Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 Acharya Shri Kailassagarsuri Gyanmandir श्रीस:- सागरस्वप्नवर्णनम् १०१ - व्याख्या - शसयोरैक्यात् स्व्यञ्जनसकार अवति- रक्षति क्विपि सूः, ईदृश अरसशब्दो यत्र सः स्वरस, प्रथमायां सर इति सिद्धम् । ततः तस्य सम्बो० हे स्वरः - हे सरः ! | ग्रहशब्दे आआकारस्तस्य रलयोरैक्यात् लम्भ:- प्राप्तिर्यत्र स महालम्भः, कोऽर्थः ? महशब्दस्य आकारे कृते ग्राह इतिसिद्धम् । ततः परि - समन्तात्, महालम्भा:- प्राहाः जलजन्तुविशेषा इत्यर्थः । तेषां भावे क्तप्रत्यये मग्नं-मज्जनं, उपलक्षणत्वादुन्मज्जनं च यत्र तत्परिग्रहालम्भमग्नं, तस्य सम्बो० हे परिग्रहालम्भमग्न ! | असते - दीप्यते क्विपि आ:दीप्यमाना, ता - श्रीर्यत्र यस्य वा तत् अस्तं, तस्य सम्बो० हे अस्त ! | रं-तीनं, न रं- अरं शीतलमित्यर्थः । ईदृशं 'यमंभसी 'ति महीपवचनात् यं जलं यत्र तत् अरयं, तस्य सम्बो० हे अस्य ! | अथवा ता- लक्ष्मीः, तस्याः रलयोरैक्यात् आलयाः - मन्दिराणि कमलानि यत्र तत् तालयं, तत्सम्बो० हे तालय ! ' कमलेन्दिरा हरिप्रिया पद्मवासे 'तिवचनात् पद्माया मन्दिराणि कमलानि भवन्ति, तानि च सरसि भवन्तीति भावार्थ: । 'आ' इति स्मृतौ, 'ई' इति सम्बो धनेऽव्ययः । रलयोरैक्यात् दलानि पत्राणि विद्यन्ते येषां ते दलिनःपत्रवन्तः ईदृशा द्रवो - द्रुमा यत्र तत् दलिडु, तत्सम्बो० हे बलिद्रो ! | सरसि सलिलं भवति तद्योगात् वृक्षाः पत्रपुष्पादियुक्ता भवन्तीति भावार्थ: । त्वं कार्ये कारणोपचारात् परान् - उत्तमान् उत्तमपुरुषानित्यर्थः, कर्तुं जनयितुं परं प्रकृष्टं वर्तसे इत्यर्थः । कोऽर्थः ? स्वप्ने सरसि वीक्षिते प्राय उत्तमपुरुषा एव गर्ने पुत्रतयो - त्पद्यन्ते । तत ईदृशं सरोऽस्तीति भावार्थः । त्वं किंविशिष्टं ? युः । 'कारोऽब्दले लक्ष्म्या 'मिति नानार्थरत्नमालावचनात् ईशब्देन अब्जदलानि तान्येव ' उकारः क्षत्रिये नेत्र' इति नानार्थ रत्नमाला I For Private And Personal Use Only

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120