Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
Catalog link: https://jainqq.org/explore/020669/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Hoooooooooo AgamoddhAraka-granthamAlAyA ekaviMzaM ratnam / Namotthu NaM samaNassa bhagavao mhaaviirss| AgamoddhAraka-AcAryapravarazrI-AnandasAgarasUrIzvarebhyo namaH / doin kavivara-paNDitapravara-zrImanmAnasAgaragaNivaryaviracitaM shtaarth-vivrnnm| ooooooooooooo bA. thA. zrI kailAsAvara pari jJAna mA zrI mahAvIra tIna-cAra YOOOOO saMzodhakaH pa0 pU0 gacchAdhipati-AcArya zrImanmANikyasAgarasUrIzvaraziSyaH zatAbadhAnI munilAbhasAgaraH prataya : 500]. [ mUlya 1-00 na.pai. vIra saMvat 2482 - vi0 saM0 2019 daaaaaaaaad For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prakAzaka: AgamoddhAraka-granthamAlAnA eka kAryavAhaka zA. ramaNalAla jayacaMda kapaDavaMja (ji. kheDA) dravyasahAyaka-nAmAvalI 250-00 pU. AgamoddhAraka-AcAryazrI AnandasAgarasUrIzvarajI ma. nI AjJAvartinI sAdhvIjI zrI puSpAzrIjI ma. temanI ziSyA sAdhvIjI zrI niraMjanAzrIjI ma. nA sadupadezI lAlabhAI parIkhanA zakarIbena jaina upAzrayanA jJAnakhAtA trphthii| 201-00 munirAja zrI dIpasAgarajI ma. nA sadupadezathI zeTha maNIlAla gulAbacaMda dozI TaMkArAvAlA, zeTha dalIcaMda gulAbacaMda dozI TaMkArAvAlA / mudraka : maMgaLabhAi vaherIbhAi paTela menejara sahakArI chApakhAnu vaDodarA li. rAvapurA, vaDodarA... For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AgamoddhAraka granthamAlAyA ekaviMzaM ratnam / Namotthu NaM samaNamsa bhagavao mahAvIrassa / AgamoddhAraka-AcAyapravarazrI-AnandasAgarasUrIzvarebhyo namaH / kavivara-paNDitapravara-zrImanmAnasAgaragaNivaryaviracitaM shtaarth-vivrnnm| saMzodhakaH 10 pU0 gacchAdhipati-AcArya-zrImanmANikyasAgara mUrIzvaraziSyaH zatAvadhAnI munilAbhasAgaraH prataya : 500 | mUlya 1-00 na.. vIra saMvat 2489 vi0 saM0 2019 For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir no zuddhipatram pR. paM. azuddham zuddham | pR. paM. azuddham zuddham 1 2 gurUbhyA gurubhyo 25 15 parama para ,, 8 samApata samarpita | 26 14 gnA0 magnA0 2 10 daridro daridro 28 7 sahastra sahastra ,, 14 tariman tasmin ,,17 sahastra sahastra 3 10 vakAraH bakAraH 32 11 nau 4 1 sambA0 sambo0 35 6 tatrasa trasa 7 2 paramI zvarI 38 6 zatri zatari paramIzvarI 43 17 Ara ari0 ,, 18 ye yuH 46 2 dhAraNAhApA dhAraNohAgo 8 6 mApa 52 12 pUjyo pUjyayo 53 19 aga ag ,, 12 AtmagaM 18 parAna AtmagaM kartu parAn 66 3 raNA raNo0 12 9 su 74 22 droNa drona 76 23 daridrI daridro , 21 ayaH svayaH 17 7 su 83 2 idazaH 19 1 utyie utthie 85 15 InAn inAn 20 7 IsvaraH IzvaraH 92 11 kivi0 , 12 su- zu- / 95 13 ratha / 97 3 hariH hAraH 2213 su 104 6 tvat tvAt 25 12 vidyate vidyate / 105 14 hArama hArabhaH IdRzaH For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kiJcid vaktavya | jainazAsanarUpamahAsAgaramA vibudhajanaviracita bhinnabhinnaviSa yanA ghaNA grantharatno vidyamAna che / paraMtu temAM anekArthaviSayanA grantharatno virala che, temAM paNa eka zlokanA zatArthavAlA grantho to atyanta virala che / temAMno A grantharatna che / A grantharatnanuM nAma zatArthavivaraNa che, ane te dIpakazabdanI jema yathArtha che / kAraNake A granthamAM kalikAla sarvajJazrI hemacandrAcAryaviracita yogazAstranA prakAza 2 nA 12 mA ' parigrahArambha0 ' lokanA ekaso artha karavAmAM AvyA che / A grantharatnanA kartA paNDitapravara zrImAn mAnasAgaragaNivara che / temanA guruvaryaM tapAgacchIya kavicakracakravarti paNDita zrIbuddhisAgara gaNivara che / A bAbata A granthanI prazasti jovAthI spaSTa thAya che / www A granthanI racanA akabaranRpapratibodhaka AcArya zrI vijayahIrasUrIzvarajInA rAjyakAlamAM karavAmAM AvI che / A bAbata paNa prazasti jovAthI spaSTa che / A uparathI A granthakArano sattAsamaya zrI vijayahIrasUrIzvarajIno sattAsamaya je 17 mI sadI che teja che / A granthanuM utpattibIja - zrI vijayahIrasUrIzvarajI mahArAjajIe paNDita zrImAn mAnasAgaragaNivarane parIkSAmATe yogazAstrAno For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'parigrahArambha0 ' zloka Apyo hato, pachI teozrIe te zlokanA 100 artha karI ApyA. A pramANe A grantharannanI utpatti thai che. A granthamA 24 jina-jinavANI-zAsanadevI-paJcaparameSThi-brahmAviSNu-mahezvara-pArvatI-lakSmI-sarasvatI-jJAna-kAma-vijayahIrasUri vijayasenasUri-akabaranapa-navagraha-sura-8 dikpAla-rAma-14 svapnaane buddhisAgaragururnu varNana cha / saMzodhanamA traNa pratio prApta thai htii| eka zrI nitya-vinayamaNi-jIvana pustakAlaya kalakattAnI, bIjI jainAnandapustakAlaya suratanI, ane trIjI sAhityasaMzodhananiSNAta-vidvadvarya munirAjazrI puNyavijayajI mahArAja trphthii| tenA AdhAre A granthanuM sAvadhAnIthI saMzodhana karavAmAM AvyuM che, chatAM koi bhUla rahelI jaNAya to sujJoe sudhArI vAMcavU e abhyarthanA / li0 sNshodhk| For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prakAzakIya nivedana / pa. pU. gacchAdhipati AcArya zrI. mANikyasAgarasUrIzvarajI mahArAja Adi ThANA vi. saM. 2010 nA varSe kapaDavaMja zaheramAM mIThAbhAI gulAbacandanA upAzraye cAturmAsa bIrAjyA htaa| A avasare teozrInA pavitra AzirvAde AgamoddhAraka-granthamAlAnI sthApanA thaelI hatI. A granthamAlAe tyArabAda prakAzanonI ThIkaThIka pragati karI ch| teozrInI puNyakRpAe A 'zatArtha vivaraNa' nAmanA granthane AgamoddhAraka granthamAlAnA 21 mA ratna tarIke pragaTa karatAM amane bahu harSa thAya che. __ AnI presa kopI tathA AnuM saMzodhana pa. pU. gacchAdhipati A. zrI mANikyasAgarasUrIzvarajInI pavitradRSTi nIce zatAvadhAnI munirAjazrI lAbhasAgarajIe karela che. te badala teozrInI temaja jeoe AnA prakAzanamAM dravya tathA prati ApavAnI sahAya karI che te badhAno AbhAra mAnIe chIe / li. prakAzaka For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjinendro vijayatetarAm / AgamoddhAraka AcAryapravarazrIAnandasAgarasUrIzvarasadgurUbhyo namaH / kavivara paM0 zrImAnasAgaragaNikRtaM zatArthavivaraNam / praNamya paramaprItyA paJca zrIparameSThinaH / parigrahArambhamagnA itizlokaM vivRNmahe ||1|| prAcInArvvAcInAcAryacakracakravartibhiH zrImattapAgacchAdhirAjaiH mahAmahIpativitIrNavistIrNasanmAnaiH zrIhIravijayasUribhiH zatArthaparIkSAkRte samApatasya zrIyogazAstradvitIyaprakAzasya dvAdazasya zlokasya zatArthIkriyate / tatra tAvaccaturviMzatijinA varNyante / parihArambha ! magnAstArayeyuH kathaM parAn / svayaM daridro na ! paramIzvarIkartumIzvaraH ||1|| vyAkhyA- 'haMbhAraMbhe go' ritinAmamAlAvacanAt A - samantAt rambhA-gozadvo yatra saH ArambhaH gaurityarthaH / parigrahavat - parivAravat parigrahe - pratimAparikare vA Arambho - gauryasya saH parigrahArambhaH, samarthavizeSaNatvAdAdideva ityarthaH / tasya sambodhanaM he pariprahArambhahe Adideva ! vRSabhalAJchanatvAt / 'i' ityAmantraNe'vyayaH / tvaM parAn-anyAn tAraya saMsArAnnistArayetyarthaH / parAn kiMviziSTAn ? For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivarage mgnaan-bhvnimgnaanityrthH| citratvAt anusvArAbhAvaH / tvaM kivi0 ? yuH| i:- kAmastatra u:- zaGkaraH, dAhakatvAt saH yuH / kena-sukhena, tho-bhItrANaM (yatra tat) yathA syAttathA / kathamiti kriyAvizeSaNam / tvaM punaH kiMvi0 ? na daridraH-nakArasya niSedhArthatvAt adaridraH shriimaanityrthH| athavA tvaM daridraH 'paDhamabhikkhAyare tti ve'tivacanAt prathamabhikSAcaratvAdityarthaH / he na-he pUjya ! 'nakAro jinapUjyayo' ritivizvalocane ityapi bodhyam / tvaM punaH kiMvi0 ? svayamAtmanA paraM-anyaM, IzvarIkartuM namivinamivat iishvrH-prbhurityrthH| parigrahArambhamagnAstAra! ye yuH kathaM parAn / sva ! yaM daridro naparamIzvarIkartumIzvaraH / / 2 / / vyAkhyA-pari-samantAt 'graho grahaNanirbandhA'nugraheSu raNodyame' ityanekArthavacanAt graho'nugraho yasmin saH, tabhya sambodhanaM he parigraha ! / he amana-he abruDita ! kva ? ' yastu vAte yama' iti sudhAkalazavacanAt yo-mRtyurmaraNamitiyAvat , tasmin ye-maraNe. ityarthaH / astaM-kSiptaM, AraM-arisamUhaH karmarUpo yena saH, tasya sambodhanaM he astaar!| 'ramA yA mA' ityatra yA ityasya I A iti nAmamAlAvRttivyAkhyAnAt suSThu A-samavasaraNAdirUpA lakSmIryasya sa svaH tasya sambo he sva ! / ' I suvi zriyA'mitimahIpavacanAta I iva-bhUmiriva I, sarva sahatvAt / tasya sambo he i-he bhUmitulya ! tvaM 'pratipakSaH paro ripuritihemavacanAt parAn-ripUn 'adu bandhana' itivacanAt and-bdhaan| kasya-AtmanaH, tho-bhayatrANaM ( yatra tat) ** yaM iti i aM iti padacchedaH / For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIRSabhajinavarNanam ] yathA syAttathA / kathamiti kriyAvizeSaNam / tvaM kiMvi0 ? zaM. vyaMjanazakAraM vAMkagatigandhanayoriti vAti-gacchati Dapratyaye zva IdRzo yaH rIitivargastaM 'kaigairezaddha'iti kAyati-vadati Dapratyaye zvarIka IdRzaH R iti svaro yasya sa zvarIkar etAvatA zrIR itisiddha / tvaM punaHkiMvi0 ?-tuitivarNaM mInAti-badhnAti kvipi tumIH, IdRzaH yaH zakArastaM vAti-gacchati varNakramAt Dapratyaye zva:- SakAraH, tena rAjate Dapratyaye saH zvaraH / evaM zrI RSa iti siddham / tvaM punaH kiMvi0 ? arabhU / akAreNa rAjate Dapratyaye ara IdRzaH bhaiti varNo yasya saH aram / evaM zrIRSabha iti siddham / 'ara' ityatra bhakArasya na vakAraH, saMjJAzadatvAt / citratvAdanusvArAbhAvaH / tvaM punaH kiMvi0 ? yuH 'I bhuvi zriyA mitimahIpavacanAt I-bhUmiH,tasyAH u:-zaGkaratulyaH, sukhahetutvAditi yuH / tvaM punaH kiMvi0 ? 'R pRthivyAM devamAtarI ti mahIpavacanAt RpRthivI, tasyA indraH-svAmI sa rindrH| citratvAdanusvArAbhAvaH / , athavA R-pRthivI, tatra yanti-caranti kvipi rito-manuSyAH, teSu rAjate Dapratyaye ridraH / tvaM punaH kiMvi0 ? 'no buddhau jJAnabandhayo'riti sudhAkalazavacanAt neSu-jJAneSu paramaM yat pradhAnaM tat nprN-kevljnyaanmityrthH| tadvidyate yamya sa naparamI-kevalItyarthaH // 2 // ityarthadvayena zrIRSabhajinaM vyAvarNya zrIajitajinaM varNayatiparigrahArambha! magnAstAra ! ye yuH kathaM parAn / svayaM daridro na paramIzvarI kartumIzvaraH // 3 // vyAkhyA-grahaiH-sUryAdibhiH, araM-atyarthaM bhAtIti Dapratyaye For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe sambAdhane he grahArambha ! 'yo vAtayazasoH puMsI 'ti vizvalocanavacanAt ye yazasi he mana he nimana ! ' darirvaharirmaJjari : pujibherIti (hama) liGgAnuzAsanavacanAt dariSu- kandareSu dravati vairAgyavazAt viharati pratyaye daridraH, tasya sambodhane he daridra ! / astA lakSaNayA jitAH arayaH - zatravo yena saH astArirbhagavatpitA jitazatruriti gamyate / tadasyApatyaM' AstAraH, tasya sambodhanaM he AstAra -- he ajitajina ! | tvaM, 'kaM sukhe' tathA 'tho bhItrANe' ityekAkSaravacanAt samAhAradvandve kathasukhabhItrANaM kartuM Izvarosi / tvaM kiMkurvan ? Un - ekAdaza rudrAn / athavA 'ekamUrtiyo devA brahmA viSNurmahezvara' itivacanAt brahmaviSNumahezAna ralayoraikyAt palAn- mUrkhAna asarvajJAnitiyAvat / su-atizayena ' ayaJ gatau ' zatRpratyaye ayan'gatyarthA jJAnArthA' itivacanAt jAnan svayan- vidannityarthaH / 'pala' mAMsa' palaM mAnaM palo mUrkhaH palA tule' tyanekArthadhvanimaJjaryAm / svayamityatra 'yamA yape'sye' tisUtreNa svayanniti siddham / katha' kiM vi0? 'paH prauDhe pavane pathI'ti sudhAkalazavacanAt paH- prauDho, rA-dravyaM yatra tat pari / kathaM punaH kiMvi0 ? apara - advitIya N / tvaM kiM vi0 ? i: - kAmastatra GaH - zaGkaraH, dAhakatvAt sayuH / tvaM punaH kivi0 ? I-zrIH tayA yukta zu-zobhana' ' rathAGga' rathapAdo'ricakra' mitihaimanAmamAlAvacanAt ari-dharmacakraM yasya saH IzvarI || 3 || parigrahArambha ! magnAstAraye yuH kathaM parAn / svayaM daridro ! na paramIzvarI kartumIzvaraH // 4 // * I R iti padacchede, paNThayekavacanaM yuH / For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIajitajinavarNanam ] vyAkhyA-'paribhUmi' ityuNAdivacanAt paribhUmistatra, parisamantAdvA ralayo raikyAt 'devanastatpaNo glaha' ityabhidhAnacintAmaNivacanAt glahaH-akSasya paNastatra ara-atyartha 'bhaH prabhAve mayUkhe' iti mahIpavacanAt bhaH-prabhAvo rAjJI rAjAnamakSakrIDAyAM jayatismetyevaMrUpo yasya saH pariglahArambhaH-ajitaH / bhagavati garbhasthite jananI vijayAdevI bha; jitazatrunRpeNAkSakrIDAyAM na jitetivacanAt / tasya sambo0 he pariglahArambha-he ajita ! magno-lakSaNayA lInaH san Aste-tiSThati kvipi magnAH, IdRzaH tA-lakSmIstasyA AMzriyaM rAti-dadAti Dapratyaye AraH, Izo yo-yAnaM gajo yasya saH, tasya sambo0 magnAstAraya-he gajalAJchana ! / 'i' ityAmantraNe / dalAni-ralayoraikyAt parNAni santyasya sa dalI IdRzo duHcaityagumo yasya saH daliduH, tasya saM0 he dalidro ! / tvaM 'I' zrIH tayA yuktA -- RH pRthivyAM (deva)mAtarI ti mahIpavacanAt / RH bhUmiH, tasyAH yuH-bhUmisakAzAt 'pratipakSaH paro ripuritivacanAt parAn-ripUna , ' paro dUrAnyazreSThazatruSu' ityanekArthavacanAt paraM-dUraM kartuM svayaM AtmanA Izvaro'si / kena-sukhena tho-bhItrANaM (yasmAt tat ) yathA syAttathA / kathamiti kriyAvizeSaNam / tvaM kiMviziSTaH ? ' IzvaraH svAmini zive manmathe' ityanekArthavacanAt IzvaraH-kAmaH, so'syAstIti IzvarI-kAmI / nakArasya niSedhArthatvAt na IzvarI-akAmItyarthaH // 4 // parigrahArambha! manAstAraye yuH kathaM parAn / svayaM daridronapara! mIzvarIkartumIzvaraH // 5 // vyAkhyA-parigrahAH-striyaH parikaro vA, tathA A-lakSmIH For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe etau enayorvA 'ralayoraikyAt ' lambhaH- prAptiryasmAt tasya sambo0 he parigrahArambha ! / 'ralayoraikyAt' A-samantAt yo layo-dhyAnavizeSastasmin Alaye he magna-he lIna! / daritAn-cakitAn karoti Niji kvipi darit , IdRzo yo ra:-smaraH, tatra UrdayA, tayA UnohIno yaH sa UnaH-nirdayaH, IdRzaH paraH-zatruryaH saH, tasya sambo0 he daridronapara-he kAmanirdayazatro ! he jina ! bhavAn yuH-zrIbhUmeH jagata ityarthaH / parAn-vairiNaH su-atizayena, 'ayaJ gatau' 'gatyarthA jJAnArthA' itivacanAt zatRpratyaye svayan-atizayena vidan jAnan Asta-abhavadityarthaH / 'yamA yape'syeti sUtreNa svayamityasya svayannitisiddham / kena-sukhena, tho-bhayatrANaM (yatra tat )yathA syaattthaa| kathamiti kriyAvizeSaNam / bhavAn kiMvi0 ? 