Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमङ्गल - बुधवर्णनम् ] यतः- युद्धे च भौमो नृपदर्शनेऽर्क' इति । ततस्तत्र युद्धे कृते परे निःश्रीका:- कुटुम्बादिहीनाश्च भवन्तीति भावार्थ: । परिग्रहारम्भं पुनः किंवि० ? कस्याऽऽत्मनः थो-भीत्राणं यत्र स कथः, तं कथम् । भवान् किंवि०? अकं दुःखं करोति णिजि क्विपि अग्-दुःखदित्यर्थः । यदुक्तं- ' भौममन्दार्कभोगीन्द्राः प्रकृत्या दुःखदा नृणामिति । भवान् पुनः किंवि०? ना-पुरुषः 'यदुक्तं- 'जीव मङ्गलमार्तण्डानुशन्ति पुरुष बुधा' इति । ततो मङ्गलः पुरुषप्रहः इत्यर्थः । भवान् पुनः किंवि० ? ई- श्रीः, तस्यै शु-शोभनः, रलयोरैक्यात् अली- वृश्चिक राशि: • मेषवृश्चिकयोर्भीम' इति वचनात् यस्य स ईवली । वृश्चिक राशिगतो भौमः श्रिये स्यादित्यर्थः || ७२ || मङ्गलं व्यावर्ण्य बुधं वर्णयति--- परिग्रहारम्भमग्नास्तारये युः कथं प ! रान् । स्वयं द ! रिद्रो नपर ! मीश्वरीकर्तुमीश्वरः ॥ ७३ ॥ ७५ व्याख्या -अः - कृष्णः, तद्वत् श्यामाङ्गत्वात् श्यामा, असतेदीप्यते क्विपि आः, तद्भावः अस्ता- दीप्तिर्यस्य स आस्तः, तस्य सम्बो० हे आस्त ! हे प-प्रौढ ! हे द! - 'सोमसोमजमन्दा हि भृगुपुत्रास्तु योषित' इतिवचनात् हे स्त्रीग्रह ! 'नो बुद्धौ ज्ञानबन्धयो रितिवचनात् नो-ज्ञानं विद्या इत्यर्थः तत्र परः - श्रेष्ठः । यतः - 'विद्यां सुराध्यापक - राजपुत्र - सितार्कवारेषु समारभेते 'ति । तस्य सम्बो० हे पर - हे विद्याश्रेष्ठ ! 'मः शिवे विधौ चन्द्रे ' इति वचनात् म:चन्द्रस्तस्य भार्या मी - रोहिणी, तस्याः ईश्वरः - पतिः सः मीश्वरःचन्द्र एवेत्यर्थः, तस्य भार्या मीश्वरी - रोहिणी, तस्याः ' कर्तुः कर्मकर' इत्युणादिवचनात् कर्तुः कर्मकरः, सत्पुत्रत्वेनातिभक्त For Private And Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120