Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवासुपूज्यजिनवर्णनम्]
दशसङ्खयाया 'मितिनानार्थरत्नमालावचनात् सु-शोभनः, ए:एकादश सः स्वेः-एकादशसङ्ख्याकः स चासौ अंदो-जिनश्च स स्वयंदः-एकादशजिन इत्यर्थः । अं-परब्रह्म तदेव दं-कलत्रं यस्य । अथवा अं-परमब्रह्म ददातीति डप्रत्यये अन्दो-जिन इत्यर्थः । तस्य सम्बो० हे स्वयंद-एकादशजिन श्रीश्रेयांस ! हे प-हे प्रौढ ! त्वं परान्अन्यान् , इति 'नणयोरैक्यात्' अण-भण वदेत्यर्थः। इति अध्याहार्यम् । इतीति किं ? ई इतिसम्बोधनेऽव्ययः । ततः हे जनाः ! यूयं परिग्रहो धनधान्यादिः, आरम्भः कृषिवाणिज्यादिः तत्र मग्ना-आसक्ताः कथं भवथ ? 'यत्र नान्यत् क्रियापदं तत्राऽस्ति भवतीति क्रियापदं प्रयोक्तव्य ' मिति न्यायः । यतः ता-लक्ष्मीस्तस्या रये-वेगे सति प्राणी युः-अन्धः स्यात् । ईयते-गच्छति क्विपि ईर्गच्छन् उनॆत्रं यस्य स युः-अन्ध इत्यर्थः । 'उकारः क्षत्रिये नेत्रे' इति नानार्थनाममालावचनात् । त्वं किंवि० ? रं-नर', श्वरीकर्तुं शोभनत्रिदशीकर्तुं ईश्वरः-प्रभुः, सु-शोभनः अरोऽमर्त्यः-त्रिदश इत्यर्थः । ततः श्वर इतिसिद्धम् । त्वं पुनः किंवि० १ 'कः पृथिव्यां देवमातरी' तिवचनात् । ऋर्देवमाता तां एति-स्मरति क्विाप रित् देवस्तद्वत् तेषु वा-दीप्तिर्यस्य सः रिद्रः॥१९॥
अर्थद्वयेन श्रीश्रेयांसजिनं व्यावर्ण्य श्रीवासुपूज्यजिनं वर्णयतिपरिग्रहारम्भमग्नास्तार ! येयुः कथं परान् । स्वयं द! रिद्रो ! न ! परमीश्वरीकर्तुमीश्वरः ॥२०॥ व्याख्या-असते-दीप्यते क्विपि आः, तद्भावः अस्ता-दीप्तिः,
For Private And Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120