Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१ धीशासनसुरी-अर्हत्वर्णनम्] रीत्यर्थः । सा परान्-वैरिणः धर्मान्तरायकारिणः, परं-दूरं, युः श्रीजगतीतः तथा ईस्वः-श्रीस्वर्गात् परं-दूरं कर्तुं न दरिद्रा-समर्थत्यर्थः । ईश्वरी किंवि० ? परिग्रहाः दाराः, तेषां 'आरम्भस्तु वधदर्पयो रित्यनेकार्थात् आरम्भो-दर्पः रूपसौभाग्यादिप्रभवः, तत्र मग्ना-निमग्नेत्यर्थः, सा परिग्रहारम्भमग्ना । ईश्वरी पुनः किंवि० १ आ-समन्तात् , असतेदीप्यते क्विपि आः, ईदृशं ता-श्रीदेवता, तद्वत् रलयोरैक्यात् आलयो-भवनं भवनपतिजातीयत्वात् यस्याः सा अस्तालया। ईश्वरी पुनः किवि ? ई-लघिमाद्यष्टविधैश्चर्यश्रीः, तया युः-श्रीशङ्करतुल्येत्यर्थः । ई-श्रीः, तया युक्त उ:-शङ्करः सः युः, श्रीशङ्कर इत्यर्थः । कथमित्यव्ययः सम्भवेऽनेकार्थसङ्ग्रहे प्रोतोऽस्ति । 'उ' इत्यव्ययः पादपूरणे। 'अ' इत्यव्ययं सम्बोधने। चित्रत्वाद्विसर्गाभावः । अथवा 'ऋ-पृथिव्यां देवमातरी तिवचनात् ऋ-देवमाता, तस्याः सम्बोधने ऋकारान्तत्वात् अः इतिसिद्धम् । ततः हे अः-हे देवमातः ! त्वं परान् परं कर्तुं नदरिद्रा । त्वं किंवि० ? ईश्वरी इत्यपि व्याख्येयम् ।।३७॥ श्रीशासनसुरी व्यावर्ण्य पञ्च श्रीपरमेष्ठिनो वर्ण्यन्ते । तत्राईसंज्ञं प्रथमं परमेष्ठिनं वर्णयतिपरिग्रहारम्भमन्नास्तारयेयुः कथं परान्। स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥३८॥ व्याख्या-परिग्रहो-धनधान्यादिः, आरम्भः कृषिवाणिज्यादिः, तत्र मग्नाः-निमग्ना आसते-तिष्ठन्ति क्विपि परिग्रहारम्भमग्नासः, तेषां तारो-निस्तारो यस्मात् सः परिग्रहारम्भमग्नास्तारः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120