Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपार्वती-लक्ष्मीवर्णनम् ] क्विपि अग्नास्ता । पुनः त्वं किंवि० ? ' या तु यातरि खट्वाङ्गे याने लक्षम्या मित्येकाक्षरवचनात् या-लक्ष्मीः, तस्याः इन-स्वामिनं करोति णिजि क्विपि ये इति जातं । त्वं पुनः किंवि०? परः-श्रेष्ठः । युः पुनः किंवि० ? अन्-कृष्ण इवाचरन् परश्चासौ अंश्च परान् । पुनः किंवि०? इ:-कामः तदर्थं ईश्वरी-गौरी यस्य स ईश्वरः ॥२०॥ अर्थद्वयेन महेश्वरं व्यावर्ण्य तत्प्रियां पार्वती वर्णयति परिग्रहारम्भमग्नास्तारये ! युः कथं पराऽऽन् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥५१॥ व्याख्या-रलयोरैक्यात् भीमो भीमसेनवत् ताल:-मनस्ताल:पार्वतीसिंहः, तेन याति-गच्छति डप्रत्यये तालया-सिंहयाना, तत्सम्बो० हे तालये ! हे ईश्वरि-हे पार्वति ! त्वं 'अः शिव' इति विश्वशम्भुवचनान् आन्-शिवान् , रलयोरैक्यात् पल-परस्त्रीगमनं त्यजेदि ' त्यादौ गमनार्थानां सेवनार्थत्वात् भजेत्यर्थः, कर्मणि बहुवचनं पूज्यत्वात् । त्वं किंवि० ? कं-सुखं, थो-भीत्राणं, समाहारे कथं-सुखभीत्राणं, तथा चकाराध्याहारात् स्व-धनं, या-लक्ष्मीश्च समाहारे स्वयं-धनं लक्ष्मी च कर्तु-निर्मातु त्वं ईश्वरः-महेश्वरतुल्येत्यर्थः । त्वं किंवि०? परिग्रहाः-दाराः, तेषां आरम्भः-दर्पः, तस्मिन् मग्ना-निमग्ना असते-गच्छति आस्ते वा क्विपि सा परिग्रहारम्भमग्नाः । त्वं पुनः किंवि० ? इ:-कामः, ई-श्रीर्वा तदर्थं उ:-शङ्करो यस्याः सा युः । त्वं पुनः किंवि० ? न दरिद्रा-नकारस्य निषेधार्थत्वान अदरिंद्रेत्यर्थः । 'उ' इत्यामन्त्रणेऽव्ययः। 'इ' इतिपादपूरणे । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120