Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवनि-बुद्धिसागर गुरुवर्णनम् ] १०७ युक्ता ऋ - देवमाता, तस्याः युः -श्रीदेवमातृतः हे प - हे प्रौढ ! | देवमाता हि देवान् जनयतीत्येको गुणः, बनिस्तु स्वप्रविष्टानां देवत्वकरणात् देवीभूतानां वाऽऽश्रयदानात् परिपालनाद्यनेकगुणश्रेणिकरणाच देवमातृतोऽपि प्रौढ इति । 'रः तीक्ष्णे वैश्वानरे ' इतिवचनात् रो - बहुनिः, तस्य सम्बो० हे रहे वने ! | दरो भयं विद्यते येषां ते दरिणः- भययुक्ता, ईदृशा द्रवो - द्रुमा यस्मात् स दरिद्रः, तस्य सम्बो० हे दरिद्रो ! त्वं परं - अन्य, शुभाध्यवसायवशात् परं श्रेष्ठं वा, रोमर्त्यः, न रो अर:- अमर्त्यः, शु-शोभनः, अरः श्वरः- शोभनसुर इत्यर्थः । श्वरीकर्तु - शोभनसुरीकर्तुं ईश्वरो - विभुरसि । वहनौ प्रविप्रोऽपि कचिज्जीवो शुभाध्यवसायवशादेवो भवति । यदुक्तं च-'रज्जुगह-विसभक्खण-जल-जलणपवेस-तण्ह-छहदुओ । गिरिसिरपडणाउ मया सुभावाहुति वंतरिया || १ || इति । त्वं पुनः किंवि० ? 'अः कृष्णे विनतासुना' वितिमहीपवचनात् अः - गरुडः, स इवाचरति शतरि अन् - गरुडतुल्यः पीतत्वात् त्रस (तत्रसं) गतिकत्वाद्वा । परं किंवि० १ स्वस्मिन् आत्मनि याति गच्छति उप्रत्यये स्वयः, तं स्वयं-आत्मगं- आत्मप्राप्तमित्यर्थः । 'ई' इत्यव्ययः पादपूरणे || १०५ || अथाऽन्त्यमङ्गलार्थं कविः स्वगुरुं श्रीबुद्धिसागरनामानं वर्णयतिपरिग्रहारम्भमनास्ताऽऽर येयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥ १०६ ॥ व्याख्या — श्रीकल्याणमन्दिर स्तोत्रस्य - ' त्रायस्व देव ! करुणाहृद ! मां पुनीहि ' इत्यादि पदस्य विभ्रमव्याख्याने ईशब्दो बुद्धिवाचकोऽस्ति । ततः ई - बुद्धिः, तस्याः 'उशब्दः शङ्करे तोये तोयधौ धरणी For Private And Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120