SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( Acharya Shri Kailassagarsuri Gyanmandir श्रीचन्द्रप्रभजिनवर्णनम् ] , शब्दरहितः, अरं - अत्यर्थं वा भः - भकारो यस्य तस्य सम्बो० हे परिग्रहारम्भ ! एवं प्रभ इति सिद्धम् । भीमो भीमसेनवत् हे प्रभ- हे चन्द्रप्रभ ! 'मज्जन शुद्धौ' इतिवचनात् मग्नाःशुद्धाः निःपापाः, ईदृशाः आं- श्रियं 'असी गत्यादानयो' रितिवचनात् असन्ते - आददते- गृह्णन्ति क्विपि आसः - भगवद्दानग्राहका याचका इत्यर्थः यस्याः सकाशात् सा मग्नाः ईदृशी ता- लक्ष्मीर्यस्य सः मग्नास्तः । भगवद्वितीर्णलक्ष्मीग्राहकाः भव्या एव भवन्तीति भावार्थ: । तस्य संबो० हे मग्नास्त! हे भव्याईलक्ष्मीक ! अथवा मग्नैः - भवनिमग्नैः अस्तः- क्षिप्तः लक्षणया त्यक्तः यः सः तस्य सम्बो० हे मग्नास्त ! | 'इ' इत्यामन्त्रणे । दरिद्राणां - निस्वानांऊ:- रक्षकः 'नो बुद्धौ ज्ञानबन्धयो ' रितिसुधाकलशवचनात् नोज्ञानं यस्य तस्य सम्बो० हे दरिद्रोन ! त्वं परान् - वैरिणः बाह्याऽबाह्यरूपान् 'रलयोरैक्यात् ' आल - निवारयामास 6 अली भूषापर्याप्तिनिवारणेषु ' इतिधातुः । केन सुखेन, थो-भीत्राणं च यथा स्यात्तथा । कथमिति क्रियाविशेषणम् । त्वं किंवि० ? ईलक्ष्मीस्तया 'भवेदेर्विष्णुरित्येकाक्षरात् ए:- विष्णुः, स येः तथा ईश्रीः अष्टप्रकारे श्वर्यरूपा, तया उ:- शङ्करः स युः, येश्वासौ युव येयुः । त्वं पुनः किंकुर्वन् ?' शसयो रेक्यात् ' टोवि गतिवृद्धयोरितिपाठात् शतरि स्वयन्- प्रबर्द्धमानः । पुनः त्वं किंभूतः ? परचासौ मध परमः श्रेष्ठचन्द्रः सोऽस्यास्तीति परमी चन्द्रचिह्नत्वात् चन्द्रप्रभजिनः । त्वं पुनः किंभूतः ? शु-शोभना ' रलयोरैक्यात ' अली - वृश्चिक राशि: जन्मादिसमये ' धणु १ वसह २ मिहुण ३ मिहुणो ४ सीहो ५ कन्ना ६ तुला For Private And Personal Use Only १५ ܢ
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy