Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(
Acharya Shri Kailassagarsuri Gyanmandir
श्रीचन्द्रप्रभजिनवर्णनम् ]
,
शब्दरहितः, अरं - अत्यर्थं वा भः - भकारो यस्य तस्य सम्बो० हे परिग्रहारम्भ ! एवं प्रभ इति सिद्धम् । भीमो भीमसेनवत् हे प्रभ- हे चन्द्रप्रभ ! 'मज्जन शुद्धौ' इतिवचनात् मग्नाःशुद्धाः निःपापाः, ईदृशाः आं- श्रियं 'असी गत्यादानयो' रितिवचनात् असन्ते - आददते- गृह्णन्ति क्विपि आसः - भगवद्दानग्राहका याचका इत्यर्थः यस्याः सकाशात् सा मग्नाः ईदृशी ता- लक्ष्मीर्यस्य सः मग्नास्तः । भगवद्वितीर्णलक्ष्मीग्राहकाः भव्या एव भवन्तीति भावार्थ: । तस्य संबो० हे मग्नास्त! हे भव्याईलक्ष्मीक ! अथवा मग्नैः - भवनिमग्नैः अस्तः- क्षिप्तः लक्षणया त्यक्तः यः सः तस्य सम्बो० हे मग्नास्त ! | 'इ' इत्यामन्त्रणे । दरिद्राणां - निस्वानांऊ:- रक्षकः 'नो बुद्धौ ज्ञानबन्धयो ' रितिसुधाकलशवचनात् नोज्ञानं यस्य तस्य सम्बो० हे दरिद्रोन ! त्वं परान् - वैरिणः बाह्याऽबाह्यरूपान् 'रलयोरैक्यात् ' आल - निवारयामास 6 अली भूषापर्याप्तिनिवारणेषु ' इतिधातुः । केन सुखेन, थो-भीत्राणं च यथा स्यात्तथा । कथमिति क्रियाविशेषणम् । त्वं किंवि० ? ईलक्ष्मीस्तया 'भवेदेर्विष्णुरित्येकाक्षरात् ए:- विष्णुः, स येः तथा ईश्रीः अष्टप्रकारे श्वर्यरूपा, तया उ:- शङ्करः स युः, येश्वासौ युव येयुः । त्वं पुनः किंकुर्वन् ?' शसयो रेक्यात् ' टोवि गतिवृद्धयोरितिपाठात् शतरि स्वयन्- प्रबर्द्धमानः । पुनः त्वं किंभूतः ? परचासौ मध परमः श्रेष्ठचन्द्रः सोऽस्यास्तीति परमी चन्द्रचिह्नत्वात् चन्द्रप्रभजिनः । त्वं पुनः किंभूतः ? शु-शोभना ' रलयोरैक्यात ' अली - वृश्चिक राशि: जन्मादिसमये ' धणु १ वसह २ मिहुण ३ मिहुणो ४ सीहो ५ कन्ना ६ तुला
For Private And Personal Use Only
१५
ܢ

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120