Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 15
________________ ॥ अहं ॥ ॥ आशैशवशीलशालिने श्रीनेमीनाय नमोनमः ॥ श्रीकुमारपालभूपाललालितचरणरेणुना कलिकालसर्वज्ञन श्रीहेमचन्द्रसूरिभगवता प्रणीतं स्वोपज्ञोणादिगणसूत्राविवरणम् ॥ श्रीसिद्धहेमचन्द्र-व्याकरणनिवेशिनामुणादीनाम् ।। रहति गृहीत्वा सूर्याचन्द्रमसौ स्वशरीरं वा- राहुः- संहिआचार्यहेमचन्द्रः, करोति विवृत्ति प्रणम्याहम् ॥१॥ | केयः । इंण्क् गतौ, एति- आयु:- पुरुषः, शकटम्, औष कृ-वा-पा-जि-स्वदि-साध्य-शौ-द-स्ना-सनि-जा- धम्, जीवनम्, पुरूरवःपुत्रो वा; जरायु:- गर्भवेष्टनम्, जल- 30 निरहीणभ्य उण् ॥१॥ मलं च, जटायु:- पक्षी, धनायु:- देशः, रसायु:- भ्रमरः, "संप्रदानात्चान्यत्रोणादयः" [५.१.१५. ] इति यथा5 करोत्यादिभ्यो धातुभ्यः सत्यर्थे वर्तमानेभ्यः संप्रदाना योगं प्रत्ययो वेदितव्यः ॥१॥ ऽपादानाभ्यामन्यत्र कारके भावे च संज्ञायां विषये बहुलमुण् प्रत्ययो भवति । डुकंग करणे, कंगट् हिंसायां वा, अः ॥२॥ निरनबन्धग्रहणे सामान्यग्रहणात्; करोति करति कृणोति सर्वस्माद धातोर्यथाप्रयोगमकारःप्रत्ययो भवति । भव:, 35 वा-कारु:-कारी नापितादिः, इन्द्रश्च । वाक् गति-गन्ध- तरः, वरः, प्लवः, शयः, शरः, परः, करः, स्तवः, चरः, वदा, 10 नयोः, 4 ओवै शोषणे वा, वाति वायति वा द्रव्याणि-वायु:- ॥२॥ नभस्वान् । पां पाने, पिबन्त्यनेन तैलादि द्रव्य-पायु:- म्लेच्छोडेस्वश्ववा अपानमुपस्थश्च; पाति-पायत्योस्त्वर्थासंगतेर्न ग्रहणम् । जि आम्यामः प्रत्ययो भवति, दीर्घस्य च ह्रस्वो वा भवति । अभिभवे, जयत्यनेन रोगान् श्लेष्माणं वा- जायुः- औषधं, | म्लेछ अव्यक्तायां वाचि, म्लिच्छः- मूकः, म्लेच्छ:- कुमनु- 40 पित्तं वा। ध्वदि आस्वादने, स्वद्यत इदमनेन वा-स्वादुः ष्यजातिः। ईडिक स्तुतौ, इड ईडश्च- देवताविशेषौ मेदि15 रुच्यः, स्वदनं वा-स्वादुः । साधंट संसिद्धौ, उत्तमक्षमादि नी च ॥३॥ भिस्तपोविशेष वितात्मा साध्नोति- साधुः, सम्यग्दर्शना नत्रः क्रमि-गमि-शमि-खन्याकमिभ्यो डित ॥४॥ दिभिः परमपदं साधयति वा- साधु:- संयतः, उभयलोकफलं साधयति वा- साधु:- धर्मशीलः । अशोटि व्याप्ती, नत्रः परेभ्य एभ्यो डित् अःप्रत्ययो भवति । क्रमू पादअश्नुते तेजसा सर्व केदारं वा- इत्याशुः- सूर्यो, व्रीहिश्च, विक्षेपे, न कामति-नक्र:-जलचरो ग्राहः । गम्लं गतो, 45 अशन वा- आशु- क्षिप्रम्, अश्नुत इति वा- आशु:- नगः- वृक्षः, पर्वतश्च । शमूच् उपशमे, नश:-यक्षः । खनूग शीघ्रगामी शीघ्रकारी च । दु भये, दश् विदारणे वा, दरति अवदारणे, नख:- करजः, नास्य खमस्तीति वा- नख इत्य. हणाति दीर्यते वा-दारु- काष्ठम्, भव्यं च । ष्ण वेने. पि । कमूङ् कान्तो, नाक:-स्वर्गः, नात्राकमस्तीति-नाक स्नायति- स्नायु:- अस्थिसंहननम् । षन भक्तो, षणयी दाने इत्यपि, नखादित्वात् “अन् स्वरे" [ ३. २. १२६. ] इत्यन् वा, सनति सनोति वा मृगादीनिति-सानु:-पर्वतैकदेशः। न भवात । डित्करणमन्त्यस्त मनोति वा मातीनितिमान प ता न भवति । डित्करणमन्त्यस्वरादिलोपार्थम् ॥४॥ 25 जनैचि प्रादुर्भावे, जायतेऽनेनाकुञ्चनादि- जानु- उरुजङ्घा- | । तुदादि-विषि-गुहिभ्यः कित् ॥५॥ सन्धिमण्डलम्, जानीत्याकारनिर्देशात् "न जन-वधः" [ ४. तुदादिभ्यो विषि-गुहिम्यां च कित् अः प्रत्ययो भवति । ३. ५४. ] इति प्रतिषिद्धाऽपि वृद्धिर्भवति । रह त्यागे, । तुदः, नुदः, क्षिपः, सुरः, बुधः, सिवः । सुरत् ऐश्वर्य-दीप्त्योः । उणादि. १ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132