Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीसिद्ध-सूरिवर्णनम् ] किवि ? नदरिद्रः-नकारस्य निषेधार्थत्वान् अदरिद्रः-श्रीमानित्यर्थः । स्वयं-आत्मना । अथवा 'नकारो जिनपूज्ययो रितिविश्वलोचनतः । हे न-हे पूज्य ! त्वं स्वयं दरिद्रः सन् धनधान्यादिराहित्यात् परं ईश्वरीकर्तुं ईश्वरः इत्यपि व्याख्येयम् । त्वं किं कुर्वन् ? कं-अनन्तसुखं, थो-निर्भयता मरणाद्यभावात् , समाहारे कथं-अनन्तसुखं निभयतां च ‘राङ्क-दाने क्वचिवादानेऽपी' ति वचनात् शतृप्रत्यये च रान्-आददत् बिभ्रदित्यर्थः । त्वं पुनः किंवि० ? मित्रयुमित्रवत्सलः इत्यर्थः ॥३९॥ परिग्रहारम्भमग्नास्तारये युः कथं परान । स्वयं द! रिद्रोऽन ! परमीश्वरीकर्तुमीश्वरः ॥४०॥ व्याख्या-परि-समन्तात् , ग्रहाः-तारका विद्यन्ते यस्य स परिग्रहः-चन्द्रस्तद्वत् — चंदेसु निम्मलयरा' इति वचनात् असतेदीप्यते वियपि परिग्रहाः, तस्य सम्बो० हे परिग्रहाः ! 'ऋ पृथिव्यां देवमातरी'तिमहीपवचनात् ऋ-भूमिस्तस्यां अं-परब्रह्म, तेन भान्ति डप्रत्यये रम्भा-जिनास्तेषु न तु पापिषु मग्नो यः स रम्भमग्नः, तस्य सम्बो० हे रम्भमग्न !। जिनेष्वेव सिद्धस्तिष्ठति, न तु पापिहृदयेष्वित्यर्थः । अस्तौ क्षिप्तौ, आरयौ आरं-आरसमूहः अष्टविधकर्मरूपः तथा 'यस्तु वाते यम'इतिवचनात् यो-मृत्युर्मरणमितियावत् येन सः अस्तारयः,तस्य सम्बोव्हे अस्तारय !'इ' इत्यामन्त्रणे । 'नो बुद्धौ ज्ञानबन्धयो 'रितिवचनात् न विद्यते नः-कर्मबन्धो यस्य स अनः, तस्य सम्बो हे अन-हे अबन्धक !। दः-दाता, तस्य सम्बो० हे द-दाता तूक्तोऽभयप्रद ' इतिवचनात् हे अभयदायक ! त्वं परान्-अन्यान् , For Private And Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120