Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९६
[ शतार्थविवरणे
1
कोऽर्थः ? या स्त्री हार - गजसम्बन्धिनं स्वयन्दरिद्रोनपर स्वप्नं आरलेभे, सा स्त्री परान् - उत्तमपुरुषान् जनयितुं समर्था भवतीत्यर्थः । या स्त्री किंविशिष्टा ? भेषु - नक्षत्रेषु मग्नः आस्ते - तिष्ठति क्विपि भमग्नाः–चन्द्र इत्यर्थः । तद्वत् ता वदनादिश्रीर्यस्याः सा भमग्नास्ता । या पुनः किंवि० ? ई - लक्ष्मीतुल्या स्त्री, सर्वगुणोपेतत्वात् । या पुनः किंवि० ? ' ईकारोऽब्जदले लक्ष्म्यां वाण्या 'मिति नानार्थरत्नमालावचनात् ई - अब्जदलं, तद्वत् 'उकारः क्षत्रिये नेत्र' इति नानार्थरत्नमालावचनात् ऊ-नेत्रे, यस्याः सा युः - अब्जदलाक्षीत्यर्थः । हार' स्वप्नं किंवि० ? केन - सुखेन, थो-भीत्राणं, यस्मात् स कथः, तं कथम् ।।९२।।
गजस्वप्नं व्यावर्ण्य वृषभं वर्णयति
परि ! हारम्भमनास्ताऽऽर येयुः ! कथं परान् । स्वयं दरिद्रोनपरमीश्वरी कर्तुमीश्वरः ॥ ९३ ॥
व्याख्या— हरः - शङ्करः, तस्यायं हारः- शाङ्करः वृषभ इत्यर्थः । तं हार - वृषभ स्वप्ने या स्त्री आर-प्राप लेभ इत्यर्थः । यत्तदोनिंत्यसम्बन्धात् सा स्त्री परान् उत्तमपुरुषान् कर्तुं जनयितुं, ईश्वरी स्यात् । हारं किंवि० ? सुष्ठु अयते - गच्छति अचि स्वयः, तं स्वयम् । हार पुनः किंवि० १ दरिर्गुहा, तत्र द्राति डप्रत्यये दरिद्रः - सिंहः, स एव ऊर्दया, तया उनो हीनः, स ऊन:- निर्दयः, ईदृशः परःशत्रुः, विध्वंसकत्वात् यस्य सः दरिद्रोनपरः तं दरिद्रोनपरम् । हे परि हे ईश्वर इति पदद्वयव्याख्यानं प्राग्वत् । भमग्नास्ता इति स्त्रीविशेषणं प्राग्वत् 'ई' - इति सम्बोधनेऽव्ययः । हारं पुनः किंवि० ? केन - सुखेन थो - भीत्राणं यस्मात् स कथः, तं कथं ॥ ९२||
For Private And Personal Use Only

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120