'maH zive vidhau candra' ityekAkSaravacanAt maH-candraH,-tasya bhAryA itivAkye 'bhAryAdhavAdyogA'diti GyAM ca mI-rohiNI, tasyAM 'zurnizAkaraH' itivacanAt zuH-candraH janmasamaye yasya sa mIzuH-'uttarasADhArohiNImiyasIsa' itivacanAt shriiajitjinityrthH| tathA a-kRSNaH, tadvat ralayoraikyAt lI-lInatA-ekatrA'vasthAnaM yatra saH alIH, IdRzaH kasya-pAnIyasya Rtu:varSAkAlo vihArAbhAvAt yeSAM te alIkartavaH-sAdhava ityarthaH / varSAkAle hi sAdhavo yathA na viharanti tathA kRSNo'pIti tadupamA / tatasteSAM madhye mI-prAgvyAkhyAnavat rohiNI, tasyAH IzvaraH-patiH, saH mIzvaraH-candra ityarthaH / tataH alIkartumIzvaraH-sAdhucandraH ityarthaH / tataH karmadhAraye mIzvalIkartumIzvaraH / / 5 / / ityarthatrayeNa zrI ajitajina vyAvarNya zrIsambhavajina varNayati For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIajita sambhavajinavarNanam ] parigrahA ! + rambhamagnAstAraye yuH kathaM parAn / svayaM daridrona ! paramI zvarIkartumIzvaraH ||6|| vyAkhyA - parigraheNa parikareNa asate- dIpyate kvipi parigrahAH, tasya sambodhana he parigrahAH ! 'R' pRthivyAM devamAtarI 'ti mahIpavacanAt RH - pRthivI, tasyAM aM - parabrahma tathA bhaH prabhAve mayUkha ' iti - mahIpavacanAt bhaH - prabhAvaH, tatra magnaH - lInaH tasya saM 0 he raMbhamagna ! | daro bhayaM vidyate'syAmiti dariNI - bhayavatI, IdRzI yA drA - nidrA. tayA Una:- hInaH, tasya sa0 he daridrona ! 'nAsti jAgarato bhaya' - mityukte jAgaraNaM bhayarahitaM tato nidrA bhayavatItyuktamiti / tvaM parAn - anyAn I-zrIH, tayA yuktA 'RH pRthivyAM devamAtarI 'timahIpavacanAt RH - pRthivI, tasyAH yu: - zrIyuktapRthivyAH, IzvarIkartuM - nAyakIkatu IzvaraH - prabhura'si / tvaM kivi0 ? astAH - lakSaNayA jitA arayo yena saH astAriH - jitAriH zrIsambhavajinajanaka ityarthaH / tasyApatyaM AstAraH, zrIsambhavajina ityarthaH / tvaM punaH kivi0 ? eH ityAmantraNe 'svare yatvaM veti sUtreNa ye riti siddham / paH- prauDhaH ' ramaH kAnte raktAzoke' ityanekArthavacanAt ramaH - raktAzokaH aSTamahAprAtihAryAntarvartI sa vidyate'syeti saH paramI ||6|| parigrahArambhamanAstArayeyuH kathaM parAn / sva ! yada! ridro na paramIzvarIkartumIzvaraH ||7|| // 7 // vyAkhyA -' AtmIyaH svaH svakIya' ityabhidhAnacintAmaNi+ aM iti padacchedaH / x visargasya yakAraH / ||i aMda iti chedaH For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe vacanAt svaH-AtmIyaH, iha saMsAre bhagavAnevAtmIyaH, janmajarAdibhayanivArakatvAt na tu svajanadhanAdiH / tatastasya sambo0 he sva-he AtmIya ! I-kAmaM 'adu bandhane' itivacanAta iandati badhnAtIti yandaH, tasya sambo0 he yaMda ! / tvaM no'smAn citratvAdvisargAbhAvaH / IzvarIkartu-nAyakIkartuM IzvaraH-prabhurasi / para-prakRSTaM yathA syAttathA kena-sukhena, tho-bhItrANaM yatra tat kathaM / dvayamApa kriyAvizeSaNam / tvaM kiMvi0 ? parigraho-dhanadhAnyAdiH, ArambhaH kRSyAdiH, tatra magnAnimagnAH te parigrahArambhamagnAH-gRhiNaH tAn / 'thobovi gihipasaMgo jaiNo suddhassa paMkamAvahai ' itivacanAt asyati lakSaNayA tyajati kvipi parigrahArambhamagnAH-gRhasthAdisaGgarahita ityarthaH / tvaM punaH kiMvi0 ? tAM-zriyaM, rAti-dadAtIti Dapratyaye tAraH IdRzaH yaM-yakAra Iyate yaH sakvipi yeH sa cAsau yuzca yeyuH yayuritisiddhaM / tataH yayuH-turaGgamo yasya saH tArayeyuH zrIsambhava jinaH, azvalAJchanatvAt / tvaM punaH kiMvi0 ? 'RH pRthivyAM devamAtarI ti mahIpavacanAt R:-bhUmistasyAM yanti-caranti kvipi rito-manuSyAH, teSu rA-dIptiyasya / athavA teSu rAjate Dapratyaye saH ridraH / naH kiMvi0 ? parAnzreSThAn // 7 // ityarthadvayena zrIsambhavajinaM vyAvarNya zrIabhinandanajinaM varNayati parigrahAx rambhamannAstA+ rayeyuH kathaM pa rAn / svayaM daridrona ! paramIzvarIkartumIzvaraH / 8 // vyAkhyA- paribhUmirityuNAdivacanAt parau-bhUmau, pari-samaa A Aram aM ak na itichedaH / tAraya i iti sambodhane For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsambhava-abhinandana jinavarNanam ] ntAd vA ralayoraikyAta glAyati Dapratyaye pariglaH - mlAnaH, niHzrIkatvAt IdRzaH ' ho nipAte ca haste dAruNi zUlinI ' tyekAkSara - vacanAt haH zaGkaro yasmAt saH tasya saM0 he pariglaha ! At-akArAt A-AkAraH tatra Ara-AgamanaM svarakramAt yasya saH Ara-ikArastena yukto bha- bhakAro yasya saH Aram / etAvatA abhiH iti siddham / tathA a-anusvAra, akate - gacchati kvipi amag, IdRg naH - nakAro yasya saH amanaH / tata: Arabha cAsau amanazca ArabhamagnaH tasya sambodhanaM he Arabhamagna ! | abhinaM' iti siddham / citratvAdanusvArAbhAvaH / tathA dAt dakArAt ridrazana avati - hinasti / ave - hiMsArthatvAt vipi daridroH IdRzo naH- nakAro yasya tasya sambo he daridrona ! / etAvatA he abhinandana ! chepa - he pavana ! apratibaddhavihAratvAt tvaM sva-AtmAnaM yAti gacchatIti ipratyaye svayaM AtmagaM karmakara svasevakamiti yAvat / tvaM tAraya-saMsArAnnistArayetyarthaH / tvaM kiMvi0 ? yuH / I - lakSmIH, tasyAH uH - samudraH 'uzabdaH zaGkare toye to dhau dharaNIdhare' iti vizvazambhuH / punaH tvaM kiMkurvan ? kAH - AtmAnaH, teSAM tho-bhayatrANaM taM katha' - jIvAnAM bhayatrANam / 'rAGka dAne' dhAtuH zatari rAn dadat kathaM kiMvi0 ? paraM zreSTham / tvaM punaH kiMvi0 ? 'I bhuvi zriyA' mitimahIpavAkyAt I-bhUmistasyA IzvarA - rAjAnaH te santyasya sa IzvarI - anekanRpayukta ityarthaH ||8|| " iti zrIabhinandanaM vyAvarNya zrIsumatijina varNayati parigrahA rambhAstArayeyuH kathaM parAn / svayaM daridro na paramIzvarIvartumIzvaraH ||9|| For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe vyAkhyA-parigrahAH-striyaH karvyaH 'paH prauDhe pavane' itivacanAt pAH-prauDhAH tathA ' raH tIkSNe vaizvAnare nare' itisudhAkalazavacanAt rAH-narAH, tAn parAn-prauDhanarAn taaryeyuH-sNsaaraannistaaryeyurityrthH| parigrahAH kiMvi0 ? rmbhmnaaH| m-makAraH, tasya bhaM-rAziH siMhAkhyaH mAmimUmemaghA matA tathA 'maghA pUrvaphAlgunI uttaraphAlgunI pAde siMhaH' itivacanAt / mbhaM-siMharAzirityarthaH / 'raH tIkSNe vaizvAnare nare' itivacanAt ra-tIkSNa krUra itiyAvat / IdRza mbhaM-siMharAziryasya saH rambhaH-zrIsumatijinaH, maghAjanmanakSatratvAt siMharAzitvAcca / krUratvaM ca siMharAzeH 'puMstrIkrUrAkrUrA' itivacanAt / rambhe-zrIsumatijine magnA-lInA ityarthaH / atra dRSTAntamAha-yathA kazcit naraH svayaM daridro na bhavati, sa ca para'-anyaM IzvarIkartuM Izvaro bhavati / tathA parigrahAH zrIsumatijine lInAH satyaH svaya tIrNAH parAn tArayeyuriti yukto'yamarthaH / kathamiti sambhave'vyayaH // 9 // parigrahArambha ! *manAstArayeyuH kathaM pa! rAn / sva! yaM daridro naparamIzvarI kartumIzvaraH // 10 // vyAkhyA-su-ityakSareNa A-lakSmIrya smAt sa svH| tasya sambo0 hesva ! / evaM su itisiddham / mAt-makArAt yo ma iti varNastaM asyati-kSipati kvipi magnA IdRzo yaH t-vyaJjanatakAra stasmin AraM-ikAraM yAtIti Dapratyaye tasya sambo0 he magnAstAraya ! / evaM sumatIti siddhaM / a-AkArastasmin svarakramAt xma-gna-as-t-A-Ara-ya iti chedaH / su a iti chedaH / For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsumati-padmaprabhajinavarNanam ] AraH-AgamanaM yasya sa Ara-ikAra ityarthaH / parigraheNa-parikareNa ara-atyarthaM, bhAti-rAjate Dapratyaye tasya sambodhane he parigrahArambha ! he pa-he prauDha ! 'paH prauDhe pavane pathIti sudhAkalazaH / sa tvaM na daridro'si / yatra nAnyat kriyApadaM tatrAsti bhavatItyAdi kriyApadaM prayoktavyamiti jnyeym| tvaM kiMbhUtaH ? yuH| I-kAmastatra u:-zaGkaraH yattadonityasambandhAt yaM tvAM svAminaM rAta kvacidAdAne'pi zatari rAn-Adadat lakSaNayA aGgIkurvan Izvaro-mahAdevaH, IzvarI bhavatisanAtho bhavati, Izvaro-nAtho'syAstIti IzvarI / yaM kiMvi0 ? kaHsUrya; tadvat RtuH-prabhA yasya saH kartuH taM kartuM 'RtuH syAdAtave vaire vasantAdiSu bhAsi ca' iti vizvalocane / yaM punaH kiMvi0? kena-sukhena, tho-bhItrANaM yasmAt sa kathaH taM, kathaM punaH kiMvi0 ? paraM-zreSThaM // 10 // ityarthadvayena zrIsumatijina vyAvarNya zrIpadmaprabhajinaM varNayatiparigrahArambhamagnAstArayeyuH kathaM parAn / svayaM dari dronaparamI zvarI kartumIzvaraH // 11 // vyAkhyA da-dakAraH, tasya tatra vA yo ro-rakArastena UnaHrahitaH saH-dronaH / tathA paM-pakAraM 'kaigairai zabde ' iti rAyativakti Dapratyaye paraH, dronazcAsau parazca dronaparaH, IdRzo maH-makAro'syAstIti sa dronaparamI / etAvatA padma iti siddham / bhImo bhImasenavat padmaH-padmaprabhajinaH / dari kartuM Izvaro'sti / dAnikalatrANi, rAH-dravyaM samAhAradvandve dari, tat vidhAtuM samartha ityrthH| idamaihikaphalaM, upalakSaNatvAt mokSaphalamapItyarthaH / padmaH kiMbhUtaH ? For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 [zatArthavivaraNe parigraho-dhanadhAnyAdiH, tathA AraMbho-jIvAnAM vadhaH tatra mannAH te parigrahArambhamagnAH-sapApAH taiH, natu puNyavadbhiH astaH-kSiptaH lakSaNayA muktaH, A-samantAtra ralayorakyAt layo- dhyAnavizeSo yasya saH parigrahArambhamagnAstAlayaH / tathA i:-kAmastatra I:-zrIstayA yuktaH u: - zaGkaraH, athavA bhImo bhImasenavat yuH-mRgayuH, vinAzakatvAt vyAdha ityarthaH / tataH prAga padena saha karmadhAraye prigrhaarmbhmgnaastaalyeyuH| punaH kiMvi0 ? 'paro dUrAnyazreSThazatruSu' ilyanekArthavacanAt pareSu-zatruSu, an a:-kRSNaH sa ivAcarati zatari an / sandhau vihite parAn iti siddhm| punaH kiMvi0 ? su-zobhanAni 'rathAGgaM rathapAdo'ricakra' mitivacanAt arINi-cakrANi pANipAdAdau yasya saH ' rahacakkavaraMkiyA ' iti vacanAt / yasya saH zvarI / dari kiMvi0 ? kalatrapakSe su-atizayena ayaH-zubhabhAgyaM yasya tat svayaM / dravyapakSe svaM-AtmAnaM yAti-anugacchati Dapratyaye svayaM / dari punaH kiMviziSTaM ? kena-sukhena, tho-bhItrANaM yasmAt tat katham // 11 // zrIpadmaprabhajinaM vyAvarNya zrIsupArzvajinaM varNayatiparigrahA- rambhamanAstArayeyuH kathaM pa! rAn / svayaMdaridronaparamIzva ! rIkartumIzvaraH // 12 // vyAkhyA-pari-bhUmiH, tasyA graho-grahaNaM yasmAt tasya sambo0 he parigraha ! / bhagavatsevAtaH namivinamyAdivat bhUmiprAptiH syAditi sUcitaM / su ityakSarAt aM-akAra yAtIti ayaH, tathA ndaridronA-nda xA A Arabha magnA iti chedH| For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsupArzvajinavarNanam ] ridrazabdarahitaH paH-pakAro yasya saH svayandaridronapaH tasya saM0] pakArasya akAreNa saha sandhau kRte 'supA' itisiddham / raHrephAt amIH-mI ityakSaravarjitaH zvaiti varNaH yasya saH ramIzvaH, tataH karmadhAraye saMbodhane ca svayandaridronaparamIzva[tasya sambo0 he ramIzva!] evaM he supArzva iti siddhaM / he pa-he prauDha ! tvaM rAn-narAn rIkartu-kAmIkartuM Izvaro'si / ko'rthaH ? dharmadharmiNorabhedopacArAt akAmino narAn kAmino nirmAtuM samartha ityarthaH / iha tu kAmaH pumarthaH pratipAditaH, upalakSaNatvAt dharmArthapumarthAvapi jnyeyau| tvaM kiMvi0 ? bhImo bhImasenavat yuH-mitrayuH mitravatsala ityarthaH / tvaM punaH kiMvi0 1 tAM-lakSmI rAti-dadAti Dapratyaye tAraH ityanena arthapumarthado'pi bhagavAnastItyuktam / e ityAmantraNe / rAn kiMvi0 ? 'A vidhAtari manmatha ' itimahIpavacanAt A-kAmaH tathA ' A zriyA mitizilocchavacanAt A-lakSmIH tayoH 'ralayorekyAt ' lambhaH-prAptiH (ArambhaH-udyamaH) tatra magnA-nimagnAH tAn Ala(ra)mbhamannAn-arthakAmakAGkakSakAnityarthaH / citratvAdanusvorAbhAvaH / kathamityavyayaH sambhave // 12 // parigrahArambhamagnAstAraye yuH kathaM parAn / sva ! yaMdaridrona ! paramIzvarIkartumIzvaraH // 13 // vyAkhyA-su-zobhanA, nAmamAlAvRttau 'yA' ityasya I A vyAkhyAnAt A-lakSmIH samavamRtirUpA yasya saH tasya sambo0 he sva ! bhAvapradhAnanirdezAt daridratvena Uno-hInaH daridronaH, tasya sambo0 1 rakAro vyaJjanatvAt ra iti paJcamyaikavacanaM. For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 20 Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe " he daridrona ! bhavAn 'i: zrI rityekAkSaravacanAt I-zrIH, tayA yuktA thA ' R pRthivyAM devamAtarI' ti mahIpavacanAt R - pRthvI 'paGkita ratha'nyAyAt zrIsupArzvajinamAtA tasyA yuH - zrI supArzvajinajananyAH ' ralayoraikyAt ' Alaye - mandire, parigrahArambhaM paraM zreSThaM kartuM Asta- abhavat avizadvA / bhAvanirdezAt parigrahatvasya - strItvasya Arambhastu vadhadarpayo 'rityanekArthavacanAt ya Arambho-darpaH tIrthakarajananItvena nAhaM strIpradhAnetyevaMrUpo'haGkArastaM paraM - prakRSTaM kartuM - vidhAtuM bhavAn IzvaraH - samartha Asta - abhavadityarthaH / bhavAn kiM - kurvan ? yan-calan kutaH ? ' zasayoraikyAt ' svaH- svargAdityarthaH / yaM ityatra 'yamA yapesye' ti sUtreNAnusvArasya nakAre yannitisiddham / I pratyakSe'vyayaH / bhavAn kivi0 ? na aga, ko'rthaH ? akaM duHkhaM karotIti Niji kvipa ag - duHkhakRt, nakArasya niSedhArthatvAt / aduHkhakRdityarthaH / punaH kiM vi0 bhavAn ? parAn zatrUn antayativinAzayati Niji kvipi takArasya lope parAn iti siddham / kathamityavyayaH sambhave ||13|| ityarthadvayena supArzvajinaM vyAvarNya zrIcandraprabhaM varNayati - parigrahArambha ! magnAstara 'yeyuH kathaM parAn / svayaM daridrona ! paramI zvarIkartumIzvaraH || 14 || vyAkhyA-p-vyaJjanapakArastasmin arig- rigazadvahInaH, IdRzaH yo raH- rakArastaM jihIte gacchati upratyaye parigrahaH / pra itijAtam / saMjJAzabdatvAnna pakArasya bakAraH / tata IdRzaH aram-ram 1 I e I u iti chedaH / For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( Acharya Shri Kailassagarsuri Gyanmandir zrIcandraprabhajinavarNanam ] , zabdarahitaH, araM - atyarthaM vA bhaH - bhakAro yasya tasya sambo0 he parigrahArambha ! evaM prabha iti siddham / bhImo bhImasenavat he prabha- he candraprabha ! 