SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 65 तुदादिर्न धातुगणः, किं तहि ? भिन्न इति, तेन बुधादीना- तीर्यतेऽनेनास्मिन् वा- तितिर:- संक्रमः । भृश् भर्जने च, 40 मिति लिङ्गपरिणामस्तु ज्ञेयः, शिवः, तुदादीनां यथासंभवं भूर्यते- संचीयते- भुर्भुर:- संचयः । शृश् हिंसायाम, कारकविधिः । विष्लूकी व्याप्ती, वेवेष्टि- विष- प्राणहरं शीर्यते समंतात्- शिशिर:- पुञ्जः ।।१०॥ द्रव्यम् । गुहौग संवरणे, गृहति- गुहः- स्कन्दः, गुहा- पृ-पलिभ्यां टित् पिप् च पूर्वस्य ॥११॥ 5 पर्वतैकदेशः ॥५॥ आभ्यां टिदः प्रत्ययो भवति, अनयोश्च सरूपे द्वे रूपे विन्देर्नलुक् च ॥६॥ भवतः, पूर्वस्य च स्थाने 'पिप्' इत्यादेशो भवति । 45 विन्देः कित् अःप्रत्ययो भवति, तत्संनियोगे नस्य लुक | पृश् पालन-पूरणयोः, पृणाति छायया-पिप्परी- वृक्षच । विदु अवयवे, विद:- गोत्रकृद् वृक्षजातिश्च ॥६॥ | | जातिः । पल गतौ, पलत्यातुरं- पिप्पली- औषधजातिः । कृगो द्वे च ॥७॥ टित्करणं ङ्यर्थम् ॥११॥ 10 करोते: कित् अः प्रत्ययो भवति, अस्य च धातो रूपे | क्रमि-मथिभ्यां चन्-मनौ च ॥१२॥ भवतः । डुकृग् करणे, चक्रं- रथाङ्गम्, आयुधं च ।।७।। आभ्यामः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, 50 कनि-गदि-मनेः सरूपे ॥॥ पूर्वस्य च स्थाने यथासंख्यं 'चन्-मन्' इत्यादेशौ भवतः । _ किदिति निवृत्तम्, एभ्योऽकार: प्रत्ययो भवति, एषां च क्रम पादविक्षेपे, कामति सुखमनेनास्मिन् वा- चंक्रमः सरूपे- समानरूपे द्वे उक्ती भवतः । कनै दीप्ति-कान्ति- संक्रमः। मथे विलोडने, मथति चित्तं रागिणां- मन्मथ:15 गतिषु, कनति-दीप्यते- कङ्कन:- कान्तः । गद व्यक्तायां कामः ॥१२॥ वाचि, गदति-अव्यक्तं वदति, गद्यते-अव्यक्तं कथ्यते वा- गमेर्जम् च वा ॥१३॥ गद्गदः- अव्यक्तवाक्, गद्गदम्- अव्यक्तं वचनम् । गमेरः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य मनिच ज्ञाने, मन्मन:-अविस्पष्टवाक् । सरूपग्रहणं "व्यञ्जन च 'जम्' इत्यादेशो वा भवति । गम्लुं गतौ, गच्छतिस्यानादेलुक" [४.१.४४.] इत्यादिकार्यनिवृत्त्यर्थम् ।।८।। पादविहरणं करोति- जङ्गमः-चरः, गच्छत्यमाध्यस्थ्य20 ऋतष्टित् ॥६॥ मिति- गङ्गमः- चपल: ॥१३॥ . ऋकारान्ताद् धातोरकारः प्रत्ययो भवति, स च बहुलं अदुपान्त्य ऋभ्यामश्चान्तः ॥१४॥ 60 'टिंत्, धातोश्च सरूपे द्वे रूपे भवतः। दश विदारणे, दीर्यते भिद्यतेऽनेन श्रोत्रमिति- दर्दर:- वाद्य विशेषः, पर्वतश्च, अकारोपान्त्याद् ऋकारान्ताच्च धातोरः प्रत्ययो भवति, दर्दरी- सस्यलुण्टि: । कृत् विक्षेपे, कर्कर:- क्षुद्राश्मा, सरूपे च द्वे रूपे भवतः, पूर्वस्य चान्तोऽकारो भवति । 25 कर्करी- गलन्तिका । वगश् वरणे, वर्वरः- म्लेच्छजाति:, पल फल शल गतो, शलशल: । सल गतौ । सलसलः । वर्वरी- केशविशेषः । भृश, भरणे, भर्भर:- छद्मवान्, भ हल विलेखने, हलहलः । कलि शब्द-संख्यानयोः, कलकलः। भरी- श्रीः । जष्च जरसि, जर्जर:- अदृढ़ः, जर्जरी मलि धारणे, मलमल:। घटिष् चेष्टायाम, घटघट: । वद 65 स्त्री । अषच जरसि, झझर:- वाद्य विशेषः, झझरी व्यक्तायां वाचि, वदवदः । पदिच गती, पदपदः । ऋदन्तः । झल्लरिका । गत् निगरणे, गर्गर:- राजर्षित गर्गरी- डुकूग् करणे, करकरः। मृत प्राणत्यागे, मरमरः । हत् 30 महाकुम्भः । मृश् हिंसायाम्, मर्मर:- शुष्कपत्रप्रकरः, आदरे, दरदरः । संगती, सरसरः । वृग्ट् वरणे, वरवरः । तद्धर्माऽन्योऽपि, क्षोदासहिष्णुर्मर्मरोदानवश्च । 'मर्मरायां अनुकरणशब्दा एते ॥१४॥ दूर्वायाम्' इत्यत्र टिस्वेऽपि डीनं भवति बहुलाधिकारात् । मषि-मसेर्वा ॥१५॥ तत एव च ऋकारान्तादपि- घं सेचने, घर्घर:- सघोषो- आभ्यामः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, व्यक्तवाक्, घर्घरी- किंङ्कणिका ॥६॥ पूर्वस्य चान्तोऽकारो वा भवति । मष हिंसायाम्, मषमषः, 35 किच्च ॥१०॥ मष्मषः । मसँच परिमाणे, मसमसः, मस्मसः ॥१५॥ ऋकारान्ताद्धातोर्यथादर्शनं किदकारः प्रत्ययो भवति, ह-स-फलि-कषेरा च ॥१६॥ धातोश्व सरूपे द्वे रूपे भवतः। मश हिंसायाम, मर्यते- एभ्योऽ:प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य 75 ऽनेनेति- मुर्मुर:- ज्वलदङ्गारचूर्णम् । पशु पालन-पूरणयोः, चान्त आकारो भवति । हूंग हरणे, हरति- नयति शपूर्यते जलाधातेन- पुर्पुर:-- फेनः । तृ प्लवन-तरणयोः, स्त्राण्यस्खलन् लक्ष्यं- हराहर:- योग्याचार्यः । सं गतो, Aho! Shrutgyanam 70
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy