Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री दिवाकर - निशाकरवर्णनम् ] ६९ त्यर्थः : । 'ई' इत्यव्ययः पादपूरणे । भवान् किंवि० ? युः । ई-श्रीः तया युक्तः ' उकारः क्षत्रिये नेत्र ' इति नानार्थ रत्नमालावचनात् उः - क्षत्रियः, स युः । सूर्यस्य क्षत्रियत्वं ज्योतिःशास्त्रे प्रोक्तं, यथा - 'विप्रौ शुक्रगुरू क्षत्रं कुजाक शूद्र इन्दुज ' इति । भवान् किं कुर्वन् ? थं- भीत्राणं तस्करादिदुष्टसत्त्वरक्षणरूपं, ' राङ्क दाने', शतरि रान - दददित्यर्थः । सूर्योदये चौरादयो न प्रभवन्तीत्यर्थः । भवान् पुनः किंवि ? 'ईर्भुवि श्रिया 'मिति महीपवचनात् ई-अवनिः, तस्या ईश्वरः - ईशः, स ईश्वरः - अवनीश इत्यर्थः । ( अवनीशो दिनमणिः तपस्वी रोहिणीप्रिय ' इति वचनात् सूर्योऽवनीश इत्यर्थः । 'इ' इति सम्बोधने ऽव्ययः || ६६ || परिग्रहारम्भमग्नास्तारयेयुः कथं प ! रान् । । स्वयं द्र ! रिद्रो ! न ! परमीश्वरीकर्तुमीश्वरः || ६७ | 6 व्याख्या—‘इ' इत्यामन्त्रणेऽव्ययः । हे प- हे प्रौढ ! हे दहे वरदायक ! 'नकारो जिनपूज्ययो रितिविश्वलोचनतः हे न हे पूज्य ! रुः सूर्ये रक्षण' इति सुधाकलशवचनात् रुः - सूर्यः, तस्य सम्बो० हे रो - हे सूर्य ! | भवान् परि - समन्तात् ये ग्रहाः - चन्द्रादयः, तेषां 'आरम्भस्तु वधदर्पयो' रित्यनेकार्थात् आरम्भः - दर्पः, तं परिग्रहारम्भंसमस्तग्रहगर्वं, रया - दीप्त्या, परं - दूर कर्तुं ईश्वरः - प्रभुः वर्तते । भवान् किं कुर्वन् ? कः - प्रकाशः, तस्य यः थः - पर्वतः, तं कथ - उदयगिरिं ‘राङ्क क्वचिदादानेपी 'तिवचनात् शतरि रान् - आददानः आश्रयन्नित्यर्थः । भवान् किंवि० ? अकं दुःखं करोति णिजि किपि अग् - ' भौममन्दार्कभोगीन्द्राः प्रकृत्या दुःखदा नृणामिति वचनाद् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120