'majjana zuddhau' itivacanAt magnAHzuddhAH niHpApAH, IdRzAH AM- zriyaM 'asI gatyAdAnayo' ritivacanAt asante - Adadate- gRhNanti kvipi AsaH - bhagavaddAnagrAhakA yAcakA ityarthaH yasyAH sakAzAt sA magnAH IdRzI tA- lakSmIryasya saH magnAstaH / bhagavadvitIrNalakSmIgrAhakAH bhavyA eva bhavantIti bhAvArtha: / tasya saMbo0 he magnAsta! he bhavyAIlakSmIka ! athavA magnaiH - bhavanimagnaiH astaH- kSiptaH lakSaNayA tyaktaH yaH saH tasya sambo0 he magnAsta ! | 'i' ityAmantraNe / daridrANAM - nisvAnAMU:- rakSakaH 'no buddhau jJAnabandhayo ' ritisudhAkalazavacanAt nojJAnaM yasya tasya sambo0 he daridrona ! tvaM parAn - vairiNaH bAhyA'bAhyarUpAn 'ralayoraikyAt ' Ala - nivArayAmAsa 6 alI bhUSAparyAptinivAraNeSu ' itidhAtuH / kena sukhena, tho-bhItrANaM ca yathA syAttathA / kathamiti kriyAvizeSaNam / tvaM kiMvi0 ? IlakSmIstayA 'bhavederviSNurityekAkSarAt e:- viSNuH, sa yeH tathA IzrIH aSTaprakAre zvaryarUpA, tayA u:- zaGkaraH sa yuH, yezvAsau yuva yeyuH / tvaM punaH kiMkurvan ?' zasayo rekyAt ' Tovi gativRddhayoritipAThAt zatari svayan- prabarddhamAnaH / punaH tvaM kiMbhUtaH ? paracAsau madha paramaH zreSThacandraH so'syAstIti paramI candracihnatvAt candraprabhajinaH / tvaM punaH kiMbhUtaH ? zu-zobhanA ' ralayoraikyAta ' alI - vRzcika rAzi: janmAdisamaye ' dhaNu 1 vasaha 2 mihuNa 3 mihuNo 4 sIho 5 kannA 6 tulA For Private And Personal Use Only 15 n Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe 7 alI 8 ceva' itivacanAt yasya saH zvalI / athavA 'zasayoraikyAt ' svaH-svargaH, taM yAvat Iyate-gacchati kvipi svarI, sa cAsau I-kAmazca svarIH, tasya 'kartuH karmakara' ityuNAdivacanAt kartavaH-karmakarAH, arthAt kAminaH, tAn 'mIra hiMsAyA' miti mInAti-turyavratoccAraNena lakSaNayA niSedhayati kvipi svarIkartumIH, IdRzaH 'zasayo rekyAt ' svarodezanAdhvaniryasya saH svarIkartumIzvaraH // 14 // zrIcandraprabhaM jinaM vyAvarNya zrIsuvidhijinaM varNayati-- pariyahArambha ! magnAstArayeyuH kathaM parAn / svayaM daridronaparamI zvarI kartumIzvaraH / / 15 / / vyAkhyA-grahazabdo navasaGkhyAvAcako'sti / tataH paraubhUmau graho-navamaH tasya sambo0 he parigraha-he navamajina ! he suvidhe ! araM-atyarthaM bhAti, tasya saM0 he arambha ! mAitizabdasya no-bandhastatra astaH-prakSiptaH ara iti zabdo yatra saH magnAstAraH iti vyutpattyA makaraH, taM yAtigacchati Dapratyaye saH magnAstArayaH-makaragAmI makaralAJchana ityarthaH / tasya sambo. he magnAstAraya-he makaralAJchana ! paMpanthAnaM, rAti-dadAti Dapratyaye sambo0 he para ! 'maggadayANaM' itivacanAt / tvaM sveSAM-AtmIyAnAM, I-lakSmIH, aM-parabrahma I ca aMca yaM, tat kartuM Izvaro'si / tvaM kiMvi0 ? yuH / I-dehalakSmIstayA u:-zaGkaraH, gauravarNatvAt sa yuH / punaH kivi0 ? 1 sva I aM iti chedaH / For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsuvidhi-zItalajinavarNanam ] A-lakSmIH , tayA a:-kRSNaH, sa ivAcarati zatari pazcAt sandhau kRte An / tvaM punaH kiMvi0 ? daridravat UnaHasampUrNamanorathaH, IdRzaH paH-prauDhaH ramaH-kAmo yebhyaH te daridronaparamAH-kSINakAmatvAt sAdhavaH, te vidyante'syeti sa daridronaparamI / tvaM punaH kiMvi0 1 'raH kAme tIkSNe vaizvAnare nare' sudhAkalazavacanAt rAH-narAH, nayA yoge arA-amartyA devA ityarthaH / su-zobhanAH, arA-amartyAH, jaghanyabhAvAt koTimitAH pArzvadeze vidyante'syeti saH zvarI / zuritizabdaH tAlavyAntopyasti uNAdivivaraNe / 'I' ityAmantraNe / kathamityavyayaH saMbhave // 1 // zrI suvidhijinaM vyAvarNya zrIzItalajinaM varNayatiparigrahArambhamagnA stAraye yuH kathaM parAn / svayaM daridro! naparamI zvarI kartumI zvaraH // 16 // vyAkhyA dAni-kalatrANi, rito-manuSyAH, teSAM 'ruH sUrya rakSaNe'pI'ti sudhAkalazavacanAt ruH-rakSaNaM yasmAt sa daridraH, tasya sambo0 he daridro ! / kaM sukhaM ca tho-bhItrANaM ca samAhAre ca tat kathaM / kartu-nirmAtuM tvaM svayaM-svayameva yuH| I-zrIH, tayA uH-zaGkaro'si / 'I' pratyakSe'vyayaH / ataH kAraNAt parAn-anyAn Un-zaGkarAn tvaM stAraya / ko'rthaH ? 'stRgR AcchAdane' ityasya prayoktRvyApAre stAraya iti rUpasiddhiH / tataH tAn pihitAn kArayetyarthaH / Un ityatra bahuvacanaM ekAdazarudragrahaNArtham / tata ekAdazApi Un-rudrAn For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 18 Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe , stAraya AcchAditAn kArayetyarthaH / tvaM kiMvi0 ? pari-bhUmiM 'ralayorekyAta' glahaM - akSapaNaM ArambhaM vadhaM magnaM bhAve ktapratyaye majjanaM snAnaM ca asyati-lakSaNayA tyajati kvipi pariglahArambhamagnAH / atra 'dhuTo ghuTi sve veti sUtreNa sakAralopaH / tvaM punaH kiMvi0 ? apagato ramaH - kAmo yebhyaH se aparamAH - arthAt sAdhavaH, te vidyante'syeti saH aparamI / tvaM punaH ki vi0 ? 'zasayoraikyAt svaH svargastasya I- zrIH, tathA iH - kAmo yasmAt saH svarIH / bhagavatsevAto devAnAM zrIH : kAmAzca bhavantIti bhAvArtha: / citratvAt visargAbhAvaH / tvaM punaH kiMvi0 ? varaH / zuH - candraH tadvat zu-zobhano vA ara:atItraH zItalajina ityarthaH // 16 // , I " parigrahArambhamagnAstAra ye yuH kathaM parAn / svayaM daridronaparamIzvarI kartumIzvaraH ||17|| vyAkhyA - kazcit daridraM prati zrIzItala jinavarNanaM vakti-he daridra ! ' ra tIkSNe' iti vacanAt raH - tIvraH, naJo yoge araHzItalaH / etAvatA araH - zItalajina ityarthaH / zu-zobhanaH; araHzrI zItalajino vidyate'sminniti zvarI IdRza: I- zrIH, tasyA IzvaraH - patiH, sa IzvaraH - lakSmIvAn pumAn ' aparaM tvadhunArthe syAdi - tivizvakoSavacanAt aparaM - adhunA / svasmin yAti - gacchati Dapratyaye svayaM AtmagaM kaM sukhaM, tho-bhItrANaM kartuM vidhAtuM / un ekAdaza rudrAn athavA 'ekamUrtistrayo devA brahmA viSNumahezvara' iti vacanAt Un - brahmAviSNumahezAn 'ralayoraikyAt' 'alI bhUSAparyApti - nivAraNeSu' itivacanAt Ala- nivArayAmAsa 'no me For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIzreyAMsa jinavarNanam ] 19 kappai ajjappabhi anna utthie vA annautthiyadevayANi vA ' iti - vacanAt mithyAtvahetutvAt niSedhayAmAsa / Un kiMvi0 ? I-zrIH tayA yuktA ' R pRthivyAM devamAtarI' timahIpavacanAt kra- pRthivI jagadityarthaH / tasyAH yuH- zrIjagatyAH parAn - zatrUn midhyAtvahetutvAt / Un punaH kiMvi0 ? parigrahA - dArAH, Arambho - vadhaH, tatra magnAH - AsaktAH tAn parigrahArambhamagnAn / citratvAdanusvArAbhAvaH / IzvaraH kiMvi0 ? tA-lakSmItulyaH sarveSTatvAt / IzvaraH punaH kiMvi0 1 yA - trailokyazrIH, tasyA InaH - svAmI, sa yenaH - tIrthakara, taM AcaSTe Niji pi nakAralope ye itisiddham / I ityavyayaH pAdapUraNe // 17 // arthadvayena zrI zItalajinaM vyAvarNya zrI zreyAMsajinaM varNayati parigrahArambhamagnAstA raye'yuH kathaM parAin / svayaM daridronaparamIzvarIkartumIzvaraH // 18 // vyAkhyA- kazcit zrAddho jAyAM prati zrIzreyAMsavarNanaM vakti- 'dArAH kSetraM vadhUrbhAryA janI jAyA parigraha ' ityabhidhAnacintAmaNivacanAt he parigraha - he jAye ! bheSu-nakSatreSu magnaH - nimagna Aste tiSThati kipi bhamagnAH-candra ityarthaH / tadvat tA vadanAdizrIryasya saH tasya sambo0 he bhagnAsta! ' asminnasAre saMsAre sAraM sAraMgalocanA' itivacanAt paraH zreSThaH, tasya sambo0 he para ! ahaM araM zrIzreyAMsaM raye - seve ityarthaH / ' rayi gatau' parastrIgamanaM tyajedityAdau gamanArthAnAM sevanArthatvAt raye-seve ityarthaH / aH - paGkiratha 'nyAyAt viSNuH - zrI zreyAMsajanakaH tasmAt 'ruhaM janmanI tivacanAt - rUDho jAtaH Dapratyaye araH taM araM zreyAMsamityarthaH / ahaM kiMvi0 ? ayuH / iH - kAmaH, upalakSaNatvAt. For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe kaSAyAdiH / u:-zaGkaraH 'ekamUrtistrayo devA brahmA viSNumahezvara'itivacanAt te trayo'pi grAhyAH / izva ucca yU tau na vidyate yasya saH ayuH-samyagdRSTirityarthaH / ahaM punaH kiMvi0 ? a:-kRSNaH, sa ivAcarati samyaktvAdinA saH zatRpratyaye an-samyaktvAdinA kRSNatulya ityarthaH / ahaM punaH kiMvi0 ? 'I bhuvi zriyA ' mitimahIpavacanAt I-bhUmiH, tasyAM -- zasayauraikyAt ' svaHsvargastasya A-lakSmIryasya sa IsvaraH / araM kiMvi0 ? kenasukhena, tho-bhItrANaM yasmAt sa kathaH, taM kathaM / araM punaH kiMvi0 ? sveSAM-AtmIyAnAM yA-lakSmIryasmAt saH svayaH, taM svayaM / athavA su-atizayena, ayaH-zubhabhAgyaM yasya sa taM svayaM / punaH kiMvi0 ? daridrA-niHsvAH tathA UnA:-kuTumbAdyaparipUrNAsteSAM paraH-dhanAdidAnAdinA zreSThaH taM daridronaparaM / araM punaH kiMvi0 ? I-zrIH, tayA suzobhanaM- rathAMgaM rathapAdo'ricakra * mityabhidhAnacintAmaNivacanAt ari-dharmacakraM yasya sa IzvarI / tathA I-puSpaphalAdisamRddhiM 'kaigairai zabde' itivacanAt kAyanti-badanti Dapratyaye IkAH, IdRzAH Rtavo vasantAdyA yasmAt saH IkartuH / tataH karmadhAraye IzvarI kartuH taM IzvarIkartuM / IzvarItyanena 'khe dharmacakra'miti devakRtAnAM madhye prathamo'tizayaH / Ikarturityanena 'RtUnAmindriyArthAnAmanukUlatva'mityekonaviMzaH / 'AdyantayorgrahaNena madhyasyApi grahaNa 'miti nyAyAt zeSA api saptadaza jJeyAH // 18 // parigrahArambhamagnAstAraye yuH kathaM parAn / svayaMda! ridro'na pa! ramIzvarIkartumIzvaraH // 19 // vyAkhyA-' ekArastejasi jale rAtrau hodare hrau| vyomnyekA For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIvAsupUjyajinavarNanam] dazasaGkhayAyA 'mitinAnArtharatnamAlAvacanAt su-zobhanaH, e:ekAdaza saH sveH-ekAdazasaGkhyAkaH sa cAsau aMdo-jinazca sa svayaMdaH-ekAdazajina ityarthaH / aM-parabrahma tadeva daM-kalatraM yasya / athavA aM-paramabrahma dadAtIti Dapratyaye ando-jina ityarthaH / tasya sambo0 he svayaMda-ekAdazajina zrIzreyAMsa ! he pa-he prauDha ! tvaM parAnanyAn , iti 'naNayoraikyAt' aNa-bhaNa vdetyrthH| iti adhyAhAryam / itIti kiM ? I itisambodhane'vyayaH / tataH he janAH ! yUyaM parigraho dhanadhAnyAdiH, ArambhaH kRSivANijyAdiH tatra magnA-AsaktAH kathaM bhavatha ? 'yatra nAnyat kriyApadaM tatrA'sti bhavatIti kriyApadaM prayoktavya ' miti nyAyaH / yataH tA-lakSmIstasyA raye-vege sati prANI yuH-andhaH syAt / Iyate-gacchati kvipi Irgacchan unetrN yasya sa yuH-andha ityarthaH / 'ukAraH kSatriye netre' iti nAnArthanAmamAlAvacanAt / tvaM kiMvi0 ? raM-nara', zvarIkartuM zobhanatridazIkartuM IzvaraH-prabhuH, su-zobhanaH aro'martyaH-tridaza ityarthaH / tataH zvara itisiddham / tvaM punaH kiMvi0 1 'kaH pRthivyAM devamAtarI' tivacanAt / RrdevamAtA tAM eti-smarati kviApa rit devastadvat teSu vA-dIptiryasya saH ridrH||19|| arthadvayena zrIzreyAMsajinaM vyAvarNya zrIvAsupUjyajinaM varNayatiparigrahArambhamagnAstAra ! yeyuH kathaM parAn / svayaM da! ridro ! na ! paramIzvarIkartumIzvaraH // 20 // vyAkhyA-asate-dIpyate kvipi AH, tadbhAvaH astA-dIptiH, For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe tayA raktavarNatvAt Ara-maGgalaM yAti-prApnoti 'Dapratyaye tasya sambo0 he astAra ! athavA saH-sakArasya, tArA-nakSatra 'gosasIsU zatabhiSag' itivacanAt zatabhiSag nakSatra janmAdisamaye yasya saH stAraH-vAsupUjyaH, janmAdisamaye zatabhiSagnakSatratvAt / AzrIH, tayA yuktaH stAraH AstAraH-zrIvAsupUjya ityarthaH / tasya sambo0 he AstAra ! / he da-he vArSikadAnadAyaka ! kra-bhUmistasyAM bhAve kvipi 'iMNk gatau' ityasya 'gatyarthA jJAnArthA' itivacanAt it-jJAnaM tena 'ruH sUrya rakSaNe' iti sudhAkalazavacanAt ruHsUryatulyaH, tasya saM0 he ridro-he kevalajJAnabhAskara ! 'nakAro jinapUjyayo' ritivizvalocanataH naH-pUjyaH, bhImo bhImasenavat pUjyaH-vAsupUjyaH; tasya sambovhe na ! / tvaM yA-zriyA ra-nara 'raH tIkSNe vaizvAnare nare' itivacanAt ro-naraH, nabyoge araHamartyaH, su-zobhano araH zvaraH, zvarIkartu-surIkartuM Izvaro'si | jAteraikyAt rAn-narAn adevAn devIkartuM prabhurityarthaH / tvaM kiM kurvan ? parigraho-dhanadhAnyAdiH, ArambhaH-kRSivANijyAdiH, samAhAre parigrahArambha, yan nabo yoge ayan-agacchan / suatizayena, ayan-svayan / svayamityatra 'yamA yape'sye' tisUtreNAnusvArasya nakAre svayanniti siddham / parigrahArambhaM kiM0 ? kasyAtmanaH 'tho bhaved bhayarakSaNe bhUdhare ca tathA bhAra' iti sudhAkalazavacanAt tho-bhAro yasmAt tat kathaM / punaH tvaM kiMvi0 ? 'aki kuTilAyAM gatau' iti akate-kuTilaM gacchati kvipi ag / nakArasya niSedhArthatvAt na ag-akuTilagantetyarthaH / tvaM punaH kiM0 ? i:-kAmaH, tatra yuH-bhImo bhImasenavat mRgayurityarthaH / tvaM punaH kiMvi0 ? pA-prauDhA, rA-dIptiH, tayA ' aH kRSNe vinatAsUnA' For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIvimala jinavarNanam ] viti mahIpavacanAt aH-garuDaH, pItaraktayoraikyAt sa ivAcarati zatari parAn / / 20 // zrIvAsupUjyaM vyAvarNya zrIvimalajinaM varNayatiparigrahArambhamagnAstAraye yuH kathaM parA''na / svayaM daridro naparamIzvarI kartumIzvaraH // 21 // vyAkhyA-'takArastaskare yuddhe koDe pucche ce'tivacanAt taHzUkaraH, tena A rAjate-zobhate Dapratyaye tAraH, tasya sambo0 he tAra ! zUkaracihnatvAt he vimala ! he para-he zreSTha ! / athavA asate dIpyate kvipi AH-dIpyamAnaH, IdRzaH taH-zUkaro yasya saH astaH, tasya sambo0 he asta ! / ralayoraikyAt 'AliH pAlisakhI zreNiSvanarthe vimale guNa'iti mahIpavacanAt AliH-paGkitarathanyAyAt vimala: jinaH, tasya sambo0he Ale-he vimalajina ! / e ityAmantraNe ityapi vyAkhyAtaM / tvaM parigrahAH-dArA, teSAM Arambha - upakramaH, taM parigrahArambha, svayaM-AtmagaM kartuM daridro'si AzravahetutvAt / tvaM kiMvi0 ? I-zrIH, tasyA IzvaraH-patiH, sa IzvaraH / tvaM punaH kiMvi0? akate-kuTilaM gacchati kvipi aga-vakraH / kasmin ? ye-yame kuTila ityarthaH / tvaM punaH kiMvi0 ? nA-puruSaH, na tu zrImallijinavat strIrUpAvatAraH / vyAkhyAntare tu na ag-na vakra:-sarala ityarthaH ityapi jJeyam / A-brahmA, tadvat pItavarNatvAt asate-dIpyate kvipi AH / tvaM punaH kiMvi0 ? yuH / I-zrIH, tayA yuktaH 'ukAraH kSatriyenetre' iti nAnArtharatnamAlAvacanAt u:-kSatriyaH, sa yuH / tvaM punaH kiMvi0? A-zrIH, tayA a:-kRSNaH, sa ivAcarati zatari An-zriyA For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 24 Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe kRSNatulya ityarthaH / tvaM punaH kiMvi0 ? 'I bhuvi zriyA' miti mahIpa - vacanAt I: - pRthvIH ratnaprabhAdirUpAH zasayoraikyAt svaH svargAna te gatyarthAnAM jJAnArthatvAt jAnAti kvipi IzvarI, citratvAdvisargAbhAvaH / parigrahArambhaM kiMvi0 ? kasyAtmanaH, tho-bhAro yasmAt saH taM kathaM / parigrahArambhaM punaH kiMvi0 ? 'nobuddhau jJAna-bandhayori' tivacanAt nasya jJAnasya 'pratipakSaH paro ripu' ritivacanAt paraHpratipakSabhUtaH taM paraM ||21|| zrIvimalajinaM vyAvarNya zrIanantajinaM varNayati - parigrahArambhamagnAstArayeyuH kathaM parAn / sva! yaM daridro naparamIzvarI kartumIzvaraH ||22|| - nakArazca vyAkhyA - pari-samantAt, ralayoraikyAta glAyatIti ipratyaye pariglaH / IdRzaH 'haH zUlini kare nIre ko garbhaprabhASaNe ' iti sudhAkalazAt haH krodhagarbhaprabhASaNaM yasmAt tasya saM0 he pariglaha ! | aH - akAraH, tena ara - atyarthaM bhAtIti Dapratyaye ArambhaH IdRzaH tathA maM- makAraM akate - gacchati kviipa maga, sacAsau naHsaH magnaH, tena asate - dIpyate kvipi magnAH, IdRzaH taH - takAro yasya nAmni saH, tasya saMvhe ArambhamagnAsta ! | etAvatA hai ananta ! | su-zobhanA, a-lakSmIryasya saH, tasya sambo0 hesva ! | I ityAmantraNe / tvaM pAH - prauDhAzca te rA-narAzca parAH, tAn parAn / athavA parAn-anyAn ralayoraikyAt Ala- vibhUSayAmAsa / tvaM kivi0 ? daridraH / dAni - kalatrANi, rito - manuSyAsteSAM rA- dIptismAt sa daridraH / tvaM kiM kurvan ? yan- gatyarthAnAM prAptyarthatvAta For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIananta-dharmajinavarNanam ] prApayannityarthaH / napara' 'no buddhI jJAna-bandhayo' ritivacanAt neSu-jJAneSu para-utkRSTaM kevalajJAnamityarthaH / napara ki vi0 ? 