Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे शिवे मन्मथ' . इत्यनेकार्थवचनात् ईश्वरः-कामो, विद्यते येषु ईश्वरिणः-कामिनः, अकामिनः कामिनः कर्तु, ईश्वरः-प्रभुरित्यर्थः । रान् किंवि० ? परिग्रहाः-दाराः, तेषां 'आरम्भस्तु वध-दर्पयोः त्वराया'मित्यनेकार्थात् (आरम्भः) त्वरा-उत्कण्ठा, तत्र मग्ना-आसक्ताः, तान् परिग्रहारम्भमग्नान् । चित्रत्वादनुस्वाराभावः । भवान् किंवि० ? ई-श्रीः शोभेत्यर्थः, तदर्थ उ:-शङ्करो यस्य सः युः । पुनर्भवान् किंवि० ? न रः-न तीक्ष्णः, नकारस्य निषेधार्थत्वात् अतीक्ष्णः-सौम्यग्रह इत्यर्थः 'र: तीक्ष्णे वैश्वानर' इति सुधाकलशवचनात् । भवान् पुनः किंवि० ? ऋ-पृथिवी तस्यां एति-चलज्योतिष्कान्तर्वर्तित्वात् चलति इतस्ततो गच्छति क्विाप रित् । स्वयमात्मनेत्यर्थः । 'ई' सम्बोधनेऽव्ययः । कथमिति सम्भवेऽव्ययः ।।६।। परिग्रहारम्भमग्नास्तारये युः कथं परान् । स्वयं दरिद्रोनपरमीश्वरीकर्तुमीश्वरः ॥७॥
व्याख्या-परि-सामस्त्येन, ग्रहाः-मङ्गलादयः, 'गह अट्ठासी'ति वचनात् अष्टाशीतिसङ्ख्याकाः यस्य सः परिग्रहः, तस्य सम्बो० हे परिग्रह ! । भानि-नक्षत्राणि, 'नक्खत्त अडवीसे'तिवचनात् अष्टाविंशतिसङ्ख्याकानि अश्विन्यादीनि, तेषु मग्नो-निमग्न आस्ते-तिष्ठति किपि भमग्नाः, तस्य सम्बो० हे भमग्नाः !। तारया ‘तार कोडिकोडीण'मितिवचनात् जातेरैक्याच्च ताराभिः, हे पर-हे श्रेष्ठ ! । एतद्विशेषणत्रयेण चन्द्र एव लक्ष्यते, ततः हे चन्द्र ! भवान् नणयोरैक्यात् द्रोणाः-काकाः, तेषां 'प्रतिपक्षः परो रिपुरितिवचनात् परःरिपुः, सः द्रोगपरः-घूक इत्यर्थः, काकारिरितिपर्यायात् । दरो-भयं,
For Private And Personal Use Only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120