Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
[ शतार्थविवरणे श्राद्धजनः इत्यर्थः, तस्य ईश्वरः-स्वामी, स ईश्वरीकर्तुमीश्वरःश्राद्धानां गुरुरित्यर्थः ॥४५॥
इत्थं श्रीजिनमतानुगामि किञ्चित् व्यावर्ण्य शिवमतमपि किञ्चित् वर्ण्यते । तत्र यो देवाः ब्रह्मा विष्णुमहेश्वरश्च । तत्र प्रथमं ब्रह्माणं वर्णयति
परिग्रहारम्भमग्नाऽऽस्ताऽर ये युः कथं परान् ।
स्वयं दरिद्रोनपरमीश्वरीकर्तुमीश्वरः ॥४६॥ व्याख्या-'परिभूमि'रित्युणादिवचनात् परिः-पृथ्वी जगदितियावत् , तथा ग्रहाः-सूर्यादयः नक्षत्राणि वा,तेषां आरम्भः-प्रारम्भः निर्मापणं यावत्, तत्र मग्नः-लग्नः, तस्य सम्बो० हे परिग्रहारम्भमग्नासर्वपदार्थनिर्मापणसज्जेत्यर्थः । 'अः कृष्णे विनतासूना विति महीपक्चनात् अ:-गरुडः, तद्वत् पीतत्वात् असीधातो वे क्विपि तलि अस्ता-दीप्तिर्यस्य तस्य सम्बो० हे आम्त ! । 'इ'इत्यामन्त्रणे । हे क-हे ब्रह्मन् ! त्वं रलयोरैक्यात् पलान्-मूर्खान् ‘अली भूषापर्याप्तिनिवारणेषु' इतिवचनात् अल-निवारय निषेधय । कोऽर्थः ? त्वं सर्वं करोषि, परं ' मूलस्य नास्त्यौषध मिति मूर्खान मा कुरुष्वेत्यर्थः । ' पलं मासं पलं मानं पलो मूर्खः' इति अनेकार्थध्वनिमञ्जर्याम् । त्वं किंवि० ? या-लक्ष्मीस्तस्या इनान्-स्वामिनः करोतीति णिजि क्विपि ' नाम्ना न' इति नलोपे ये इतिसिद्धम् । त्वं किंवि० १ युः एकमूर्तिस्त्रयो देवा ब्रह्मा विष्णुमहेश्वर' इतिवचनात ई-सामयलक्ष्मीः, तया युक्त उ:-शङ्करः, स युः । पुनः त्वं किवि ? सु-झोभनः, 'भवेदेर्विष्णु रित्येकाक्षरवचनात एर्विष्णुः,
For Private And Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120