'kaH sUryamitre' tyAdisudhAkalazavacanAt kasya - sUryasya tho - bhAraH prakAzarUpo yatra tata kathaM / tvaM kiMvi0 ? IzvaraH-prabhuH, kartu-vidhAtuM kAH prati ? svarIH / zasayoraikyAta svaH-svargaH, tasya I:-lakSmIH, citratvAta visargAbhAvaH // 22 // zrIanantaM jinaM vyAvarNya zrIdharmajinaM varNayatiparigrahA rambha ! magnAstA''ra yeyuH kathaM parAn / svayaM daridronaparamI zvarIkartumIzvaraH // 23|| vyAkhyA-rasya-rephasya aM--akAra', avati-averhi sArthatvAt hinasti-nivArayati kvipi roH, IdRzaH naparazabdena dhakAraH tathA maH-makAraH, to vidyate yasya nAmni saH ronaparamI / dharma iti siddham / dho-dharmanAtha ityarthaH / naH-nakAraH, 'tathadadhana' ityAdivarNakrame para-uttaro yasya saH naparaH-dhakAraH ityarthaH / 'R pRthivyAM devamAtarI 'ti mahIpavacanAt R:-bhUmistasyAM aM-paramabrahma, tena bhAtIti Dapratyaye rambho-jinaH, tasya sambo he rambha-he jina ! / tvaM rala borakyAt palAn-mUrkhAn janAna, Ala-nivAraya / tvaM ki vi0 ? parigraheNa-parikaraNa, asate-dIpyate kviApa parigrahAH / tvaM punaH ki vi0? magnaM, bhAve ktapratyaye majanaM-snAnaM, upalakSaNatvAta pUjAvandanAdiH, tasmAna AM-lakSmI, stanati-sevakAnAM 'darzanAddaritadhvaMsI candanAdvAchitaprada' ityAdivacanAd dadAti vipi magnAstA / tvaM punaH kivi ? yAM-zriyaM Iyate-gacchati kvipi yaH / athavA yo For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe vAtastadvat Iyate-apratibaddhatvAta viharatIti kvipi yaH / tathA i:-kAmastatra u:-zaGkaraH, dAhakatvAt saH yuH, ye zcAsau yuzca yeyuH / punaH tvaM ki kurvan ? su-atizayena 'ayaJ gato' zatari ayangatyarthAnAM jJAnArthatvAt jAnan-pazyannityarthaH / kimityAha-kaH sUrya-mitra-vAyvagni-brahmAtma-yama-keki ' vitivacanAt kAH-AtmAno jIvAH ityrthH| tathA thA:- bhUdharAH mervAdayaH, samAhAre kathaM / etAvatA jIvAdiSadArtha mervAdisvarUpaM ca yaH svayan-atizayena jAnannityarthaH / Rn-ratnaprabhAdipRthvIH eti-gatyarthAnAM jJAnArthatvAt jAnAtIti kviMpi rit / tvaM punaH kiMvi0 1 rIme' ityekAkSaravacanAt na vidyate rIntiryeSAM te arayaH-kelinaH, zu-zobhanA arayaH zvarayaH, zrarIkartu-akevalinaH kevalinaH kartuM vA IzvaraH-prabhuH / yataH tvaM zvarIkartu-prAjJIkartu IzvaraH, tataH palAn-mUrkhAn janAn nivArayeti yukto'yamarthaH // 23 // parigrahArambhagnAstArayeyuH ka ! thaM parA'n / svayaMda ! ridronapa ! ramIzvarI kartumIzvaraH / 24 // vyAkhyA-tA-zrIH, tayA asate-dIpyate kvipi tAH, IdazaH 'raH kAme, tIkSNe vaizvAnare nare / rAme vane ca zabde'iti sudhAkalazavacanAt ro-vanaM yasya tasya sambo0 he tAra ! vanalAJchanatvAt he dharma ! he ka-mitra ! / paH-prauDhaH, ro-dezanAdhvaniryasya tasya sambo he para ! / svaM-artha, I-kAmaM, aM-parabrahma dadAti Dapratyaye svayaMdaHartha-kAma-dharmada ityarthaH, tasya sambo he svayaMda! / 'raH kAme' itivacanAt ra:-kAmastasyA'patyaM ri:-pradyumnaH rUpAdinA, tathA naNayoraikyAta droNAH-kAkAH, tadvata svakulapoSakatvena pAti-rakSati ipratyaye For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdharmazAntijinavarNanam ] droNapaH, rizvAsau droNapazceti ridroNapaH, tasya sambo0 he ridronnp!| kAkA hi mvakulapoSakAH / yata uktaM ca-poSakAH svakulasTaite kAkakAyasthakurkuTA' iti bhgvtstdupmaa| I-zrIHtayA yuktA 'RpRthivyAM devamAtarI'ti mahIpavacanAt R-pRthivI, tasyAH yuH-zrIpRthivyA ityarthaH / thaM-bhItrANaM tvaM kartu-vidhAtuM IzvaraH-prabhurasi / tvaM kiMvi0? parigrahaSu-dAreSu, asate-dIpyate kvipi parigrahAH / IdRzI rambhAindrANI yeSAM te parigrahArambhA-indrAH teSAM bhAve ktapratyaye magnasnAnaM janmAbhiSekarUpaM, tena asate-dIpyate-kvipi parigrahArambhamagnAH / tvaM punaH kiMvi0 ? I-zrIH tayA yA-zriyA a-kRSNaH sa ivAcaratikvipi zatari an-lakSmyA kRSNatulya ityarthaH / i iti pAdapUraNe'vyayaH / tvaM puna: kiMvi0 1 ramaH-kAmo vidyate yatra te ramiNaH-kAminaH teSAM i:-kAmo yasmAt sa rmiiH| jino hi kAmamicchatAM kAmadaH iti bhAvaH / tathA zu-zobhanaH, araH-caturthArakalakSaNo vidyate'syeti saH zvarI, ramIzvAsau zvarI ramIzvarI // 24 // arthadvayena zrIdharmanAthaM vyAvarNya zrIzAntijinaM varNayatiparigrahArambhamagnAstArayeyu: kathaM parAn / svayaM da ! ridro na paramIzvarI kartumIzvaraH // 25 / / vyAkhyA- tA-zrIH caturviMzadatizayAdirUpA, tasyA ralayo. raikyAt AlayaH-vasatiH, tasya saM0 he tAlaya ! he da-he dAyaka ! 'zrIzAntinAthAdaparo na dAnI'ti prasiddheH / tvaM naH-asmAn , citratvAdvisargAbhAvaH / parAn-zreSThAna , svayaM-AtmanA, kartu-vidhAtuM, Izvaro'si paraM-prakRSNaM yathA syAttathA kriyAvizeSaNametat / tvaM kiMvi0 ? For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNa I-zriya, Iyate-gacchati kvipi IH, IdRzaH ' mRgayuH . vyAdha: mRgazce'tyuNAdivacanAt yuH-bhImo bhImasenavat mRgayuH-mRgo lAJchanarUpI yasya saH IyuH-mRgalAJchanatvAt zrIzAntijina ityarthaH / tvaM punaH ki vi0 ? RbhUmiH tasyAM bhAve kviApa 'gatyA jJAnArthA' iti vacanAt it-jJAnaM, tena rAjate-zobhate Dapratyaye ridraH / tvaM punaH kiM vi0 ? 'I bhuvi zriyA'mitivacanAt I- bhUmistasyA IzvarAH nAyakAH te IzvarAH bhUmIzvarAH, te dvAtriMzatsahastramitA vidyante'syeti IzvarI / punaH kiMvi0 ? pari-samantAt grahAH-'nakSatra tArakA tArA jyotiSI bhamuDu graha ' itivacanAt ' tArA yasya sa parigrahaH-candraH, tatra AstetiSThati kvipi parigrahA-mRgaH, ralayokyAt lambho-darzana yatra sa parigrahAlambhA-zrIzAntidevaH, mRgacihanatvAt , tatra magnA lInA ityarthaH, tAn parigrahAlambhamamnAn / citratvAdanusvArAbhAvaH / kathamiti sambhave'vyayaH / / 25 / / zrIzAntidevaM vyAvarNya zrIkunthunAthaM varNayatiparigrahArambhamagnA'stArayeyuH kathaMpa ! rAn / svayaM daridro na paramIzvarI kartumIzvaraH // 26 // vyAkhyA-parigrahAH-dArAH catuHSaSTisahastramitAH, teSAM yaH Arambha-upakramaH, tatra magnaH-cakravartitve nimagno yaH saH, tasya sambo0 he parigrahArambhamagna ! ' diSTAnto'staM kAladharma' iti (haima) vacanAt astaM-pazcatvaM, asyati-tyajati kvipi astA-maraNabhayarahitaH, IdRzaH 'raH tIkSNe vaizvAnara' itivacanAt ro-vahanistasya yo-yAnaM ratha ityarthaH, sArayaH-chAgaH agnirathatvAt cihanarUpo yasya saH, tasya sambo0 he astAraya-chAgacihana-tvAt he kunthunAtha ! 'I' ityaamntrnne| For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIkunthu-arajinavargana ] 'Ica gatA vityataH kvipi Igacchan prApnuvan , u:-ukAro,yatra to yU, IdRzau kakArathakArau yatra saH yukathaH, IdRzo m-makArastaM pAtisvanAmamadhye rakSati Dapratyaye yukathampaH / citratvAt visargAbhAvaH / makAramyAnusvAre kunthuriti siddhaM, tasya sambo0 yukathampa-he kuntho ! tvaM sve-AtmIyAsteSAM 'yo vAta-yazasoH puMsI'ti vizvalocanataH yo-yazaH, taM svayaM-svakIyayazaH, para-prakRSTaM kartuM Izvaro'si / tvaM ki vi0 ? uNAdivacanAt rA-dIptiH, tayA pItavarNatvAt 'aH kRSNe vinatAsUnA vitimahIpavacanAt aH garuDaH, sa ivAcarati zatari rAn / tvaM punaH ki vi0 ? nadaridraH-zrImAnityarthaH / tvaM punaH ki vi0 ? I-zrIH, tayA zu-zobhanaM, 'rathAGgarathapAdo'ricakra mityabhidhAnavacanAt ari-cakraratnaM, cakravartitve caturdazaratnagataM vidyate yasyeti saH IzvarI // 26 // zrIkunthunAthaM vyAvarNya zrIarajina varNayatiparigrahArambhamagnAstAraye'yuH kathaM parAn / svayaM daridro na paramIzvarIkartumIzvaraH // 27|| vyAkhyA--'paribhUmi'rityuNAdivacanAt pari-bhUmi SaTkhaNDarUpAM, cakravartitvAt gRhNAti-Adatte aci parigrahaH cakravartItyarthaH, sa cAsau aro'rajinazca pariprahAraH taM parigrahAra, ahaM 'rayi gatAviti gatyarthAnAM parastrIgamanaM tyajedityAdivat sevanArthatvAt raye-seve ityarthaH / taM ki bhUtaM ? kena-sukhena, tho-bhItrANaM yasmAt saH taM katha / taM punaH kivi0 ? paraM-zreSThaM, ki kartuM ? parAnanyAn , IzvarIkartu-anIzvarAn IzvarAn nirmaatumityrthH| parAn kiMbhUtAn ? bhamagnAn vakAracyutake bhavamagnAn-saMsAranimagnAn / For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 30 Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe vyaJjanacyutakaM tu naiSadhavRttAvabhyupagatamitIha na duSTam / citratvAdanusvArAbhAvaH / ahaM kiMbhUtaH ? ayuH, ica uzca yU, na vidyete yU - kAmamahezau yatra saH ayuH / ahaM punaH kiM kurvan ? aya[gatau gatyarthAnAM prAptyarthatvAt zatari su-atizayena, ayan prApnuvan svayan tAH-lakSmIH prati punaH kiMvi0 ? daridraH kathaM na ahaM punaH kibhUtaH ? IzvaraH / I-svargApavargAdilakSmIstaracA IzvaraH-svAmI, jinendra sevanAdAtmA svargApavargAdilakSmInAyako bhavatItyarthaH / I- zrIH, tayA zu-zobhanaH, aro'rajino yasya vA sa IzvaraH / ityaNyarthAntaram ||27|| zrIarajinaM vyAvarNya zrImahijinaM varNayatiparigrahArambhamagnAstAraye yuH kathaM parA'n / svayaM daridro naparamI zvarI kartumIzvaraH ||28|| " vyAkhyA- 'i' ityAmantraNe / 'dArAH kSetraM vadhUrbhAryA janI jAyA parigraha ' ityabhidhAnacintAmaNivacanAt he parigraha- he stri ! zrImallijinasya strIrUpatvAt / idaM vizeSaNam / he para-he zreSTha ! tvaM 'A vidhAtari manmathe' itimahIpavacanAt A-manmathaH, tasya ya 'Arambhastu vadhadarpayo 'rityanekArthAt Arambho vadhaH taM ArambhakandarpavadhaM kartuM nirmAtu, IzvaraH prabhurasi ! | strINAM hi kAmajayoM duHkaraiti tvaM tu strItve'pi kAmaM vyApAdayasItyarthaH / tvaM kiMbhUtaH ? akate -kuTilaM gacchatIti kvipi ak-kuTilagamanaH / striyo hi kuTilA bhavantItyataH / tvaM nakArasya niSedhArthatvAt na ag-akuTilagantetyarthaH / punaH tvaM kiMbhUtaH ? AH svayambhUH, upalakSaNatvAt hariharAdiH, tasyA astA- kSiptA A-zrI- pUjAdirUpA yena sa AstAH / For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrImallijinavarNanam ] tvaM punaH ki vi0 ? aH-kRSNaH, sa ivAcarati zatari an , kayA ? rayA-dIptyA, nIlavarNatvAt nIlakRSNayorakyAcca / tvaM punaH kivi ? i. kAmastatra u:-zaGkaraH, saH yuH| tvaM punaH ki vi0? daM-strI, strItvaM ca strIrUpAvatAratvAt tathA 'raH tIkSNe vaizvAnare nare' iti vacanAt ro naraH tadapatyaM ri:-puruSaputraH, puruSatva puruSaprabhavasya dharmasyopadezitvAt , tadvat dramati-gacchati Dapratyaye daridraH / athavA daM-khI tadvat strIrUpAvatAratvAta tathA 'R-pRthivyAM devamAtarI timahIpavacanAt RbhUmiH, tAM eti gacchati kvipi rin puruSaH, tadvat puruSapramavadharmopadezitvAt rAjate-zobhate Dapratyaye daridraH / tvaM punaH kivi ? 'no buddhau jJAna-bandhayo' ritivacanAt neSu-jJAneSu paM-prauDha tat napaMkevalajJAnaM, tatra ramaH- ratAzoko vidyate'syeti sa naparamI / ko'rthaH ? zrImallijinasyAzokadrutale kevalamabhUditi bhAvaH / tvaM punaH kivi0 ? ' rIbhrama' itivacanAt rIbhramaH-sandeha ityarthaH, taM Iyate-gacchati kvipi rIH, na rIH arIH, zu-zobhanaH, arI zvarIH kevalItyarthaH / citratvAdanusvArAbhAvaH / athavA 'IzvaraH svAmini zive manmathe' ityanekArthavacanAt IzvaraH-kAmo vidyate'sminniti IzvarI, nakArasya niSedhArthatvAt na IzvarI-akAmItyarthaH / ArambhaM ki vi0 ? kasyAtmanaH, tho-bhItrANaM yasmAt saH kathaH, taM kathaMAtmabhayarakSakamityarthaH / ArambhaM punaH kiM vi0 ? svaH-svIyaH / yo vAta-yazasoH puMsI'tivizvalocanataH yo-yazo yasmAt sa svayaH, taM svayaM / kAmavadhe hi zrIsthUlabhadrAderivAtmIyaM yazopi bhavatIti / ArambhaM punaH kivi0 ? paraM zlAghyamityarthaH / / 28 / / zrImallijinaM vyAvartha zrImunisuvratajinaM varNayati For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe parigrahArambhamagnAstArayeyuH kathaM parAn / svayaM daridro naparamIzvarI kartumIzvaraH // 29|| vyAkhyA-tA-paGktirathanyAyAt padmA jinajananI, tasyAM rUDhojAtaH 'rUhaM janmanItivacanAt Dapratyaye tAraH-suvratajina ityarthaH, saH kaM sukhaM vItarAgatvaprabhavaM, tho-bhItrANaM mohanIyakarmajayasamudbhavA nirbhayatetyarthaH, samAhAre kathaM tat / parigrahaH svaparivAraH, tatra Arambha-upakramo yasya tat parigrahArambhaM kathaM kartuM Izvaro'stiprabhurasti / kathaM ki vi0 ? svammin yAti Dapratyaye svayaM-AtmagamityarthaH / svayaM-AtmagaM sukhaM nirbhayatvaM ca parigrahArambha-svaparivArAyattaM kartu-vidhAtutAra:-zrIsuvratajinaH IzvaraH-prabhurastItyarthaH / tAraH kiM vi0 ? akate-kuTilaM gacchati kvipi aga-kuTilagamanaH, IdazaH 'naubuddhau jJAnabandhayo' ritivacanAt no-karmabandhaH, taM asthati-kSipati kvipi agnAH / tAraH punaH krivi. ? I-paGktirathanyAyAt padmA jinajananI, tasyAH 'ukAraH kSatriye netre' iti nAnArtharatnamAlAvacanAt u-netratulya ityarthaH, sa yuH / tvaM punaH kiMvi0 ? 'paH prauDhe ' itivacanAt pAprauDhA, rA-dIptiH, tayA a:-kRSNaH, sa ivAcarati zatari parAn / tAraH punaH kiM vi0 ? daro-bhayaM vidyate'syeti darI-bhayavAna , tadvata'drAGka kutsitagatAviti drAti-palAyate Dapratyaye daridraH, nakAraya niSedhArthatvAt na daridraH adaridraH-sihatulya ityarthaH / tAraH punaH ki vi0 ? parama itizadvo vidyate'sminniti paramI, IdRzaH IzvaraH zadvo vidyate'syeti paramIzvarI / evaM paramezvara iti siddham / e iti pAdapUraNe / / 29 // For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrInami-nemijinavarNanam ] iti munisuvratajinaM vyAvarNya zrInamijinaM varNayatiparigrahA'rambhamagnAstAraye yuH kathaM parA'n / svayaM daridro! naparamIzvarI kartumIzvaraH // 30 // vyAkhyA-pari-samantAt ' graho grahaNanirbandhAnugraheSu' itivacanAt graho'nugraho yasya tasya sambo0 he parigraha ! 