Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ शतार्थविवरणे
७ अली ८ चेव' इतिवचनात् यस्य सः श्वली । अथवा 'शसयोरैक्यात् ' स्वः-स्वर्गः, तं यावत् ईयते-गच्छति क्विपि स्वरी, स चासौ ई-कामश्च स्वरीः, तस्य ‘कर्तुः कर्मकर' इत्युणादिवचनात् कर्तवः-कर्मकराः, अर्थात् कामिनः, तान् 'मीर हिंसाया' मिति मीनाति-तुर्यव्रतोच्चारणेन लक्षणया निषेधयति क्विपि स्वरीकर्तुमीः, ईदृशः ‘शसयो रेक्यात् ' स्वरोदेशनाध्वनिर्यस्य सः स्वरीकर्तुमीश्वरः ॥१४॥
श्रीचन्द्रप्रभं जिनं व्यावर्ण्य श्रीसुविधिजिनं वर्णयति-- परियहारम्भ ! मग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रोनपरमी श्वरी कर्तुमीश्वरः ।।१५।। व्याख्या-ग्रहशब्दो नवसङ्ख्यावाचकोऽस्ति । ततः परौभूमौ ग्रहो-नवमः तस्य सम्बो० हे परिग्रह-हे नवमजिन ! हे सुविधे ! अरं-अत्यर्थं भाति, तस्य सं० हे अरम्भ ! माइतिशब्दस्य नो-बन्धस्तत्र अस्तः-प्रक्षिप्तः अर इति शब्दो यत्र सः मग्नास्तारः इति व्युत्पत्त्या मकरः, तं यातिगच्छति डप्रत्यये सः मग्नास्तारयः-मकरगामी मकरलाञ्छन इत्यर्थः । तस्य सम्बो. हे मग्नास्तारय-हे मकरलाञ्छन ! पंपन्थानं, राति-ददाति डप्रत्यये सम्बो० हे पर ! 'मग्गदयाणं' इतिवचनात् । त्वं स्वेषां-आत्मीयानां, ई-लक्ष्मीः, अं-परब्रह्म ई च अंच यं, तत् कर्तुं ईश्वरोऽसि । त्वं किंवि० ? युः । ई-देहलक्ष्मीस्तया उ:-शङ्करः, गौरवर्णत्वात् स युः । पुनः किवि० ?
१ स्व ई अं इति छेदः ।
For Private And Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120