Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे
तथा — ग्रहो ग्रहणनिर्बन्धानुग्रहेषु रणोद्यमे' इत्यनेकार्थात् ग्रहोरणांद्यमः, तत्र मग्नः आस्ते - तिष्ठति क्विपि परिग्रहारम्भमग्नाः । ईश्वरः पुनः किंवि०? ताः-तस्कराः, तान् अस्यतिक्षिपति क्विपि ताः-तस्करविनाशक इत्यर्थः । ईश्वरः पुनः किवि०? ' रा-दीप्ति 'रित्युणादिवचनाद् रा-तेजः, तया रया-तेजसा 'टोश्वि गतिवृद्धयो 'रिति शतरि स्वयन्-शसयोरैक्यात् प्रवर्द्धमान इत्यर्थः । ईश्वरः पुनः किंवि० ? दो-दाता चासौ रित्-मनुष्यश्च दरित् । इदं विशेषणं अमर्त्यपक्षे सम्भवति, नतु दरिद्रपक्षे । कथमिति सम्भवेऽव्ययः । 'ई' इति प्रत्यक्षेऽव्ययः । ईश्वरः पुनः किंवि०? ' (वि श्रियामिति महीपवचनात् ई-भूमिः, तस्याः 'उकारः क्षत्रिये नेत्र' इति नानार्थरत्नमालावचनात् उ:-नेत्रतुल्यः , स युः ॥६३॥
अर्थद्वयेन राजानं वर्णयित्वा प्रवर्द्धमानं पुरुषं वर्णयतिपरिग्रहारम्भमग्नास्तार ! येयुः क ! थं प!रान् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ।।६४।।
व्याख्या-ता-लक्ष्मीः, तया राजते डप्रत्यये तारः, तस्य सम्बो०-हे तार-हे श्रीविराजित ! हे क-हे मित्र ! हे प-हे. प्रौढ ! । आ इति खेदेऽव्ययः । ना-पुमान् , ई-श्रीः, तया या-लक्ष्म्या 'टोश्चि गतिवृद्ध्यो 'रिति शतरि शसयोरैक्यात् स्वयन-प्रवर्द्धमानः, परिग्रहाः-दाराः, तेषां आरम्भः-उपक्रमः, तं परिग्रहारम्भं परं-अन्य स्वयं-आत्मना कर्तु-विधातुं ईश्वरः-प्रभुः स्याद् । ना किंवि०? अकतेकुटिलं गच्छति क्विपि अग-कुटिलगतिरित्यर्थः । आः इति
For Private And Personal Use Only

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120