'bhaH prabhAve mayUkha' iti mahIpavacanAt bhaHtejaH, tasmin magnA-nimagnA satI Aste-tiSThati, asate-dIpyate vA kvipi bhamagnAH-tejomayI, IdRzI yA tArA-kanInikA, tayA bhamagnAstArayA he para-he zreSTha ! / dAnistriyaH, tathA 'ra:-tIkSNe vaizvAnare nara' itivacanAt ronarastasyApatyaM riH, bahutve rayaH-manuSyaputrAH, teSAM 'duH zAkhe' tyuNAdivacanAt druH-zAkhA santatirUpA yasmAt sa daridruH, tasya sambo0 he daridro ! bhagavatprabhAvAdavicchinnA putrAdisantatiH syAditibhAvaH / bhavAn svaM-arthaH, I:-kAmaH, aM-parabrahma, samAhAre svayaM araM-atyartha, kartu-vidhAtuM, IzvaraH prabhurasti / bhavAn kiM0 ? I-zrIH, tayA u:-zaGkaraH, saH yuH-zrIzaGkara ityarthaH / bhavAn punaH kiM0 ? a:kRSNaH, sa ivAcarati zatari an-kRSNatulyaH, jagannAthatvAt / bhavAn kiMvi0 ? nAt-nakArAt, paro'gragaH, miriti varNo yasya saH naparamiH / evaM namiriti siddhaM, IdRzaH Izvarazadro vidyate yasmin saH naparamIzvarI namIzvara ityarthaH / 'i' ityavyayaH pratyakSe / svayaM kiMvi0 ? kena-sukhena, tho-bhItrANaM yasmAt tat katham / / 3 / / zrInamijinaM vyAvarNya zrInemijinaM varNayati-- For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe parigrahArambhamagnAstA raye yuH kathaM parA'n / svayaMda ! ridro na paramIzvarI kartumIzvaraH / / 31 / / vyAkhyA--paH-prauDhazcAsau ro-narazceti paraH, tasya sambo0 he para-he prauDhanara ! uttamapuruSatvAt / su-atizayena, 'bhavederviSNu'rityekAkSaravacanAt e:-viSNuH, taM svabalena krIDAsamaye andatibadhnAti sa svayandaH, tasya sambo0 he svayanda ! parigrahe-parivAre a:-kRSNo yasya tasya sambo0 he parigrahA! / athavA parigrahaH-kalatraM, A-lakSmIryasya sa parigrahAH, IdRzaH a:-kRSNaH, tasya 'Arambho vadhadarpayo rityanekArthavacanAt ArambhaH-darpaH balaprabhavaH, taM parigrahArambhaM lakSmIkalatrasya kRSNasya balaM 'paro dUrAnyazreSThazatru'SvitivacanAt paraM-dUraM, kartu-vidhAtuM, tvaM IzvaraH-prabhurasi / tvaM kiMvi0 ? akaM-duHkhaM karoti Niji kvipi ag-duHkhakRt, IdRzaH 'no buddhau jJAnabandhayo 'ritivacanAt no-bandhaH karmarUparataM asyati-kSipati kipi agnAH-duHkhakArikarmabandhakSeSaka IdRzaH tA-lakSmIH, tayA yuktaH a:-kRSNo yasmAt saH agnAstAH / tvaM punaH kiMvi0 ? rayAdIptyA, a-kRSNaH, sa ivAcarati zatari an-kAntyA kRSNatulyaH, kRSNavarNatvAt / tvaM punaH kiMvi0 ? yuH / i:-kAmaH, tatra :zaGkaraH, dAhakatvAt / punaH kiMvi0 ? RH-devamAtA tA svamAtRtvAt 'iGka smaraNe' iti vacanAt yanti-smaranti kvipi rito-devAstairAjate Dapratyaye ridraH / tvaM punaH kiMvi0 ? I-zrIH, tasyA IzvaraHpatiH yaH sa IzvaraH-kRSNaH jinabhaktanRpA vidyate yasya sa IzvarI / 'i' ityAmantraNe'vyayaH // 31 // zrInemijinaM vyAvarNya zrIpArzvajinaM varNayati For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpArzva-vIrajinavarNanam ] parigrahA rambhamagnAstA raye yuH kathaM pa! rAn / rakha ! yaMda ! ridro'naparamIzva ! rIkartumIzvaraH // 32 // vyAkhyA--'vo jJAtyAtmanoH' ityanekArthavacanAt svaH-jJAtitulyaH, tasya sambo0 he sva-he jJAtitulya ! / rayA-dIptyA, he pa-he prauDha ! / I-ramAM tathA aM-parabrahma dadAtIti Dapratyaye yandaH, tasya sambo. he yanda ! / R-pRthivI, tasyAM yanti-calanti ritaH tatra sajIvA upalakSaNatvAt sthAvarAH, teSAM 'ruH sUrya rakSaNa' itivacanAt ru:-rakSaNa yasmAt sa ridraH, tasya sambo0 he ridro!| aH-akAraH, tasya no-bandho yasya yatra vA sa anaH, IdRzaH paH-pakAro yasya saH anapaH / pA iti siddham / tathA ra-vyaJjanarephaH, tena yuktaHIdRzaH / tathA na vidyate mI-mIvoM yatra saH amIH, IdRzaH zva itivarNo yasya nAmni saH ramIzvaH, anapazcAsau ramIzvazca anaparamIzvaH / evaM pArzvaH itisiddhaM, tasya sambo0 he anaparamIzvahe pArzva ! tvaM parAn-anyAn rayA-dIptyA ra:-agniH tasyApatyaM riH-agnibhUtvena skandaH, rIkartu-skandIkartuM Izvaro-mahezo'si / yathA mahezena skando mahAtejAkRtaH, tathA tvamapi parAn tejasvinaH karoSItyarthaH / tvaM kiMvi0 ? pari-samantAt 'graho grahaNanirbandhA'nugraheSu raNodyame / uparAge pUtanAdAvAdityAdau vidhuntude // 1 // iti haimAnekArthavacanAt graho-rAhustadvat nIlavarNatvAt asatedIpyate kvipi parigrahAH / punaH kiM kurvan ? yuH-pRthivyAH kaM-sukhaM ca tho bhItrANaM ca samAhAre kathaM-sukhabhItrANaM 'rAGka-dAne 'zatari rAn-dadat / tvaM punaH kiMvi0 1 rambhaH-bhAmA satyabhAmAvat parirambhaH -AzleSaH, tatra magnA Aste kvipi rambhamagnAH-AliGganAsaktA, For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 [ zatArthavivaraNe IdRzI tA - kevalazrIH tayA asate- dIpyate kvipi rambhamagnAstAH 'i' ityAmantraNe ||32|| zrIpArzva vyAvarNya zrIvIraM varNayati parigrahArambhamagnAstArayeyuH kathaM parA'na / sva yaM daridronapa ! ramIzvarIkartumIzvaraH // 33 // , vyAkhyA- - raH - rakAraH, tathA na vidyate mIvarNo yatra saH, amIH yaH zU - zakAraH tathA v-vakAraH, itaretaradvandve ramIzraH teSu yathAkramaM aM - akAraM rI-rIkAra, I-IkAra, kaigaire zabde iti kAyati- vadati pratyaye ramIzvarIkaH / etAvatA zrIvIra itisiddham / tasya sambo0 he ramIzvarIka he zrIvIra ! / paH-prauDho, ro- dezanAdhvaniryasya tasya sambo0 he para ! daridrAn niHsvAn tathA urdayA, tayA UnAn -rahitAn caNDakauzikAdIn pAti-rakSati Dapratyaye daridronapaH, tasya sambo0 he daridronapa ! tvaM svaH - svakIya ivAcarati svati, tasya paJcamyA hau sva-svakIya iva AcaretyarthaH / tvaM kiMbhUtaH ? ' paribhUmi 'rityuNAdivacanAt pari:- samavasaraNabhUmiH, tasyAM parisamantAt vA 'nakSatraM tArakA tArA jyotiSI bhamuDu graha ' ityabhidhAnacintAmaNivacanAt grahA - nakSatrANi teSu tairvA asate- dIpyate kvipi grahAH-candraH / tathA citratvAt anusvArAbhAvaH ! 'raH - tIkSNe ' iti vacanAt rA- tIkSNA bhA dIptiryasya saH rabhaH - tIkSNAMzutvAt sUryaH, tayormagnA - nimagnA, A - zrIryatra saH parigrahArambhamagnAH / anena bhagavato vandanArthaM zazibhAskarau samAgatAviti suucitm| tvaM punaH kiM0 ? tasyAH ' siMho manastAla' itivacanAt ralayoraikyAt bhImo For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIvIra-sarvajinavarNanama] bhImasenavat 'telugve 'ti sUtreNa pUrvapadalope tAla:-manastAlaH pArvatIsiMhaH, tadvat yAtIti tAlayaH-siMhaH, taM Iyate-gacchati kiMpi taalyeH| tathA i:-kAmastatra u:-zaGkaraH, sa yuH, tataH karmadhAraye taalyeyuH| punaH tvaM kiMvi0? yan 'INaka gatau' zatari yan-viharan ka-AtmA, tasya tho-bhItrANaM (yatra tat) yathA syAttathA, kathamiti kriyAvizeSaNam / punaH tvaM kiM0 ? an - garuDa ivAcaran dehadIptyA / tvaM kiM0 ? yuH| I-bhUmiH, tatra u:-zaGkaraH / tvaM punaH kiM0 ? RtuH-strIrajaH, taM mInAti-hinasti badhnAtIti yAvat kvipi Rtusamaye strINAM kAmasevanAt Rtubandho bhavatIti RtumIH, RtumIH sa cAsau i:-kAmazca RtumIH, tatra IzvaraH-zaGkaraH sa RtumIzvaraH 'i' ityAmantraNe // 33 // parigrahArambhamagnAstAraye yuH kathaM parAn / svayaM daridrona ! paramIzvarIkartumIzvaraH // 34 // vyAkhyA--'i' ityAmantraNe 'paribhUmi rityuNAdivacanAt pariH-samavasRtibhUmiH, tasyAM grahAH-AdityAdayo yasya saH parigrahaH, tasya sambo0 he parigraha ! 'darillarimaJjariH puJjibherI' tyAdiliGgAnuzAsanAt dariSu-kandareSu drAti-zete Dapratyaye daridraH-guhAzAyitvAt siMhaH, tasya svalAJchanagatasya UH- rakSaNaM, tena tato vA 'nakAro jinapUjyayo 'riti vizvalocanataH naH-pUjyaH, tasya sambo0 he daridrona ! bhavAn I-zrIH, tayA yA-vibhUtyA 'Arambho vadhadarpayo 'rityanekArthavacanAt ArambhaM-darpa gae~, na Ara- na prApa / bhavAn kiMvi0 ? I-zrIH, tayA yuktA 'R pRthivyAM devamAtarI 'ti For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 38 Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe vacanAt R bhUmiH, tasyA yuH zrIjagatyAH, akaM duHkhaM karoti Niji kvipi ag - duHkhakRt, nakArasya niSedhArthatvAt na ag aduHkhakRdityarthaH / bhavAn punaH kiMvi0 ? AM- zriyaM, stanati vakti kvipi AstA / bhavAn kiM kurvan ? ' kaH smarasvargavahni 'Sviti mahIpavacanAt kaH-svargaH, tho - bhItrANaM, samAhAre kathaM, 'rAGka dAne' zatari rAnU - dadadityarthaH / bhavAn punaH kiMvi0 ? svaM - AtmAnaM, yAti Dapratyaye svayaM - AtmAzritaM, paraM- anyaM, IzvarIkartuM Izvara:prabhurityarthaH ||34|| arthadvayena zrIvIraM vyAvarNya sarvAn jinAn varNayati - parigrahArambhamagnAstA ! ra ! ye'yuH kathaM parAn ! svayaM daridro na paramIzvarIkartumIzvaraH ||35|| vyAkhyA - he ra-nara ! parigraho - dhanadhAnyAdiH, ArambhaH - kRSi - vANijyAdiH samAhAradvandve pariprahArambhaM ye svayaM- Atmanaiva natu paropadezAdityarthaH / na ayu:- na gatAH / etAvatA ye svayameva niHspRhA jAtAH / yattadornityasambandhAt tAn / parAn tIrthakarAn, hera - he nara ! naNayoraikyAt tvaM aNa-vada brUhItyarthaH / parazaH tIrthakaranAmavAcI arhannAmasahasrasamuccaye prathamaprakAze'sti / yaduktaM - 'viSNurjiSNu jayI jetA, jinendro jinapuGgavaH / paraH parataraH parameSThI sanAtanaH ||1|| iti / parigrahArambhaM kiMvi0 ? sUkSmaH, akaM - duHkhaM, karoti Niji kvipi ag - duHkhakAri / ye kiMvi0 ? astaH- kSiptaH 'A vidhAtari manmatha ' iti mahIpavacanAt AH - kAmo yaiH te astAH - vItarAgA ityarthaH / atha vyatirekeNAha - paraM - 1 For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjinendradhvanivarNanam ] kevalaM 'IzvaraH svAmini zive manmatha' ityanekArthAt ' IzvaraHkAmo vidyate'sminniti IzvarI-kAmI sarAga ityarthaH / sa ca IzvaraH-jagatAM nAthaH, kathaM syAt ? api tu na syAdityarthaH / atraikatvaM jAterekatvavivakSayo / ko'rthaH ? ye ca svayameva niHparigrahA jAtAH tathA ca jitakAmAH / he bhavya ! tvaM tAn-tIrthakarAn brahItyarthaH / parigrahArambhaM kiMvi0 ? I-lakSmIH, tasyAH 'kartuH karmakara' ityuNAdivacanAt kartuH-karmakara ityarthaH, taM Ikartum // 35 // arthadvayena sarvajinAn vyAvarNya tadIyadhvani varNayati-- parigrahArambhamagnAstAra ! ye yuH kathaM parA''na / kha ! yaM daridro na ! paramIzvarI kartumIzvaraH // 36 // vyAkhyA-pari-samantAt , ' nakSatraM tArakAH tArA jyotiSIbhamuDu graha ' ityabhidhAnacintAmaNivacanAt grahAH-tArakAH yasya sa parigrahaH-candraH, upalakSaNatvAt sUryAdayaH / tathA A-samIpe, rambhAindrANI yeSAM te ArambhA-indrAH, teSAM yat magnaM-bhAve ktapratyaye majjana snAna janmAbhiSekarUpa', tena asante-dIpyante svipi parigrahArambhamagnAsaH tIrthakarAH, indranirmitajanmAbhiSekatvAt teSAM 'tAro'tyuccaidha ni'rityabhidhAnacintAmaNivacanAt tAraH-uccairdhvaniH, tasya sambo. he parigrahArambhamagnAstAra ! / paM-muktirUpa-panthAnaM, rAti-dadAti Dapratyaye paraH, tasya sambo0 he para ! / su-zobhanA A-lakSmIryasmAt sa svaH, tasya sambo0 he sva ! / 'nakAro jinapUjyayo'ritivizvalocanataH he na-he pUjya ! tvaM 'aH kRSNa' iti vacanAt An-vAsudevAna , upalakSaNatvAt baladevavakri For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe tIrthakarAna kartu-nirmAtuM Izvaro'si / tvaM kiMvi0 ? yA-zrIH, tasyA inAn-svAminaH karoti Niji kvipi 'nAmno na' iti nalope ye itisiddham / tvaM punaH kiMvi0 ? i:-kAmastasya u:-zaGkaraH, dAhakatvAt turyavratoccAraNAdinA sa yuH| tvaM punaH kiMvi0 ? 'do dAtR - dAnayo' rityekAkSarAt dAH-dAtAra IdRzA 'R:- pRthivyAM devamAtarI 'tivacanAn R:- pRthivI, tAM yanti gacchanti kvipi ritaH-bhUmicAriNaH, rA-narA yasmAt daridraH / jinavacanazravaNAdeva narA dAnino bhavantItibhAvaH / taM punaH kiMvi0? zasayoraikyAt svarAH-SaDjAdayo vidyante'sminniti svarI / kiM kurvan ? 'paro dUrAnyazreSThazatruSu' ityanekArthatvAt paraM-dUraM, yojanapramANAM bhuvaM, yan-gacchan , svarI-svaravAn syAt / ko'rthaH ? dUra gato'pi kSINo na bhavatItyarthaH / tatrApi ca tAdRza eva zrUyata ityarthaH / kathamiti saMbhave'vyayaH // 36 // jinendravANI vyAvarNya zAsanasurI varNayatiparigrahArambhamagnAstArayeyuH kathaM parAn / svayaM daridro na paramIzvarI kartumIzvaraH // 37|| vyAkhyA-bhImo bhImasenavat IzvarI-cakrezvarIdevI, parAnvairiNaH yuH-shriijgtiitH| tathA zasayoraikyAt I zrIH, tayA yuktaH svaHsvargaH tasmAt IsvaH-zrIsvargAt , paraM-dUraM, kartu-vidhAtu, svayaMAtmanA, na daridrA-samarthetyarthaH / athavA 'ra: tIkSNe vaizvAnare nara' iti vacanAt naraH araH-sura ityarthaH, tamya strI arI-surI zu-zobhanA samyagdRSTitvena yA arI sA zvarI, I-zrIH, tayA yuktA zrI IzvarI-zrIsu For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 41 dhIzAsanasurI-arhatvarNanam] rItyarthaH / sA parAn-vairiNaH dharmAntarAyakAriNaH, paraM-dUraM, yuH zrIjagatItaH tathA IsvaH-zrIsvargAt paraM-dUraM kartuM na daridrA-samarthatyarthaH / IzvarI kiMvi0 ? parigrahAH dArAH, teSAM 'Arambhastu vadhadarpayo rityanekArthAt Arambho-darpaH rUpasaubhAgyAdiprabhavaH, tatra magnA-nimagnetyarthaH, sA parigrahArambhamagnA / IzvarI punaH kiMvi0 1 A-samantAt , asatedIpyate kvipi AH, IdRzaM tA-zrIdevatA, tadvat ralayoraikyAt Alayo-bhavanaM bhavanapatijAtIyatvAt yasyAH sA astaalyaa| IzvarI punaH kivi ? I-laghimAdyaSTavidhaizcaryazrIH, tayA yuH-zrIzaGkaratulyetyarthaH / I-zrIH, tayA yukta u:-zaGkaraH saH yuH, zrIzaGkara ityarthaH / kathamityavyayaH sambhave'nekArthasaGgrahe proto'sti / 'u' ityavyayaH paadpuurnne| 'a' ityavyayaM smbodhne| citratvAdvisargAbhAvaH / athavA 'R-pRthivyAM devamAtarI tivacanAt R-devamAtA, tasyAH sambodhane RkArAntatvAt aH itisiddham / tataH he aH-he devamAtaH ! tvaM parAn paraM kartuM nadaridrA / tvaM kiMvi0 ? IzvarI ityapi vyAkhyeyam / / 37 // zrIzAsanasurI vyAvarNya paJca zrIparameSThino varNyante / tatrAIsaMjJaM prathamaM parameSThinaM varNayatiparigrahArambhamannAstArayeyuH kathaM praan| svayaM daridro na paramIzvarIkartumIzvaraH // 38 // vyAkhyA-parigraho-dhanadhAnyAdiH, ArambhaH kRSivANijyAdiH, tatra magnAH-nimagnA Asate-tiSThanti kvipi parigrahArambhamagnAsaH, teSAM tAro-nistAro yasmAt saH parigrahArambhamagnAstAraH / For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 [ zatArthavivaraNe vizeSaNasAmarthyAt tIrthakaraH / saH parAn-anyAn , paramIzvarI kartuM svayamAtmanA kathaM na IdharaH ? api tu Izvara eveti bhAvaH / ko'rthaH? paramazabdo vidyate'sminniti paramI-paramazabdayuktaH sacAsau Izvarazabdazca prmiishvrH| evaM paramezvara itisiddham / paramIzvarIkartumitiko'rthaH ? aparamezvarAn paramezvarIkartuM samarthaH / ityarthaH / tIrthakaraH kiMvi0 ? 'dharmayuH dharmiSTha' ityuNAdivacanAt bhImo bhImasenavat 'te lugve tipUrvapadalope yuH-dharmayudharmiSTha ityarthaH / tIrthakaraH punaH kiMdhi0 ? na daridraH-zrImAnityarthaH / 'e' ityavyayaH pAdapuraNe // 38 // zrIarhantaM vyAvaya dvitIya parameSThinaM zrIsiddha varNayati--- parigrahArambhamagnAstArayeyuH kathaM pa! rAna / svayaM daridro na paramIzvarIkartubhIzvaraH / / 39 / / vyAkhyA-parigraha-parivAra kalatraM vA / athavA 'paribhUmi'rityuNAdivacanAt pari-bhUmi kSetragRhAdiviSayAM, 'graho prahaNanibandhAnugraheSu raNodyame' ityanekArthavacanAt graha-raNodhamaM tathA ArambhaM-kRSivANijyAdikaM tathA Ave ktapratyaye magnaM-majjana snAnamityarthaH, tathA 'diSTAnto'staM kAladharmo'vasAna'mityabhidhAnacintAmaNivacanAt astaM-maraNaM ca asyati-kSipati lakSaNayA tyajati vA kvipi parigrahArambhamagnAstAH-siddhaH, kalatrAdimaraNapara vasAnadharmANAmabhAvAt tasya sambo. he parigrahArambhamannAstAH ! i ityAmantraNe, 'rA dIpti rityuNAdivacanAt rA-tejaH, tayA rayAtejasA he pa-he prauDha ! tvaM paraM-anyaM, ItharIkartuM Izvaro'si / tvaM For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsiddha-sUrivarNanam ] kivi ? nadaridraH-nakArasya niSedhArthatvAn adaridraH-zrImAnityarthaH / svayaM-AtmanA / athavA 'nakAro jinapUjyayo ritivizvalocanataH / he na-he pUjya ! tvaM svayaM daridraH san dhanadhAnyAdirAhityAt paraM IzvarIkartuM IzvaraH ityapi vyAkhyeyam / tvaM kiM kurvan ? kaM-anantasukhaM, tho-nirbhayatA maraNAdyabhAvAt , samAhAre kathaM-anantasukhaM nibhayatAM ca 'rAGka-dAne kvacivAdAne'pI' ti vacanAt zatRpratyaye ca rAn-Adadat bibhradityarthaH / tvaM punaH kiMvi0 ? mitrayumitravatsalaH ityarthaH // 39 // parigrahArambhamagnAstAraye yuH kathaM parAna / svayaM da! ridro'na ! paramIzvarIkartumIzvaraH // 40 // vyAkhyA-pari-samantAt , grahAH-tArakA vidyante yasya sa parigrahaH-candrastadvat -- caMdesu nimmalayarA' iti vacanAt asatedIpyate viyapi parigrahAH, tasya sambo0 he parigrahAH ! 