीभावे - सरी25 सृपः- उरगजाति: । आदिग्रहणाद् यथादर्शनमन्येऽपि ॥ १८ ॥ बहुलं गुण-वृद्धी चादेः ॥ १६ ॥ धातोः कितु अः प्रत्ययो भवति, सरूपे च द्वे रूपे भ वतः पूर्वस्य चेकारावन्तौ भवतः यथादर्शनं च गुणवृद्धी भवतः । केलिकिलः, कैलिकिला- हसनशीलः । 30 हिलत् हावकरणे, हेलिहिल:, हैलिहिलच - विलसनगीलः । शेलिशिल:, शैलिशिलश्च । शुभि दीप्तौ शोभते पुनः पुनरिति - शोभुशुभः, शौभुशुभः । दंत् प्रेरणे, नुदति पुनः पुनरिति - नोनुदः, नौदुनुदः । गुडत् रक्षायाम्, गुलति - भ्राम्यति पुनः पुनरिति- गोलुगुलः, गौलुगुलः । 35 बुलण् निमज्जने, बोलयति पुनः पुनरिति- बोलुबुल: बौलुबुल: । तत्तद्धात्वर्थास्तच्छीला अनुवादविशेषा बैते ॥ १६ ॥ लुप् ॥२०॥ धातोरप्रत्ययसन्नियोगे बहुलं णेर्लुप् भवति । वज्र धारयतीति - वज्रधरः - इन्द्रः । एवं चक्रधर:- विष्णुः, 40 भूधर:- अद्रि:, जलधर:- मेघ: । बाहुलकात् प्रत्ययान्तरेऽपि देवयतीति- दिव्- द्यौः, व्योम, स्वर्गश्च । पुण्यं कारयन्तीति पुण्यकृतो देवाः एवं- पणं शोषयतीतिपर्णशुट् । ३ "वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे, ततः पर्णरुहः पश्चात् ततो देवः प्रवर्षति ॥ १॥ तथा - महतः कारयां चक्रुराक्रन्दान्' इति प्राप्ते 'महतचकुरत्क्रन्दान्' इति भवति । " महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः ।” घोषयांचकुरित्यर्थः ||२०|| भी शलि वलि - कत्यति मर्च्य च मृजि-कु-तु-स्तु- 50 दाधा-रा-त्रा का पा-निहा- नञ्भ्यः कः ||२१|| fafa - पुषि- मुषि शुष्यवि-सु-वृ-शु-सु-भू-धू मूनीवीभ्यः कित् ॥२२॥ एम्य: कित् कः प्रत्ययो भवति । विपी पृथग्मावे, एम्य: कप्रत्ययो भवति । विभक् भये, बिभेति दुन्दुभात् परस्माच्च भेक:- मण्डूकः, कातरश्च; बिभेति वायो: - भेकः - मेघः । इंण्क् गतो, एत्यद्वितीय इति - एक: असहाय, संख्या, प्रधानम्, असमानम्, अन्यश्च । 65 पल फल शल गती, शलन्त्यात्मरक्षणाय तमिति - शल्क:शरणम्; शलति त्यक्तं बहिरिति शल्कं गृहीतरसं शकलम्, शल्क:- काष्ठत्वक्, मलिनं च काष्ठम्, मुद्गरः करणं च । वलि संवरणे, वल्क:- दशनः, वासः, त्वक् च । कलि शब्द - संख्यानयोः, कल्क:- कषायः, दम्भः पिष्ट- 60 पिण्डव । अत सातत्यगमने, अत्कः- आत्मा, वायु, व्याधितः, चन्द्रः, उत्पातश्च । मर्चः सौत्रो धातुः प्राप्तौ, मर्क:देवदारुः, वायुः, दानवः, मनः पन्नगः, विघ्नकारी च । " च ज : क- गम्" [ २. १.८६ ] इति कत्वम् । अर्च पूजायाम्, अर्क :- सूर्य:, पुष्प जाति:, कु[ भाट ]टजातिश्च । 65 मृजौक शुद्धी, मार्क:- वायुः । कुंकु शब्दे, कोक:- चक्रवाकः । तुं वृत्ति-हिंसा- पूरणेषु, तोकम्- अपत्यम् । ष्टुंग्क् स्तुतौ स्तोकम् - अल्पम् । डुदांग्क् दाने, दाक:यजमानः, यज्ञश्च । डुधांगक् धारणे च धाक:- ओदनः, अनड्वान्, अम्भः स्तम्भश्च । रांक दाने, राक:- दाता, 70 अर्थ:, सूर्यव; राका - पौर्णमासी, कुमाररजस्वला च । त्रैङ् पालने, त्राक:- धर्मः, शरणस्थानीया । कैं शब्दे, काक:वायसः । पां पाने, पांक रक्षणे वा, पाक:- बाल:, असुर, पर्वतश्च । ओहां त्यागे, निहाकः - निःस्नेहः, निर्मोकश्र्च, निहाको - गोधा । शुं गतौ, न शवतीति - अशोकः ॥ २१ ॥ 75 Aho! Shrutgyanam 45

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132