Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [शतार्थविवरणे बिभर्ति दुःपूर ।।१।। मितिवचनान्निपुण इत्यर्थः। तस्य सं० हे न-हे निपुण ! भवान् स्वयमात्मनेत्यर्थः । 'कः सूर्यमित्रे'त्यादिसुधाकलशवचनात् कः-सूर्यः तथा 'थः पुंस्यूमिगिरीन्दु'ष्विति नानार्थरत्नमालावचनात् थः-चन्द्रः समाहारे कथं-सूर्यशशाकं, उणादिवचनात् रा-दीप्तिः, तया रया-दीप्त्या, शसयोरैक्यात् स्वस्य-आत्मनः 'रीभ्रम' इत्येकाक्षरवचनात् रीभ्रंमः, ततः स्वरीकर्तु-स्वभ्रम विधातुं, ईश्वरः-प्रभुरित्यर्थः । अरं-अत्यर्थं । भवान् किंवि० ? पा-प्रौढा, रा-दीप्तिः, तया अः कृष्णः, स इवाचरति शतरि अन् -कृष्णतुल्यः, श्यामत्वात् स परान् । भवान् पुनः किंवि० ? ईभूमिः, तस्याः युीमो भीमसेनवत् मृगयुः, क्रूरत्वात् स ईयुः । कथं किंवि० ? पः-प्रौढो, रा:-धनं, यस्मात् यस्य वा तत् परिमहर्द्धिकं । कथं पुनः किंवि० ? परं-श्रेष्ठं कस्याः ? यु:-श्रीभूमेरित्यर्थः। 'इ' पादपूरणे । पक्षान्तरे इत्यपि व्याख्येयम् । 'ई' सम्बोधनेऽव्ययः । परं-केवलं, मो-मस्तकं 'मः शिवे विधौ चन्द्रे शिरसी तिवचनात् विद्यते यस्य सः परमी-केवलमस्तकधारीत्यर्थः । राहुः केवलं मस्तकमेव बिभर्ति, नतूदरं, यदुक्तं च-'एकः स एव जीवति हृदयविहीनोऽपि सहृदयो राहुः । यः सकललघिमकारणमुदरं न बिभर्ति दुःपूर ॥१॥ मिति ॥८॥ अर्थद्वयेन राहुं व्यावर्ण्य केतु वर्णयति परिग्रहारम्भमग्नास्तार! येयुःकथंपराऽऽन् । स्वयं द! रिद्रो न परमीश्वरी कर्तुमीश्वरः ॥७९|| For Private And Personal Use Only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120