'R pRthivyAM devamAtarI'timahIpavacanAt R-bhUmistasyAM aM-parabrahma, tena bhAnti Dapratyaye rambhA-jinAsteSu na tu pApiSu magno yaH sa rambhamagnaH, tasya sambo0 he rambhamagna ! / jineSveva siddhastiSThati, na tu pApihRdayeSvityarthaH / astau kSiptau, Arayau AraM-ArasamUhaH aSTavidhakarmarUpaH tathA 'yastu vAte yama'itivacanAt yo-mRtyurmaraNamitiyAvat yena saH astArayaH,tasya sambovhe astAraya !'i' ityAmantraNe / 'no buddhau jJAnabandhayo 'ritivacanAt na vidyate naH-karmabandho yasya sa anaH, tasya sambo he ana-he abandhaka ! / daH-dAtA, tasya sambo0 he da-dAtA tUkto'bhayaprada ' itivacanAt he abhayadAyaka ! tvaM parAn-anyAn , For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 [ zatArthavivaraNe zasayauraikyAt svavat rAjante Dapratyaye svarAH, asvarAn zvarIkartuM Izvaro'si / tvaM kiM kurvan ? I-zrIH, tayA yuktA R-bhUmiH, tasyAH yuH-zrIbhUmeH, kA-AtmAnaH, tathA thA-bhUdharAH mervAdayaH samAhAre kathaM / su-atizayena, ayan-' gatyarthA jJAnArthA' itivacanAt vidanjAnanniti svayan / svayamityasya 'yamA yape'sye ti sUtreNa svayanniti siddham / tvaM kiMvi0 ? R pRthivyAM devamAtarI' timahIpavacanAt R-pRthvI, tAmeva eti yati kvipi rit-siddhazilA, tatra SaTkAyAnAM madhye kevalapRthvIkAyasyaiva sadbhAvAt / yata uktaM ca* puDhaviAyaNassai bArasakappesu sattapuDhavIsu puDhavI jA siddhasile' tivacanAt / tataH tasyAM rAjate Dapratyaye ridraH / athavA R-pRthivI, tasyA eva bhAve kvipi it-gamana yatra sA rit-siddhazilA prAga yuktyA / zeSaM prAgavat vyAkhyAnam // 40 // zrIsiddhaM varNayitvA tRtIya parameSThinaM zrIsuriM varNayati-- parigrahArambhamagnAstAraye yuH kathaM parAn / svayaMdaridro na paramIzvarI kartumIzvaraH // 41 // vyAkhyA-sU iti varNAt na vidyate yandazabdo yatra saH svayandaH, IdRzo riH-rikAraH, taM dramati-gacchati Dapratyaye svyndridrH| sUriritisiddham / tasya sambo0 he svayandaridra-he sUre ! 'u' ityAmantraNe, tvaM parAn-anyAn-tAraya-nistAraya / tvaM kiMvi0 ? na parigrahArambhamagnAH / parigraho-dhanadhAnyAdiH, Arambha:-kRSivANijyAdiH, tatra magna Aste-tiSThati kvipi parigrahArambhamagnAH, nakArasya niSedhArthatvAt aparigrahArambhamagnA For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsUri - upAdhyAyavarNanam ] ityarthaH / tvaM punaH kiMvi0 ? parAn - bhAvArIn 'mI hiMsAyAM ' mInAti - hinasti kvipi paramIH - arahA jina ityarthaH / sa cAsau IzvaraH - svAmI ca paramIzvaraH - jinezvaraH, sa vidyate'sminniti sa paramIzvarI - jinezvarayuktahRdaya ityarthaH / tvaM punaH kiMvi0 ? kaM sukha, tho-bhItrANaM, samAhAre katha - sukhabhItrANaM kartuM I-zrIH, tayA yukta uH-zaGkaraH sa yuH zrIzaGkara ityarthaH / yathA loke zaGkara Izvara eva gIyate tathA'yamapItyarthaH / i' avyayaH pratyakSe ||41 || zrIsUriM vyAvarNya kramAgataM caturtha parameSThinaM zrIupAdhyAyaM varNayati parigrahArambhamagnAstArayeyuH kathaM parAn / svayaM daridronapa ! ramIzvarIkartumIzvaraH ||12|| C vyAkhyA - dA - dAninaH, IdRzA R - pRthivI, tAM yantigacchanti kvipi rita:- bhUmicAriNaH, rA-narA yasmAt sa daridraH, tasya sambo0 he daridra ! | u:- ukArastasya no- bandho, yatra sa una IdRzaH pakAro yasya nAmni sa unapaH, upa itisiddham, bhImo bhImasenavat upa - upAdhyAyaH, tasya sambo0 he unapa - he upAdhyAya ! tvaM parAn - anyAn / athavA ralayoraikyAt ' palaM mAMsaM palaM mAna palo mUrkha' ityanekArthaM dhvanimaJjarIvacanAt palAn- mUrkhAn, 'IkAroSbjadale vANyA 'miti nAnArtha ratnamAlAvacanAt I - vAg, tasyA IzvarAH - patayaH te IzvarA - vAgIzvarA ityarthaH, avAgIzvarAn IzvarIkatuvAgIzvarIkartuM IzvaraH - prabhurityarthaH / athavA I- vAg, tasyA Izvara:patiH sa IzvaraH - vAkpatirityarthaH / tvaM kiMvi 0 ? 'pala gatA' vityataH 'ikizitavi 'ti ipratyaye gatyarthAnAM jJAnatve ca pali - jJAnaM, tasya For Private And Personal Use Only - Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 [zatArthavivaraNe graho-grahaNaM, athavA palivuddhiH, tasyA graho-grahaNaM dhIguNaH, upalakSaNatvAt dhAraNAhApAhAdayo'pi dhIguNAH, teSAM ArambhaupakramaH, tatra magna-Aste yaH sa parigrahArambhamagnAH / tvaM punaH kiMvi0 ? tA-aSTavidhA gaNisampat , kavisamaye lakSmIsampadorekArthatvAt , tayA rAjate Dapratyaye tAraH / tvaM punaH kiMvi0? erviSNuH tathA I-zrIH, tayA yuktaH u:-zaGkaraH, tayoH kathA-vaktavyatA yatra tat eyukatha-bhAgavatAdizAstraM tat 'ayaJ gatau' zatRpratyaye ayan 'gatyA jJAnArthA' itivacanAt jaannnityrthH| su-atizayena, ayan-vayan , svasamayavat parasamayamapi vettItibhAvaH / citratvAt visargAbhAvaH / tvaM punaH kiMvi0 ? 'ro dhvanA 'vityekAkSaravacanAt ra:-zabdaH, tasya kAraNamapyupacArAt vyAkaraNAdizAstramapi raH, taM 'mAGka mAnazabdayo 'riti mimate-paThanti Dapratyaye ramAH-zabdazAstrAdipAThakAH ziSyA ityarthaH, te vidyante'syeti saH ramI // 42 // zrIupAdhyAyaM vyAvarNya arthatrayeNa zrIsAdhU varNayatiparigrahArambhamagnAstAraye yuH kathaM pa! rAn / sva! yaM daridro naparamI zvarIkartumIzvaraH // 43 // vyAkhyA-su-zobhanA, A-zrIryasmAt saH svaH, tamya sambo0 he sva ! / parigrahA-dArAH, tathA 'Arambho vadhadarpayo' rityanekArthAt ArambhaH-SaDjIvanikAyavadhaH, bhAve ktapratyaye magnaM-majanaM snAnamityarthaH, tadvat asta:-kSiptaH, lakSaNayA tyaktaH, ralayoraikyAt Alayo-gRhaM yena sa parigrahArambhamagnAstAlaya 'i' ityAmantraNe'vyayaH / he pa-he prauDha ! tvaM yuH-zrIpRthivyAH kaM-sukhaM, tho For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsAdhuvarNanama] bhItrANaM, samAhAre kathaM-sukhabhItrANaM 'rAGka dAne' zatari rAn-dadata vartase / tvaM kiM kurvan ? 'no buddhau jJAnabandhayo' ritivacanAt nAjJAnAni, teSu paraM-pradhAnaM zrutajJAnaM, yata uktaM ca-'savvesiM nANANaM suanANaM ceva uttamaM jamhA' itivacanAt tataH sarveSu jJAneSu zrutajJAnameva pradhAnaM, tato naparaM-zrutajJAnaM 'ipha-smaraNe' zatRpratyaye yan-smaran / tvaM puna: kiMvi0? zaM-zakAraM 'vAGka gatigandhayo' ritipAThAt vAti-gacchati Dapratyaye zvaH, IdRzaH rIvarNaH, taM kaigairai zabde' iti kAyati vadati Dapratyaye zvarIkaH, IdRzaH RvarNoM yasya sa zvarIkara 'zrIR' iti siddham / tathA tumiti varNaM mInAti -hinasti kvipi tumIH, IdRzaH tathA iH-ikArastena yuktaH za-zakAraH, taM varNakramAt vAti-gacchati ipratyaye zvaH-SakAra ityarthaH, evaM tumIzvaH, piriti siddhaM, tena rAjate Dapratyaye pUrvapadena saha karmadhAraye zvarIkartumIzvaraH-zrIRSirityarthaH / tvaM punaH kiMvi0 ? paGktirathanyAyAt daridraH-akiJcana ityarthaH / 'I' ityavyayaH pAdapUraNe / 'i' ityAmantraNe // 43 // parigrahArambhamagnAstAraye yuH kathaM pa! rAn / svayaM dari dro ! naparamIzvarI kartumIzvaraH // 44 / / vyAkhyA - 'I' ityAmantraNe'vyayaH / zasayorekyAt svaHsvargasya duH-drumaH, tasya sambo0 sva-dro-he kalpadramatulya ! manovAJchitadAyitvAt , kasyAH ? yuH-zrIpRthivyAH-jagata ityarthaH / I-zrIH, tayA yuktA yA 'R pRthivyAM devamAtarI 'timahIpavacanAta # pRthivI, tayAH yuriti RkArAntatya SaSThyA rUpasiddhiH / he For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe pa-he pavana ! apratibaddhavihAritvAt 'ravi-pavaNasamo jato sAhU' itivacanAt he sAdho ! bhavAn ralayoraikyAt Alaye-gRhe gRhavAse, na Asta-nA'tiSThat / bhavAn kiMvi0 ? ajati-gacchati viharatItiyAvat, na punarekatra sthAne tiSThati sa kvipi ag-sthAne 2 vihaarkRdityrthH| kiM kurvANa ? ityAha-kAnAM-jIvAnAM, iha bahutvanirdezAt sarvajIvAnAM vahanivAyunIrANAM vA, tho-bhItrANaM yasmAt yatra vA sa kathaH-saMyamaH, sarvajIvA'bhayadAnahetutvAt , taM kathaM-saMyama 'rAGka dAne kvacidAdAnepI ti vacanAt zatRpratyaye rAnAdadAnaH svIkurvANa ityrthH| bhavAn punaH kiMvi ? svasmin yAti Dapratyaye svayaM-AtmagaM AtmagatamityarthaH / dAni-kalatrANi, tathA rAyo-dravyANi, samAhAre dari-kalatradravyANi 'paro dUrAnyazreSThazatru' viti vacanAt paraM-dUraM kartu-vidhAtuM IzvaraH-prabhuH / dari kiMvi0 ? parigraho-dhanadhAnyAdibhedAnnavavidhaH, tasya Arambhaupakramo, yasmAt tat parigrahArambhaM / evaM sarvANyetAni vizeSaNAni sAdhAveva sambhavanti, tataH sa sAdhureva sambhavati, na cAnya iti paJcaparameSThivarNanam / / 44 // parigrahArambhamagnAstAra ye yuH kathaM pa! rAn / stra ! yaM daridro'na ! paramIzvarIkartumIzvaraH // 45 // vyAkhyA-bheSu-nakSatreSu, magna Aste-tiSThati kvipi bhamagnAHcandraH, tadvat tA-saumyatvAdinIryasya saH bhamagnAstaH, tasya samvo0 he bhamagnAsta ! he pa-he prauDha ! tathA su-zobhanA, A-lakSmIryasmAt sevakAnAM sa svaH, tasya sambo0 he sva ! / tathA na vidyate A For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsAdhu-brahmavarNanam ] dhanadhAnyAdirUpA zrIryasya saH anaH, tasya sambo0 he ana-he nirgrantha ! bhavAn Izca A-ca ye kAmalakSmyau tathA ralayoraikyAt 'paliH saMstyAya' ityuNAdivacanAt paliH-saMstyAyaH, graho-grahaNaM parakIyavastUnAM AdAnaM, tathA ralayoraikyAta 'AlaH syAdanarthaharitAlayo' rityanekArthAn Ala:-anarthahetuH hiMsAlIkAdiH, samAhAre paligrahAlaM tana 'alI bhUSA-(paryApti ) nivAraNeSu' iti vacanAt parokSAyAM Ala--niSedhayAmAsa / ko'rthaH ? yaH paligrahAla tathA cakArA'dhyAhArAta ye-kAmalakSmyau niSedhayAmAsa ityanvayaH / arthArthaH saMstyAyaniSedhAt anagAra ityarthaH, parakIyagrahaNaniSedhAt tRtIyamahAvratocAraH, AlaniSedhAt prathamadvitIyamahAvratoccAraH, ye ityanena kAmalakSmIniSedhAta turyapaJcamamahAvratocArazcetyevaM paJcAzravaniSedhena mahAvratAGgIkaraNena ca sAdhuguNavarNanena sAdhuvarNanamiti / bhavAn kiM kurvan ? yuH-zrIyuktavRthivyAH, kaM-sukhaM, tho-bhItrANaM, samAhAre kathaMsukhabhItrANaM, 'rAGka dAne' zatari raan-dddityrthH| bhavAn punaH kiM kurvan ? paraM-zreSThaM yattanA yathA syAttathA 'ika gatau' zatari yan -vihrnnityrthH| bhavAn kiMvi0 ? daro-bhayaM vidyate'sminniti darI-bhayavAn cakita ityarthaH, tadvat saMsArabhayacakitatvAt dramatigacchati Dapratyaye daridraH-saMsArabhayacakita ityrthH| bhavAn punaH kiMvi0 1 IzvarI-pArvatI, tasyAH 'kartuH-karmakara' ityuNAdivacanAt kartavaH-karmakarAH atibhaktatvAt sevakAH anyayUthikAH ityarthaH, tAn 'no me kappai ajjapamiiM annautthie' ityAdivacanAta mithyAtvahetutvAt mInAti-nivArayati kvipi IzvarIkartumI: For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 [ zatArthavivaraNe zrAddhajanaH ityarthaH, tasya IzvaraH-svAmI, sa IzvarIkartumIzvaraHzrAddhAnAM gururityarthaH // 45 // itthaM zrIjinamatAnugAmi kiJcit vyAvarNya zivamatamapi kiJcit varNyate / tatra yo devAH brahmA viSNumahezvarazca / tatra prathamaM brahmANaM varNayati parigrahArambhamagnA''stA'ra ye yuH kathaM parAn / svayaM daridronaparamIzvarIkartumIzvaraH // 46 // vyAkhyA-'paribhUmi'rityuNAdivacanAt pariH-pRthvI jagaditiyAvat , tathA grahAH-sUryAdayaH nakSatrANi vA,teSAM ArambhaH-prArambhaH nirmApaNaM yAvat, tatra magnaH-lagnaH, tasya sambo0 he parigrahArambhamagnAsarvapadArthanirmApaNasajjetyarthaH / 'aH kRSNe vinatAsUnA viti mahIpakcanAt a:-garuDaH, tadvat pItatvAt asIdhAto ve kvipi tali astA-dIptiryasya tasya sambo0 he Amta ! / 'i'ityAmantraNe / he ka-he brahman ! tvaM ralayoraikyAt palAn-mUrkhAn 'alI bhUSAparyAptinivAraNeSu' itivacanAt ala-nivAraya niSedhaya / ko'rthaH ? tvaM sarvaM karoSi, paraM ' mUlasya nAstyauSadha miti mUrkhAna mA kuruSvetyarthaH / ' palaM mAsaM palaM mAnaM palo mUrkhaH' iti anekArthadhvanimaJjaryAm / tvaM kiMvi0 ? yA-lakSmIstasyA inAn-svAminaH karotIti Niji kvipi ' nAmnA na' iti nalope ye itisiddham / tvaM kiMvi0 1 yuH ekamUrtistrayo devA brahmA viSNumahezvara' itivacanAta I-sAmayalakSmIH, tayA yukta u:-zaGkaraH, sa yuH / punaH tvaM kivi ? su-jhobhanaH, 'bhavederviSNu rityekAkSaravacanAta erviSNuH, For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 51 zrIviSNuvarNanam] sa ivAcarati zatari svayan 'ekamUrtiH trayo devA brahmA viSNumahezvara' itivacanAt svayam-viSNurivAcarannityarthaH / punaH tvaM kiMvi0 ? daridrAH-niHsvAH, tathA UnAH - kuTumbAdya'paripUrNAH, teSAM madhye paraH-utkRSTaH, sarvathA daridraH sarvathA Unazca taM daridronaparaM naraM IzvarIkartu-adhipatIkartuM IzvaraH-prabhuH, acintyazaktitvAt / kathamityavyayaH sambhave // 46 // brahmANaM vyAvarNya viSNuM varNayati / parigrahArambhamagnA''stA''ra ye yuH kathaM parAna / svayaM daridro na paramIzvarIkartumIzvaraH // 47|| vyAkhyA-'paribhUmi rityuNAdivacanAt pariH-payonidhinimagnA pRthvI, tasyAH grahaH - grahaNaM samudrAt uddharaNamitiyAvat , tasya ya Arambha-udyamaH, tatra magnaH-sajjastasya sambo0 he parigrahArambhamama ! / he a-kRSNa ! / A-samantAt asate-dIpyate gacchati kvipi A IdRzI tA-lakSmIryasya tasya sambo0 he Asta ! bhavAn 'pratipakSaH paro ripu' rityabhidhAnacintAmaNivacanAt parAn-pratipakSAn kaMsAdIn "yo vAtayazasoH puMsI'tivizvalocanaH / ye-yazonimittAt 'karmayoge saptamI tivacanAt , svayaM-AtmanA, ralayoraikyAt 'alI bhUSAparyAptinivAraNeSu' iti parokSe Ala-nivArayAmAsa, kenasukhena, kasyAtmano vA, tho-bhItrANa yathA syAttathA / kathamiti kriyAvizeSaNam / bhavAn kiMvi0 ? para-anya, IzvarIkartu na daridraH, zrIpatitvAt / punaH bhavAn kiMvi0 ? I-zrIH, tasyA IzvaraHpatiH, sandhau kRte IzvaraH / punaH bhavAn kiMvi0? yuH| i-zrIH, tayA For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 [ zatArthavivaraNe yukta: u:- mahezvaraH, 'ekamUrtistrayo devA brahmA viSNurmahezvara ' iti vacanAt ||47| parigrahArambhamagnA''stA''ra yeyuH ka ! thaM parAn / svayaM daridro na ! paramIzvarIkartumIzvaraH ||18|| " vyAkhyA - akante- kuTilaM gacchanti kvipi akaH- kuTilagAmitvAt vairiNaH teSAM naH punarbuddhabandhayo' rityekAkSaravacanAt no-bandho yasmAt saH, tasya sambo0 ama ! | AM- jayazriyaM', aste -Adatte kvipi AH, IdRzaH, 'takArastaskare yuddhe' itisudhAkalazavacanAt taH-saGgrAmo yasya saH, tasya saM 0 he Asta ! | he ka- brahman ! 