Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीप्रशस्तिः ।
प्रशस्तिः । पाञ्चाली किल पञ्चमीगतिरियं तां सेवितुं येऽभवन् ,
पञ्च श्रीपरमेष्ठिनः प्रतिदिनं पश्चापि पाण्डोः सुताः । उद्यच्छारदशीतधामधवलात्तेषां प्रसादादियं,
सम्पूर्णा समभूच्छतार्थविवृतिर्नानार्थरत्नावली ॥१॥ मेषोन्मेषवियोगाऽभावाद् भुवनेऽत्र सन्ततिः सततम् ।
वर्तिष्यते यदीया जयति सुधर्मा स गणनेता ||२|| तत्पट्टनिकषपट्टे सुवर्णवर्णैर्यधान्निजामभिधाम् ।
श्रीहीरविजयसूरिः सूरीणामग्रणीर्जयति ।।३।। तारागणाधिपत्यं श्रयति शशी सोऽपि शार्वरीसमये ।
शशिगणनाथत्वमहो दिवानिशं श्रयति सैष गुरुः ।।४।। स्वाङ्गसदनेऽध्यमातां स्वगुणानां नित्यमेधमानानाम् ।
वेश्मान्तरं विदधे येन श्रीविजयसेनमिषात् ।।५।। सिंहस्य सुतः सिंहो भवेदितीवैव तद्गुणान् बिभ्रत् ।
श्रीहीरविजयसूरि-यंभाद्विजयदानगुरुपट्टे ॥६॥ कुमतगदग्रस्तजनं ज्ञात्वा जिनधर्मसदऽगदं गदितुं ।
नासिक्याविव नाकात समागतौ यत्कवेषमिषात् ॥७॥ पञ्चश्रीपरमेष्ठिनां धृतिकरं व्यानं दधानौ सदा
पञ्चाचारपरायणौ प्रतिदिनं पञ्चाक्षनिग्राहकौ । जायेतां जगतीजनैकजनको सूत्रार्थदुग्धोदधी
तो द्वावग्रगपूर्वगामिविजयौ श्रीहीरसेनाभिधौ ।।८।।
For Private And Personal Use Only

Page Navigation
1 ... 115 116 117 118 119 120