Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 95
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवह्नि-यमवर्णनम् ] सिद्धम् । तस्य सम्बो० हे अनास्तारे-हे अग्ने ! 'ए' इति सम्बोधनेऽव्ययः । ई-श्रीः, तया युक्ता ऋः-देवमाता, तस्याः युःदेवमातृतः हे प.हे प्रौढ ! जनकत्वात् । जनकत्वं च देवानां स्वाहुतिप्रक्षिप्तान्नादिदातृतया जनकत्वात् । यदुक्तं च-'जनेता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदः प्राणदश्चति पिता पञ्चविधः स्मृतः ॥१॥ इति । तथा जनकस्य जनन्याऽभ्युत्थानसत्कारादिः क्रियते। ततो जननीतो जनकः प्रौढ इति । दरो-भय, विद्यते येषां ते दरिणः-भययुक्ता ईदृशा द्रवो-द्रुमा, यस्मात् स दरिद्रुः, तस्य सम्बो० हे दरिद्रो! भवान् परिग्रहा:दाराः, तेषां आरम्भ-उद्यमः कर्मेतियावत् । स परिग्रहारम्भः-दारकर्मत्यर्थः । तं परिग्रहारम्भं-दारकर्म विवाहमित्यर्थः। परं-श्रेष्ठं, कर्तुविधातु कथं न ईश्वरः ? अपि तु प्रभुरित्यर्थः । भवान् कि वि०? उणादिवचनात् रा-दीप्तिः, तया ' अः कृष्णे विनतासूना वितिमहीपवचनात् अः-गरुडः, स इवाचरति शतरि रान्-पीतत्वात् दीप्त्या गरुडतुल्य इत्यर्थः । भवान् पुनः किंवि० ? 'रः तीक्ष्णे वैश्वानरे नर' इति सुधाकलशवचनात् न रा-अरा अमर्त्या इत्यर्थः । शु-शोभना अरा-देवा विद्यन्तेऽस्मिन्निति श्वरी-त्रयस्त्रिंशत्कोटिमितानां देवानां वसतिरित्यर्थः । 'ई' प्रत्यक्षेऽव्ययः । स्वयमात्मनेत्यर्थः ।।८४॥ वहिन व्यावर्ण्य यमं वर्णयतिपरिग्रहारम्भमग्नाऽस्तार ! येयुः कथं परान । स्वयं दरिद्रो नपरीश्वरी कर्तुमीश्वरः ॥८५।। व्याख्या-परिग्रहाः-दाराः, उपलक्षणत्वान्नरादयः । तेषां 'आरम्भस्तु वधदर्पयो' रित्यनेकार्थात् आरम्भो-वधो विनाश For Private And Personal Use Only

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120