'ekamUrtitrayodevA' itivacanAt / dAni - kalatrANi, RH - pRthivI, tayoH indraH - svAmI, tasya saM0 he daridra ! | citratvAdanusvArAbhAvaH 'u' ityAmantraNe ' nakAro jinapUjyo riti vizvalocanaH he na-kRSNa ! bhavAn 'tho bhItrANe mahIdhe ' ityekAkSaravacanAt thaM - mahIdhara, prastAvAd govardhanAkhyaM ralayoraikyAta Ala- nivArayAmAsa / bhavAn kiMvi0 ? yA - lakSmIH, tAM, Iyate - sevate kvipi ye:, tathA I-zrIH tathA yukta: u: 'ekamUrtistrayo devA brahmA viSNurmahezvara' iti vacanAt zaGkaro yaH sayuH, tataH karmadhAraye yeyuritisiddham / punaH bhavAn kiMvi0 ? paH - prauDhaH, ramaH - pradyumnaH putro'syAstIti paramI / punaH bhavAn kiMvi0 ? parAn IzvarIkartuM - zrIpatikartuM, IzvaraH prabhuH, svayaMAtmanA / thaM kiMvi0 ? pari - samantAt, ralayoraikyAt glayanti pratyaye pariglA IdRzyaH tathA 'haH zUlini kare nIre 'itivacanAt aNi hA :- hastasambandhinyaH 'hambhAramme go 'rityabhidhAnacintAmaNi For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrImahezvaravarNanam] vacanAta , A-samantAt , rambhA gozabdo yAsAM tAH ArambhAgAvo yasmAt saH taM pariglahArambham / govindena gavAM rakSArtha govarddha'nagiriH nipatannivAritaH iti zaivamate'stItitadvarNanA // 48 // arthadvayena viSNuM vyAvarNya mahezvaraM varNayatiparigrahAramagnAstArayeyuH kathaMparA'n / svayaM daridro na paramIzvarI kartumIzvaraH // 49 // vyAkhyA--astaH-kSiptaH 'A vidhAtari manmatha' iti mahIpavacanAt A-manmatho yena tasya sambo. he astA ! / ra:-kAmaH, tasya yo-yamatulyaH, vidhvaMsakatvAt tasya sambo he raya ! / athavA AraM-arisamUho gajapuSapurAnaGgAdiH, tatra yo-yamaH sa tasya smbo| he Araya! / ke-zirasi 'thaH puMsyUmigirInduSu ' iti nAnArtharatnamAlAvacanAta thaH -induH, tena paraH-prakRSTaH saH kathaMparaH, tasya sambo0 he kathaMpara ! he IzvaraH-mahezvara ! / citratvAt visargAbhAvaH / pari-samantAt , ralayoraikyAt glAyati Dapratyaye pariglaH 'haH zUlini kare' ityekAkSaravacanAta haH-zaGkaro yasmAt saH pariglahaH, IdRzo yaH 'A vidhAtari manmathe' iti mahIpavacanAt AHmanmathaH, tasya ' Arambhastu vadhadarpayo' rityanekArthAt Arambho-darpaH, taM pariglahArambha, paraM-dUraM kartuM svayaM-AtmanA tvaM na daridraH-samartha ityarthaH / tvaM kiMbhUtaH ? akate-kuTilaM gacchati kvipi agakuTilagAmI kathaM na ? vairiNAmapIpsitavarapradAtRtvAt sarala ityarthaH / punaH kiMvi0? iyuH / i:-kAmastatra te lugve 'ti pUrvapadalopAt yuHmRgayuH, santApakatvAt vyAdhatulya ityarthaH / tvaM punaH kiMvi0 ? For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 53 Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe * aH - kRSNaH, sa ivAcarati zatari an ekamUrtiyo devA brahmA viSNurmahezvaraH' iti vacanAt kRSNatulya ityarthaH / tvaM pu0 kiMvi0 1 IzvarI pArvatI tAM Iyate - parastrIgamanaM tyajedityAdau gamanArthAnAM sevanArthatvAt sevate kvipi IzvarIH / citratvAdvisargAbhAvaH || 49|| parigrahArambhabhagnAstArayeyuH kathaM parA'na / svayaM daridro naparamIzvarIkartumIzvaraH // 50 // vyAkhyA - I - zrIH, tayA yuktaH u:- zaGkaraH sa yu: - zrIzaGkaraH / Izvarasya bhAryA IzvarI - gaurI, tasyAM bhavaH kapratyaye sa IzvarIkaH, sa cAsau Rtu: strIdharmazca sa IzvarIkartuH taM IzvarIkartuM - gaurIsatkaM strIdharmaM, ralayoraikyAt Ala-vibhUSayAmAsa, arthAt suratAdikriyayA / RtuM kiMbhUtaM ? pari - samantAt, glAyati ipratyaye ralayoraikye parigla IdRzaH hasya - zaGkarasya, Arambho -darpo yasmAt saH, taM pariglahArambham / yaH punaH kiMvi 01 daridraH - niHsvaH, daridrakuTumba - kAntargatatvAt yataH - halamanuvalasyaiko'naDvAn harasya na lAGgalaM, kramaparimitAbhUmirjiSNornagorna ca lAGgalam / prabhavati nAdyApyeSAM kRSidvitIyagavaM vinA, jagati sakale neharA dRSTaM daridrakuTumbaka ||12|| miti / Rtu kiMvi0 ? ' nakAro jinapUjyayo 'ritivizvalocanataH naH- pUjyaH, tasya madhye paraH - prakRSTaH agarhaNIyaH ityarthaH taM paraM / Rtu punaH kiMvi0 ? svasya yA - tanayarUpA lakSmIryasmAt taM svayam / tvaM kiMbhUtaH ? akante - kuTilaM gacchanti kvipi akaH- kuTilagAmitvAta vairiNaH teSAM naH punarbandhabuddhayo' rityekAkSaravacanAt naH-bandhaH, tadarthaM aH - kRSNaH, taM svanati - tvaM vairibandhaM kuru ityAdirUpaM vadati For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpArvatI-lakSmIvarNanam ] kvipi agnAstA / punaH tvaM kiMvi0 ? ' yA tu yAtari khaTvAGge yAne lakSamyA mityekAkSaravacanAt yA-lakSmIH, tasyAH ina-svAminaM karoti Niji kvipi ye iti jAtaM / tvaM punaH kiMvi0? paraH-zreSThaH / yuH punaH kiMvi0 ? an-kRSNa ivAcaran parazcAsau aMzca parAn / punaH kiMvi0? i:-kAmaH tadarthaM IzvarI-gaurI yasya sa IzvaraH // 20 // arthadvayena mahezvaraM vyAvarNya tatpriyAM pArvatI varNayati parigrahArambhamagnAstAraye ! yuH kathaM parA''n / svayaM daridro na paramIzvarI kartumIzvaraH // 51 // vyAkhyA-ralayoraikyAt bhImo bhImasenavat tAla:-manastAla:pArvatIsiMhaH, tena yAti-gacchati Dapratyaye tAlayA-siMhayAnA, tatsambo0 he tAlaye ! he Izvari-he pArvati ! tvaM 'aH ziva' iti vizvazambhuvacanAn An-zivAn , ralayoraikyAt pala-parastrIgamanaM tyajedi ' tyAdau gamanArthAnAM sevanArthatvAt bhajetyarthaH, karmaNi bahuvacanaM pUjyatvAt / tvaM kiMvi0 ? kaM-sukhaM, tho-bhItrANaM, samAhAre kathaM-sukhabhItrANaM, tathA cakArAdhyAhArAt sva-dhanaM, yA-lakSmIzca samAhAre svayaM-dhanaM lakSmI ca kartu-nirmAtu tvaM IzvaraH-mahezvaratulyetyarthaH / tvaM kiMvi0? parigrahAH-dArAH, teSAM ArambhaH-darpaH, tasmin magnA-nimagnA asate-gacchati Aste vA kvipi sA parigrahArambhamagnAH / tvaM punaH kiMvi0 ? i:-kAmaH, I-zrIrvA tadarthaM u:-zaGkaro yasyAH sA yuH / tvaM punaH kiMvi0 ? na daridrA-nakArasya niSedhArthatvAna adariMdretyarthaH / 'u' ityaamntrnne'vyyH| 'i' itipAdapUraNe / For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe 'svarAH sambodhana-bhartsanAnukampA-pUraNa-niSedheSu' iti gaNapATha vivaraNoktatvAt / svayaM kathaM ca kiMvi0 ? paraM-prakRSTamityarthaH / / 5 / / harapriyAM vyAvarNya haripriyAM varNayatiparigrahArambhamannAstA''raye yuH kathaM parA''n / svayaM daridro na paramIzvarIkartumIzvaraH / / 52 / / vyAkhyA-I-lakSmIH, An-kRSNAn, Ara-prApa, karmaNi pUjyatvAt bahutvam / I kiMvi0 ? parigraho-dhanadhAnyAdiH, ArambhaH -kRSivANijyAdiH, tatra bhAve ktapratyaye magnaM-majjanaM, yasyAH sakAzAt sA parigrahArambhamagnA| I punaH kiMvi0 ? a:-kRSNaH, tasmAt tadvat vA asIdhAtoH dIptyarthasya kvipi tathA tali ca astAdIptiryasyAH sA astaa| I punaH kiMvi0? parA zreSThA, cakArAdhyAhArAt punaH yA I-lakSmIH , paraM-anyaM, IzvarIkatunAyakIkartuM svayaM-AtmanA, daridrA na bhavati-nirdhanA na syAt / paraM kiMvi0 ? kAnAM-jIvAnAM tho-bhItrANaM, yasmAt saH kathaH, taM kathaM / yattadonityasaMbandhAta tasyAH I-zroH, tayA yuktaH 'ukAraH kSatriye netre haramaulau hare harA' viti nAnArtharatnamAlAvacanAt u:-kRSNaH, saH yu:-zrIkRSNaH IzvaraH patirvartate / 'u' ityAmantraNe'vyayaH // 52 // parigrahArambhamagnAstA''raye ! yuH kathaM parAn / svayaM daridro na paramIzvarI kartumIzvaraH // 53 // vyAkhyA--yA tA-lakSmIH, parAn-anyAn parigraho-dArAH dhanadhAnyAdirvA, tathA Arambho-vadhaH kRSyAdirvA, tatra magnAH, For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 57 zrIsarasvatI-jJAnavarNanam ] tAn parigrahArambhamagnAn kartu-vidhAtuM, Ara-AgatA, citratvAdanusvArAbhAvaH / 'i' ityavyayaH pAdapUraNe / tA kiMvi0 ? i:kAmaH, tadartha u:-kRSNo, yasyAH sA yuH / tA punaH kiMvi0 ? IzrIH, tasyA IzvaraH-patiH, sa IzvaraH-zrIpatirityarthaH, tasya bhAryA IzvarI-zrIpatipatnItyarthaH / yattadonityasambandhAt tasyA iishvrHptiH,| para kevala', svayaM daridraH kathaM na syAt 1 api tu syAdevetyarthaH / parigrahArambhaparaiH yA zrIH prApyate, tayA prAyaH pApameva jAyate, tatastasyAH patiH daridro bhavatIti bhAvArthaH // 53 // lakSmI varNayitvA sarasvatI varNayatiparigrahArambhamagnAstA'ra ye ! yuH kathaM parAn / svayaM daridro na paramIzvarIkartumIzvaraH // 54 // vyAkhyA-'yo vedhasi yama' itivacanAt yo-brahmA, tasyA'patyaM 'ata iJi'ti ipratyaye yiH-sarasvatI, tasya sambo0 he ye-he sarasvati ! tvaM I-zrIH, tayA yuktA R-pRthivI, tasyA yuH-zrIpRthivyAH ' palaM mAMsaM palaM mAnaM palo mUrkha' ityanekArthadhvanimaJjarIvacanAt ralayorakyAca palAn-mUrkhAn, ala nivArayetyarthaH / tvaM kiMvi0 ? parigrahAH-dArAsteSu asate-dIpyate kvipi parigrahAH, R-pRthivI, tasyAM aM-parabrahma, tathA bhaH prabhAvaH, tatra magnA yA sA rambhamannA Asate-Agacchati kvipi AH-AgacchatItyarthaH / IdRzI tA-lakSmIyasyAH sA AstA / sarasvatIprasAdAt padmApyAgacchatItyarthaH / tvaM punaH kiMvi0 ? svasmin yAtIti Dapratyaye svayaH, taM svayaM-AtmagaM svAzritamitiyAvat, ralayoraikyAt pala-mUrkha, 'IkAro'bja For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 [zatArthavivaraNe dale lakSmyAM vANyA miti nAnAtharatnamAlAvacanAt I-bAga, tasyA IzvaraH patiH, sa IzvaraH-vAgIzvaraH ityarthaH / IzvarIkatu-vAgIzvarIkatuM IzvaraH prAgvat / vAgIzvaraH bRhsptitulyetyrthH| 'u' ityAmantraNe / he ye ! tvaM punaH daridrA na bhavasItyarthaH / lakSmIstu dIyamAnA daridrA bhavatItyarthaH / 'dRzyate tvakSayaH kozaH sAkSAd brAhamyA: na tu zriyaH' itivacanAd na daridrA bhavasItyarthaH / kathamityavyayaH sambhave // 54 // sarasvatI varNayitvA tajjanyaM jJAnaM varNayatiparigrahArambhamanAstAraye yuH kathaM parAn / svayaM daridro ! na ! paramIzvarI kartumIzvaraH / / 55 / / vyAkhyA-'no buddhau jJAnabandhayo' riti sudhAkalazavacanAta no-jJAnaM, tasya sambo0 he na-he jJAna ! tAH-taskarAH muktisukhadhanA'pahArakatvAt kaSAyAdayaH, teSAM ariH-pratipakSaH vinAzakatvAt , tasya samvo0 tAre ! e ai he haivdaamntrnne| dAni-striyaH, tathA 'R pRthivyA 'mitimahIpavacanAt R-bhUH, tAM yanti-gacchanti kvipi ritaH - bhUspRktayA manuSyAH, teSAM ruH - sUrya: ' tRtIya locana jJAnaM dvitIyo hi divAkara' itivacanAt sUryatulyaH, tasya sambo0 he daridro ! tvaM parigrahArambhamagnAn parAna-utkRSTAn , kartu-nirmAtuM Izvaro'si-prabhurasItyarthaH / citratvAdanusvArAbhAvaH / tvaM kiMvi0 ? ' I bhuvi zriyAmiti mahIpavacanAt I-pRthivI tasyA u:-netra 'tRtIyaM locanaM jJAna mitivacanAt netratulya ityarthaH / sa yuH / tvaM kiM kurvan ? para-anya, su-atizayena, ayan gatya For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIkAmavarganama] rthAnAM jJAnArthatvAt vidan parA'bhiprAya jaannityrthH| tvaM punaH kiMvi0 ? 'rIbhraMma ' ityekAkSaravacanAt rI:-bhrAntiH na rIH arIH, su-zobhanaH, arIH- nizcayaH, taM Iyate-gatyarthAnAM jJAnArthatvAt jAnAti kvipi zvarIH 'vijA nicchayasArA' itivacanAt sunizcayajJAtetyarthaH / citratvAdvisargAbhAvaH / 'I' pAdapUraNe'vyayaH / svayamAtmanetyarthaH // 15 // jJAnaM varNayitvA kAmaM varNayati parigrahArambhamanAstAraye yuH kathaM parAna / svayaM daridro na paramIzvarI kartumIzvaraH // 56 / / vyAkhyA-i-kAmaH, tasya sambo he e-he kAma ! tvaM parAn -anyAn , parigrahAH-dArAH, teSAM Arambha-upakramaH, tatra magnAnimagnAH, tAn-parigrahArambhamagnAna-dAropakramanimagnAn kartuM kayaM na Izvaro'si ? kAkvA Izvaro'sItyarthaH, svayamAtmanA / citrtvaadnusvaaraabhaavH| tvaM kiMvi0 ? tA-zrIH, tasyAM 'ruhaM janmanI' tivacanAt rUDho - jAtaH Dapratyaye tAraH-zrInandana ityarthaH / tvaM kiMvi0 ? I- zrIH svajananI, tadvat mAnyatayA u:-kRSNo, yasya sa yuH / tasya lakSmIvat kRSNo'pi mAnya ityarthaH / tvaM punaH kiMvi0 ? paraH-pratipakSaH, tathA 'mImza hiMsAyA'miti kvipi mI:-hiMsakaH, IdRzaH Izvaro-mahAdevo vidyate yasyeti sa inpratyaye prmiishvrii| tvaM punaH kiMvi0 ? dAni-kalatrANi, R-bhUH, tAM yanti gacchanti kvipi rito-manuSyAH teSAM rA-dIptiryasmAt sa daridraH / / 56 / / For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe parigrahArambhamanAstAraye yuH kathaM parAn / svayaM daridro na paramIzvarIkartumIzvaraH // 57 / / vyAkhyA-'IzvaraH svAmini zive manmatha' ityanekArthAt IzvaraH -kAmaH, parigraho:-dArAH, teSAM Arambhastu vadhadarpayorityanekArthAt Arambho-darpaH tatra magnA asate dIpyate vipi ArambhamagnAH, IdRzI tArA-kanInikA, tayA parigrahArambhamagnAstArayA-strINAM garvAzritadRSTyA, I pratyakSe, parAn-anyAn, ralayorekyAt palAn mUrkhAn vA, IzvaraH-kAmo, vidyate yeSu te IzvariNaH-kAminaH ityarthaH, IzvarIkartu-akAminaH kAminaH kartuM svayaM daridro-niHsvo lakSaNayA kSINo na bhvti| paraM kevalamityarthaH / IzvaraH kiMvi0 ? I-lakSmIH, tasyA -- ukAraH kSatriye netre' iti nAnArtharatnamAlAtaH u:-netratulyaH, putratvAt yaH sa yuH / kathamiti smbhve'vyyH||57|| parigrahArambhamagnAstAraye yuH kathaM parAn / svayaM daridro naparamIzvarIkartumIzvaraH // 58 // vyAkhyA-tA-zrIH, tasyAM ralayorekyAt layo-dhyAnavizeSo, yasya saH tasya sambo0 he tAlaya ! 'raH smara' itivacanAt raH-kAmaH, tasya sambovhe ra-he kAma ! tvaM Un-zaGkarAn , 'I' niSedhArthe'vyayaH, pala gatau ca / tataH I pala-mA gacchetyarthaH, karmaNi bahutvaM ekAdazarudragrahaNaparaM, tata ekAdaza rudrAna'pi mA gacchetyarthaH / rudro hi tava pratipakSaH / tatastatra gate na kazcid guNo bhaviSyatIti mA gacchetyuktamiti / Un kiMvi0? pari-sAmastyena, For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIhIravijayasUrIndra-vijayasenasUrIndravarNanam ] 61 graho yaH 'kAmaggaho durappA' iti vacanAt saH parigrahaH, IdRzaH yaH 'A vidhAtari manmatha' iti mahIpavacanAta A-kAmaH, tasya 'Arambhastu vadhadarpayo' riti Arambho-vadhaH, tatra magnA-AsaktAH tAn parigrahArambhamagnAn / citratvAdanusvArAbhAvaH / Un punaH kiMvi0? An-'ekamUrtistrayo devA' itivacanAt kRSNAnityarthaH / tvaM kiMvi0 yuH / vyAkhyA tu prAgvat / tvaM kiMvi0? daM-kalatraM, tadeva 'R pRthivyA miti mahIpavacanAt R-bhUmiH sthAnakamityarthaH, tAM eti-gacchati kvipi darit-strIsthAnakayAyItyarthaH / aparaM adhunArthe vizvakoSe'sti / kathamiti sambhave'vyayaH / 'svarAH sambodhanabhartsanAnukampApUraNaniSedheSviti gaNapoThavivaraNe // 58 / / arthatrayeNa kAmaM vyAvarNya tajjetAraM zrIhIravijayasUrIndraM varNayati parigrahArambhamagnAstA raye'yuH ka ! thaM pa! rAn / sva ! yaM daridronaparamIzvarIkartumIzvaraH / / 59 / / vyAkhyA-ralayoraikyAt ' pala gatau' ityasya ' iki stivi' ti ipratyaye palibhramiH bhavabhramaNamiti yAvat, glAyati-hasvIkaroti Dapratyaye paliglaH / tathA A-AkArastaM asate-gacchati svarakramAt yaH kvipi AH-ikAra ityarthaH, ha iti varNe asau ikAro yasya sa haaH| atra ikArasya hrasvatvaM hrasvekArasya dIrghatAkaraNArtha, tena hA ityasya hI iti siddhaM, IdRzo rakAro yasya nAmni saH hAraH-hIra ityarthaH, bhImo bhImasenavat hIraH-hIravijayasUrIndraH, paliglazcAsau hArazca paliglahAraH taM paliglahAraM-bhavabhramaNahara hIravijayasUrIndra', ahaM raye-' parastrIgamanaM tyajedi'tyAdau gamanA For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe rthAnAM sevanArthatvAt seve ityarthaH / he sva-he AtmIya ! he pa-he prauDha ! he ka-mitra ! yaM sUrIndra ahaM 'rAGka