Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
[ शतार्थविवरणे
युक्त: उ:- महेश्वरः, 'एकमूर्तिस्त्रयो देवा ब्रह्मा विष्णुर्महेश्वर ' इति
वचनात् ||४७|
परिग्रहारम्भमग्नाऽऽस्ताऽऽर येयुः क ! थं परान् । स्वयं दरिद्रो न ! परमीश्वरीकर्तुमीश्वरः ||१८||
"
व्याख्या - अकन्ते- कुटिलं गच्छन्ति क्विपि अकः- कुटिलगामित्वात् वैरिणः तेषां नः पुनर्बुद्धबन्धयो' रित्येकाक्षरवचनात् नो-बन्धो यस्मात् सः, तस्य सम्बो० अम ! | आं- जयश्रियं', अस्ते -आदत्ते क्विपि आः, ईदृशः, 'तकारस्तस्करे युद्धे' इतिसुधाकलशवचनात् तः-सङ्ग्रामो यस्य सः, तस्य सं ० हे आस्त ! | हे क- ब्रह्मन् ! 'एकमूर्तित्रयोदेवा' इतिवचनात् । दानि - कलत्राणि, ऋः - पृथिवी, तयोः इन्द्रः - स्वामी, तस्य सं० हे दरिद्र ! | चित्रत्वादनुस्वाराभावः 'उ' इत्यामन्त्रणे ' नकारो जिनपूज्यो रिति विश्वलोचनः हे न-कृष्ण ! भवान् 'थो भीत्राणे महीधे ' इत्येकाक्षरवचनात् थं - महीधर, प्रस्तावाद् गोवर्धनाख्यं रलयोरैक्यात आल- निवारयामास । भवान् किंवि० ? या - लक्ष्मीः, तां, ईयते - सेवते क्विपि ये:, तथा ई-श्रीः तथा युक्त: उ: 'एकमूर्तिस्त्रयो देवा ब्रह्मा विष्णुर्महेश्वर' इति वचनात् शङ्करो यः सयुः, ततः कर्मधारये येयुरितिसिद्धम् । पुनः भवान् किंवि० ? पः - प्रौढः, रमः - प्रद्युम्नः पुत्रोऽस्यास्तीति परमी । पुनः भवान् किंवि० ? परान् ईश्वरीकर्तुं - श्रीपतिकर्तुं, ईश्वरः प्रभुः, स्वयंआत्मना । थं किंवि० ? परि - समन्तात्, रलयोरैक्यात् ग्लयन्ति
प्रत्यये परिग्ला ईदृश्यः तथा 'हः शूलिनि करे नीरे 'इतिवचनात् अणि हा :- हस्तसम्बन्धिन्यः 'हम्भारम्मे गो 'रित्यभिधानचिन्तामणि
For Private And Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120