Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८ Acharya Shri Kailassagarsuri Gyanmandir [ शतार्थविवरणे , स्तारय आच्छादितान् कारयेत्यर्थः । त्वं किंवि० ? परि-भूमिं 'रलयोरेक्यात' ग्लहं - अक्षपणं आरम्भं वधं मग्नं भावे क्तप्रत्यये मज्जनं स्नानं च अस्यति-लक्षणया त्यजति क्विपि परिग्लहारम्भमग्नाः । अत्र 'धुटो घुटि स्वे वेति सूत्रेण सकारलोपः । त्वं पुनः किंवि० ? अपगतो रमः - कामो येभ्यः से अपरमाः - अर्थात् साधवः, ते विद्यन्तेऽस्येति सः अपरमी । त्वं पुनः कि वि० ? 'शसयोरैक्यात् स्वः स्वर्गस्तस्य ई- श्रीः, तथा इः - कामो यस्मात् सः स्वरीः । भगवत्सेवातो देवानां श्रीः : कामाश्च भवन्तीति भावार्थ: । चित्रत्वात् विसर्गाभावः । त्वं पुनः किंवि० ? वरः । शुः - चन्द्रः तद्वत् शु-शोभनो वा अर:अतीत्रः शीतलजिन इत्यर्थः ॥ १६ ॥ , I " परिग्रहारम्भमग्नास्तार ये युः कथं परान् । स्वयं दरिद्रोनपरमीश्वरी कर्तुमीश्वरः ||१७|| व्याख्या - कश्चित् दरिद्रं प्रति श्रीशीतल जिनवर्णनं वक्ति-हे दरिद्र ! ' र तीक्ष्णे' इति वचनात् रः - तीव्रः, नञो योगे अरःशीतलः । एतावता अरः - शीतलजिन इत्यर्थः । शु-शोभनः; अरःश्री शीतलजिनो विद्यतेऽस्मिन्निति श्वरी ईदृश: ई- श्रीः, तस्या ईश्वरः - पतिः, स ईश्वरः - लक्ष्मीवान् पुमान् ' अपरं त्वधुनार्थे स्यादि - तिविश्वकोषवचनात् अपरं - अधुना । स्वस्मिन् याति - गच्छति डप्रत्यये स्वयं आत्मगं कं सुखं, थो-भीत्राणं कर्तुं विधातुं । उन् एकादश रुद्रान् अथवा 'एकमूर्तिस्त्रयो देवा ब्रह्मा विष्णुमहेश्वर' इति वचनात् ऊन् - ब्रह्माविष्णुमहेशान् 'रलयोरैक्यात्' 'अली भूषापर्याप्ति - निवारणेषु' इतिवचनात् आल- निवारयामास 'नो मे For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120