Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५७ श्रीसरस्वती-ज्ञानवर्णनम् ] तान् परिग्रहारम्भमग्नान् कर्तु-विधातुं, आर-आगता, चित्रत्वादनुस्वाराभावः । 'इ' इत्यव्ययः पादपूरणे । ता किंवि० ? इ:कामः, तदर्थ उ:-कृष्णो, यस्याः सा युः । ता पुनः किंवि० ? ईश्रीः, तस्या ईश्वरः-पतिः, स ईश्वरः-श्रीपतिरित्यर्थः, तस्य भार्या ईश्वरी-श्रीपतिपत्नीत्यर्थः । यत्तदोनित्यसम्बन्धात् तस्या ईश्वरःपतिः,। पर केवल', स्वयं दरिद्रः कथं न स्यात् १ अपि तु स्यादेवेत्यर्थः । परिग्रहारम्भपरैः या श्रीः प्राप्यते, तया प्रायः पापमेव जायते, ततस्तस्याः पतिः दरिद्रो भवतीति भावार्थः ॥५३॥ लक्ष्मी वर्णयित्वा सरस्वती वर्णयतिपरिग्रहारम्भमग्नास्ताऽर ये ! युः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥५४॥ व्याख्या-'यो वेधसि यम' इतिवचनात् यो-ब्रह्मा, तस्याऽपत्यं 'अत इञि'ति इप्रत्यये यिः-सरस्वती, तस्य सम्बो० हे ये-हे सरस्वति ! त्वं ई-श्रीः, तया युक्ता ऋ-पृथिवी, तस्या युः-श्रीपृथिव्याः ' पलं मांसं पलं मानं पलो मूर्ख' इत्यनेकार्थध्वनिमञ्जरीवचनात् रलयोरक्याच पलान्-मूर्खान्, अल निवारयेत्यर्थः । त्वं किंवि० ? परिग्रहाः-दारास्तेषु असते-दीप्यते क्विपि परिग्रहाः, ऋ-पृथिवी, तस्यां अं-परब्रह्म, तथा भः प्रभावः, तत्र मग्ना या सा रम्भमन्ना आसते-आगच्छति क्विपि आः-आगच्छतीत्यर्थः । ईदृशी ता-लक्ष्मीयस्याः सा आस्ता । सरस्वतीप्रसादात् पद्माप्यागच्छतीत्यर्थः । त्वं पुनः किंवि० ? स्वस्मिन् यातीति डप्रत्यये स्वयः, तं स्वयं-आत्मगं स्वाश्रितमितियावत्, रलयोरैक्यात् पल-मूर्ख, 'ईकारोऽब्ज For Private And Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120