Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री दिनकर-केतु कुम्भस्वप्नवर्णनम् ]
दिनकरं वर्णयति
परित्यादि । व्याख्या - दिनकरस्वप्ने हरिर्दिनकरः । शेषं
प्रथमस्वप्रवत् व्याख्यानम् ||१७||
दिनकरं वर्णferersg स्वप्ने केतु वर्णयतिपरिग्रहारम्भमन्नाऽऽस्तार ! येयुः कथं प! रान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ||१८||
“
9
व्याख्या— कश्चित् पुमान् जायां प्रति केतुस्वनमाहात्म्यं ब्रूते - हे परिग्रह - हे जाये ! आरम्भस्तु व दर्पयो 'रित्येकाक्षरवचनात् आरम्भो - मदस्तस्मिन् मग्नो यः सः, तस्य सम्बो० हे आरम्भमन ! | स्त्रियो हि प्रायो मदयुक्ता भवन्तीति भावार्थ: । असन्ते - दीप्यन्ते क्विपि आसो - दीप्यमानाः ' तारो निर्मलमौक्तिक ' इत्यनेकार्थवचनातू तारा - निर्मल मौक्तिकानि यस्य स आस्तारः, तस्य सम्बो० हे आस्तार ! 1 हे प- हे प्रौढ ! बाल्याऽभावात् । त्वं ईयते - गच्छति क्विपि च्छन् ए:- एकारो यत्र सः येः, ईर्गच्छन् उकारो यत्र सं युः, ईदृशो यथाक्रमं कः - ककारः, तथा थकारः परो - वर्णक्रमे अप्रगो यस्य सः थपरः- तकार इत्यर्थो यस्य सः येयुकथः । केतुरिति सिद्धम् । कोऽर्थः ? एकार प्राप्तः ककारः तथा उकार प्राप्तस्तकारः इति व्युत्पत्त्या केतुरितिसिद्धं तम् । चित्रत्वाद्विसर्गाभावः । येयुकथं-केतुं ध्वजमित्यर्थः । ‘राङ्क क्वचिदादानेपी 'ति वचनात् शतरि रान् गृह्णन् अर्थात् स्वने स्त्रीजनः परमीश्वरीकर्तुं ईश्वरः स्यात् । कोऽर्थः ? परमशद्रो विद्यते यस्मिन् स परमी - परमशब्दयुक्त ईदृशः ईश्वरशब्दो विद्य यस्मिन् स परमीश्वरी - परमेश्वर इति सिद्धम् । अपरमेश्वरान् परमी
For Private And Personal Use Only
९९

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120