Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीविमानभवनस्वप्नवर्णनम् ] १०३ स्वयम्-गत्यर्थानां प्राप्त्यर्थात् प्राप्नुवन् । कथं किंवि० ? पर-श्रेष्ठमित्यर्थः। अथवा 'टोश्वि गतिवृद्धयो 'रिति शतरि शसयोरैक्याच्च वयन्-व्रजन् ‘परो दूरान्यश्रेष्ठशत्रु 'प्वनेकार्थ वचनात् पर-दूर यावत् स्वयन्-गच्छन्निन्यर्थः, काय-सुखाय थ:-कल्लोलो यथा स्यात्तथा । कथमिति क्रियाविशेषणम् । परान् किंवि० ? परिग्रहोधनधान्यादिः, आरम्भः-कृष्यादिः, तत्र मग्नाः-महालोभवशात् निमग्नाः, तान् परिग्रहारम्भमग्नान् । चित्रत्वादनुस्वाराभावः । 'ई' इत्यव्ययः प्रत्यक्षे ॥१०१।। सागर वर्णयित्वा विमानं वर्णयतिपरिग्रहारम्भ ! मग्नास्ताऽरये युः कथं प! रान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ।।१०२॥ व्याख्या-ई-श्रीः, तया युक्ता या ऋ-देवमाता, तस्या युःश्रीदेवमातुः-कार्ये कारणोपचारात् देवानां, रलयोरैक्यात् आलयोनिलयः विमानः, तस्य सम्बो० हे युः आलय-हे विमान !। परिग्रहाः-दाराः, तेषु असते-दीप्यते क्विपि परिग्रहाः, ईदृशी रम्भास्वर्गस्त्री यत्र सः परिग्रहारम्भः, तस्य सम्बो० हे परिग्रहारम्भ !। 'पः पाने पवने पथि प्रौढे चेति सुधाकलशवचनात् पः-प्रौढः विस्तीर्णः, तस्य सम्बो० हे प-हे प्रौढ !। 'मस्जोत् शुद्धा विति मग्ना-शुद्धा लक्षणया निर्मला, ईदृशी तथा असते-दीप्यते क्विाप आः-दीप्यमाना, ईदृशी ता-श्रीर्यस्य सः मन्नास्तः, तस्य सम्बो हे मग्नास्त!। 'अरं चक्राङ्गे शीघ्रशीव्रगयो रित्यनेकार्थवचनात् अरं शीघ्र यातीति डप्रत्यये अरयः-शीघ्रगः, तस्य सम्बो० हे अरय ! । ई इति सम्बोध For Private And Personal Use Only

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120