AdAnepI'ti vacanAt zatRpratyaye rAn-gRhaNan aGgIkurvan , I-zrIH, tayA yuktA R-bhUmiH, tasyAH yuH-zrIbhUmeH, Izvaro-nAtho bhavAmi 'yatra nAnyakriyApadaM tatrAsti bhavatIti kriyApadaM prayoktavya miti| yaM kiMvi0? daridrA-niHsvAH tathA UnA:-kuTumbAdyaparipUrNAH, IdRzAH parA:-pratipakSAH yasya saH daridronaparaH taM daridronaparam / yaM punaH kiMvi0? IzvaraH svAmini zive manmatha' itivacanAt IzvaraH-kAmo'syAstIti IzvarI-kAmI, tathA i:-kAmaH, tau 'kartuH karmakara' ityuNAdivacanAt kartR-karmakarau yasya saH taM IzvarIkartuM / yaM kiMvi0 ? thaM-bhItrANamityarthaH / ahaM kiMvi0 ? bhaH-prabhAvaH, tatra magnaH saH bhamagnaH-prabhAvayukta ityarthaH, astaM-maraNaM, asyati-kSipati kvipi astAH-mRtyubhayarahita ityarthaH, bhamagnazcAsau astAzca bhmgnaastaaH| ahaM punaH kiMvi0 ? e:-viSNustadvat mithyAtvahetutvAt heyatayA u:-zaGkaro yasya saH ayuH / / 59 / / tatpaTTapUrvAdriprabhAkaraM zrIvijayasenasUrIndra varNayati / parigra! hArambha ! magnAstAraye yuH kathaM pa! rAn / svayaM daridrona ! paramIzvarIkartumIzvaraH // 60 // vyAkhyA-'paribhUmiri'tyuNAdivacanAt pari-bhUmiM gRhNAti-durgati kUpe patantI samuddharatIti Dapratyaye parigraH, tasya saM0 he parigrajagaduddhAraka ! bhAtIti Dapratyaye bhaH-rAjamAnaH, tasya saM0 he bhahe rAjamAna ! araM-atyartha / kva ? magnaM bhAve ktapratyaye majjanaM, For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI akabaranRpavarNanam ] 63 , snAnaM tadvat astaH- kSiptaH tyakta ityarthaH, ralayArekyAta Alayo gRhaM yena saH magnAstAlayaH / ataH tyaktamajjanatvAt tyaktatvAt anagAra ityarthaH tasmin mamAstAlaye jAterai kyAt anagAreSvityarthaH / he ka - mitra ! kasyAH ? yu: - zrIbhUmeH, I zrIH, tathA yuktA 'R pRthivyAM devamAtarI'ti mahIpavacanAt RrbhUmiH, tasyAH, SaSThyAM yuriti siddham / he pa- he prauDha ! saMsakAraM avati - rakSati kvipi sUH, IdRzo yaH ekAraH, tasmAt akAreNa yukto nakAro yasya nAmni saH svayan sena ityarthaH, bhAmA satyabhAmAvata sena :- vijayasena ityarthaH, tasya saM0 he svayan- he vijayasena ! daritAn cakitAn karoti Niji raft darita, IdRzo yo raH- smaraH tena Uno-hIno yaH saH daridronaH, tasya saM0 daridrona - bhayakRtsmararahita ! tvaM I: - zrIH kartuM IzvaraH - prabhurityarthaH / kva ? zasayoraikyAt svaH - bhavAntare ityarthaH / I ityatra citratvAdvisargAbhAvaH / tvaM kiM kurvan ? 'tho bhavedbhayarakSaNe bhUdhare ca tathA bhAre ' iti sudhAkalazavacanAt tha - bhAra', 'rAGka dAne kvacidAdAne pI'ti vacanAt zatari rAn - AdadAnaH bibhradityarthaH kiMvi0 ( hariH ) candra itivacanAt hare: - candrasya - candragacchasyAyaM - hAraH, taM hAra - candragacchasambandhinamityarthaH / tha punaH kiMvi0 ? para - prazastaM, na tu aindhanAdibhAravadprazastam / 'I' ityavyayaH sambo0 / svayamityatra ' yamA yape'sye 'ti sUtreNa svayan inisiddham ||60 || zrIhIravijayasUrIndra vyAvarNya tatpratipattikara zrIakabaranRpaM varNayati - For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe parigrahArambhamagnAstA''ra ye yuH kathaM parAn / svayaM daridro na paramIzvarI kartumIzvaraH // 61|| vyAkhyA- ak zabdasya no-bandhastatra astaH-kSiptaH, akAro yasya nAmni saH agnAstAH 'akaH' iti siddhaM, bhImo bhImasenavat akaH-akabaraH, tasya sambo0 he agnAstA-he akabara ! bhavAn yuH| I-zrIH, tayA yuktA 'R pRthivyA' mitivacanAt RbhUmiH, tasyAH yuH-zrIbhUmeH parAn-pratipakSAn , svayamAtmanetyarthaH, 'alI bhUSAparyAptinivAraNe' Sviti parokSAyAM ralayorai kyAt AlanivArayAmAsa 'yo vAta-yazasoH puMsI'ti vizvalocanataH yeyazonimittaM, 'nimittAt karmayoge sptmii'| bhavAn kiMvi0 ? parigrahAH-pareSAM dArAH, 'Arambhastu vadhadarpayo'riti ArambhaHjIvAnAM vadhaH, samAhAre parigrahArambhaM 'paro dUrAnyazreSThazatru'Sviti paraM-dUraM, kartu-vidhAtuM, IzvaraH-prabhurityarthaH / bhavAn kiMvi0 ? na daridraH- nakArasya niSedhArthatvAt adaridra ityarthaH / bhavAn punaH kiMvi0 ? i-zrIH, tathA 'IzvaraH svAmini zive manmatha' iti IzvaraH-kAmaH, I ca Izvarazca Izvarau-arthakAmau tau vidyate yasyeti sa IzvarI-arthakAmavAnityarthaH / kena-sukhena, tho-bhItrANaM yathA syAttathA / kathamiti kriyAvizeSaNam // 61 / / zrIakabaranRpaM vyAvarNya sAdhAraNanRpaM varNayatiparigrahArambhamagnAstAraye yuH kathaM parAna / svayaM daridro na paramIzvarI kartumIzvaraH // 62 // For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI sAdhAraNanRpavarNanam ] 65 vyAkhyA- ' tA mahIlakSmyo ' rityanekArthAt tA-mahI, tayA rAjate Dapratyaye tAraH - nRpaH, 'paribhUmi 'rityuNAdivacanAt paribhUmiH, tasyAH tasyAH graho - grahaNaM, tasya Arambha-udyamastaM pariprahArambhaM, tathA yu: - zrIbhUmeH kaM sukhaM, tho-bhItrANaM, samAhAre kathaM - sukhabhItrANaM para-prakRSTa, kartuM IzvaraH - prabhuH / tathA parAn - anyAn, su-atizayena, ayan - gatyarthAnAM jJAnArthatvAt svayanupalakSayan IdRzo nRpaH daridro na bhavati / cakArAdhyAhArAt IzvarIbhavati / I-zrIzva IzvaraH - kAmazca Izvarau tau vidye yasmin IzvarI / nRpo hi ' zaThadamana mazaThapAlana' mityAdicihnadharaH arthakAmavAn bhavatItyarthaH / tAraH kiMvi0 ? agante- kuTilaM gacchanti kvipi agaH - kuTilagatayo duSTA ityarthaH teSAM no - bandhaH, tena asate - dIpyate kvipi agnAH- duSTabandhena dIptimAn bhavatItyarthaH / 'e' itipAdapUraNe'vyayaH ||62 || I parigrahArambhamagnAstA raye yuH kathaM parAna / svayaM daridro na paramIzvarIkartumIzvaraH ||63 || vyAkhyA- 'Irbhuvi zriyA'miti mahIpavacanAt I-bhUmiH, tasyA IzvaraH patiH, sa IzvaraH - bhUmIzvaraH parAn - anyAn, para-prakRSTaM yathA syAttathA, IzvarIkartuM - bhUmIzvarIkartuM na daridraH, nakArasya niSedhArthatvAnna daridraH adaridraH / athavA ' raH tIkSNe vaizvAnare nara ' itivacanAt ro-martyaH, nakArasya niSedhArthatvAt na ra:- amartyaH ityarthaH / IzvaraH kiMvi0 ? ' paribhUmi' rityuNAdivacanAt paribhUmiH, For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe tathA -- graho grahaNanirbandhAnugraheSu raNodyame' ityanekArthAt grahoraNAMdyamaH, tatra magnaH Aste - tiSThati kvipi parigrahArambhamagnAH / IzvaraH punaH kiMvi0? tAH-taskarAH, tAn asyatikSipati kvipi tAH-taskaravinAzaka ityarthaH / IzvaraH punaH kivi0? ' rA-dIpti 'rityuNAdivacanAd rA-tejaH, tayA rayA-tejasA 'Tozvi gativRddhayo 'riti zatari svayan-zasayoraikyAt pravarddhamAna ityarthaH / IzvaraH punaH kiMvi0 ? do-dAtA cAsau rit-manuSyazca darit / idaM vizeSaNaM amartyapakSe sambhavati, natu daridrapakSe / kathamiti sambhave'vyayaH / 'I' iti pratyakSe'vyayaH / IzvaraH punaH kiMvi0? ' (vi zriyAmiti mahIpavacanAt I-bhUmiH, tasyAH 'ukAraH kSatriye netra' iti nAnArtharatnamAlAvacanAt u:-netratulyaH , sa yuH // 63 // arthadvayena rAjAnaM varNayitvA pravarddhamAnaM puruSaM varNayatiparigrahArambhamagnAstAra ! yeyuH ka ! thaM pa!rAn / svayaM daridro na paramIzvarI kartumIzvaraH / / 64 / / vyAkhyA-tA-lakSmIH, tayA rAjate Dapratyaye tAraH, tasya sambo0-he tAra-he zrIvirAjita ! he ka-he mitra ! he pa-he. prauDha ! / A iti khede'vyayaH / nA-pumAn , I-zrIH, tayA yA-lakSmyA 'Tozci gativRddhyo 'riti zatari zasayoraikyAt svayana-pravarddhamAnaH, parigrahAH-dArAH, teSAM ArambhaH-upakramaH, taM parigrahArambhaM paraM-anya svayaM-AtmanA kartu-vidhAtuM IzvaraH-prabhuH syAd / nA kiMvi0? akatekuTilaM gacchati kvipi aga-kuTilagatirityarthaH / AH iti For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 67 zrIpravarddhamAnapuruSagrahavarNanam ] khede'vyayaH / nA puna: kiM kurvan ? ArambharUpaM thaM-bhAra', 'rAGka AdAne'pI tivacanAt zatari raan-aaddaanH| nA punaH kiMvi0 ? yuH-bhImo bhImasenavat ahaMyuH-ahaGkRta ityrthH| nA punaH kiMvi0 ? na daridraH-nakArasya niSedhArthatvAt adaridro-dhanavAnityarthaH / nA punaH kiMvi0 ? 'IzvaraH svAmini zive manmatha' ityanekArthavacanAt Izvara:-kAmaH, so'syAstIti IzvarI-kAmI kAmavAnityarthaH / ko'rthaH ? zriyA pravarddhamAnaH puruSaH prAyaH agakuTilagatiH syAt ahaGkRtazca anyAM striyaM kurute ca ityAdi pUrvoktavizeSaNazca syAt / yaduktaM ca-'pravarddhamAnaH puruSastrayANAmupaghAtakaH / pUrvopArjitamitrANAM kalatrANAM ca vezmanA'miti // 64 / / pravarddhamAnapuruSaM byAvarNya atha navagrahAn varNayatiparigrahArambhamagnAstAraye yuH kathaM parA'n / svayaM daridro na paramIzvarIkartumIzvaraH // 65 / / vyAkhyA-upasargavRttau parirityavyayaH pUjAyAM vartate / tataH pari-zobhano, grahaH-parigrahaH, tasya sambo0 he parigraha-he zubhagraha ! bheSu-rAziSu magna Aste yaH sa kipi bhmgnaaH| tArA-nirmalA, I-zrIH, tayA tArayA-nirmalazriyA he para-he zreSTha ! tvaM paraM-anyaM, IzvarIkartuM IzvaraH-prabhurasi, svayamAtmanA / tvaM kiMvi0 ? na daridraH'cattAri duggayA pannattA' itivacanAt deveSvapi durgatAH santItyataH tvaM adurgataH ityarthaH / tvaM punaH kiMvi0 ? a:-kRSNaH, sa ivAcarati zatari an-kRSNatulya ityarthaH / yathA hi loke kRSNaH sarvaM karoti tathA tvamapIti tadupamA / tvaM punaH kiMvi0 ? I-zrIH, tayA yukta For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 68 [ zatArthavivaraNe u:- zaGkaraH, sa yuH zrIzaGkaratulya ityarthaH / yathA loke zaGkaro'pi sarvaM karoti tathA tvamapIti tadupamA / 'i' iti sambodhane'vyayaH / kathamiti sambhave'vyayaH // 65 // Acharya Shri Kailassagarsuri Gyanmandir grahaM varNayitvA grahAyaNIM vAsaramaNiM varNayatiparigrahArambha ! magnAstAraye yuH ka ! thaM pa! rAn / svayaM daridronaparamIzvarI kartumIzvaraH ||66 || / vyAkhyA-pari-samantAt caturdikSu, graheSu candrAdiSu, araM- atyartha bhA-prabhA yasya sa pariprahArambhaH, tasya sambo0 he parigrahArambha ! bhAve ktapratyaye magnaM-majjanaM snAnamityarthaH, tasya asate- dIpyate kvipi AH, tadbhAvaH astA - dIptiryasmAt sa magnAstaH, tasya sambo0 he manAta he snAnazuddhikAraka ! | sUryodaya evaM snAnasyApi - zuddhatvApattiH, na tu rAtrau / yaduktaM ca- 'naivAhUtirna ca snAnaM, na zrAddhaM devatArcanaM / dAnaM vA vihitaM rAtrau bhojanaM tu vizeSata' // 1 // iti / A - samantAt, 'rA dIptirityuNAdivacanAt rA-prabhA, tayA ArayA AdIptyA he pa- he prauDha ! | 'kaH sUryamitre' tyAdivacanAt he ka- he sUrya ! bhavAn daro-bhayaM vidyate yeSAM te dariNaH - bhayayuktAH, zAye naNayaure kyAt droNAH- kAkAH teSAM paraH- zatruH sa daridroNaparaH-dhUka ityarthaH taM daridroNaparaM ghUkam / na vidyate yA zrIryasya saH ayaH - niHzrIka ityarthaH, su-atizayena, ayaH svayaH taM svayaM sarvathA niHzrIkaM kartuM vidhAtuM, zu- paramaH, ariH- zatruH, tadvat Iyate - gacchati kvipi saH varI:- utkRSTazatrutulyo vartate / citratvAdvisargAbhAvaH / ko'tha : ? dhUkaM niHzrIkaM kartuM he sUrya ! bhavAn paramazatrutulyo 'stI - For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI divAkara - nizAkaravarNanam ] 69 tyarthaH : / 'I' ityavyayaH pAdapUraNe / bhavAn kiMvi0 ? yuH / I-zrIH tayA yuktaH ' ukAraH kSatriye netra ' iti nAnArtha ratnamAlAvacanAt uH - kSatriyaH, sa yuH / sUryasya kSatriyatvaM jyotiHzAstre proktaM, yathA - 'viprau zukragurU kSatraM kujAka zUdra induja ' iti / bhavAn kiM kurvan ? thaM- bhItrANaM taskarAdiduSTasattvarakSaNarUpaM, ' rAGka dAne', zatari rAna - dadadityarthaH / sUryodaye caurAdayo na prabhavantItyarthaH / bhavAn punaH kiMvi ? 'Irbhuvi zriyA 'miti mahIpavacanAt I-avaniH, tasyA IzvaraH - IzaH, sa IzvaraH - avanIza ityarthaH / ( avanIzo dinamaNiH tapasvI rohiNIpriya ' iti vacanAt sUryo'vanIza ityarthaH / 'i' iti sambodhane 'vyayaH || 66 || parigrahArambhamagnAstArayeyuH kathaM pa ! rAn / / svayaM dra ! ridro ! na ! paramIzvarIkartumIzvaraH || 67 | 6 vyAkhyA--'i' ityAmantraNe'vyayaH / he pa- he prauDha ! he dahe varadAyaka ! 'nakAro jinapUjyayo ritivizvalocanataH he na he pUjya ! ruH sUrye rakSaNa' iti sudhAkalazavacanAt ruH - sUryaH, tasya sambo0 he ro - he sUrya ! | bhavAn pari - samantAt ye grahAH - candrAdayaH, teSAM 'Arambhastu vadhadarpayo' rityanekArthAt ArambhaH - darpaH, taM parigrahArambhaMsamastagrahagarvaM, rayA - dIptyA, paraM - dUra kartuM IzvaraH - prabhuH vartate / bhavAn kiM kurvan ? kaH - prakAzaH, tasya yaH thaH - parvataH, taM katha - udayagiriM 'rAGka kvacidAdAnepI 'tivacanAt zatari rAn - AdadAnaH AzrayannityarthaH / bhavAn kiMvi0 ? akaM duHkhaM karoti Niji kipi ag - ' bhaumamandArkabhogIndrAH prakRtyA duHkhadA nRNAmiti vacanAd For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70 [ zatArthavivaraNe duHkhakRdityarthaH / bhavAn punaH kiMvi0 ? nA 'jIvamaGgalamArtaNDAnuzanti puruSAn budhAH' itivacanAt nA-puruSa ityrthH| bhavAn punaH kiMvi0 ? astaM-astAdi, asate - gacchati kvipi astAH / bhavAn punaH kiMvi0 ? ' Irbhuvi zriyA miti I - bhUmiH - jagaditiyAvat , tasyAH * ukAraH kSatriye netra' itivacanAt u:- netratulya ityarthaH / sa yuH- jgcckssurityrthH| 'R pRthivyAM devamAtarI'tivacanAt R-bhUH tasyAM eti-calati kvipi rit-paribhramaNazIlaH calajyotizcakrAntarvartItyarthaH / 'zurnizAkara' ityekAkSaravacanAt zuHcandraH, tasya 'rIbhrama' itivacanAt na vidyate rIbhraMmo yatra sA arI- bhrAntirahitA, IdRzI I - zrIH tejorUpA yasmAt sa zvarIH / candro hi svIye tejasi kSINe sUryAttejo gRhNAtIti bhAvArthaH / citrtvaadvisrgaabhaavH| 'I' itipaadpuurnne'vyyH| svayamAtmanA // 65 // arthadvayena divAkara vyAvarNya nizAkaraM varNayati - parigrahArambhamagnAstA rayeyuH kathaM parAn / svayaM daridro na paramIzvarI kartumIzvaraH // 68 / / vyAkhyA -I-zrIH, tayA yuktaH 'zurnizAkara' ityekAkSaravacanAt zuH-nizAkaraH, sa cAsau aro'martyazca IzvaraH-zrIcandradevaH, pari-samantAt , ye grahA-maGgalAdayaH nakSatrANi vA, teSAM 'Arambhastu vadhadarpayo riti Arambho-darpaH, taM parigrahArambha, paraM prakRSTaM, kartuM na daridraH-lakSaNayA zreSTha ityarthaH / svayamAtmanetyarthaH / akaM-duHkhaM karoti Niji kvipi ag-duHkhakRt , nakArasya niSedhArthatvAt , na aga-aduHkhakRdityarthaH / 'jJaguruzcetakiraNazukrAH For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI nizAkaravarNanam ] 71 sukhakarA sade tivacanAt candraH sukhakRdityarthaH / IzvaraH punaH ? asate - dIpyate astA kiMvi0 kvipi AH - tadbhAvaH - dIptirityarthaH, A-samantAt, astA - dIptiryasya sa AstaH, IdRza: ' A vidhAtari manmatha ' itimahIpavacanAt A-manmatho yasmAt sa AstAH / candrAt kAmo hi dIpyata iti bhAvArtha: / IzvaraH zrIcandraH punaH kiMvi0 ? rA-dIptistayA rayA - dIpyA, IzrIH, tayA - yuktaH uH - zaGkaraH, sa yuH / zvetavarNatvAt dIptyA zrIzaGkaratulya ityarthaH / zaGkaro'pi zvetavarNo'stIti tadupamA / IzvaraH punaH kiMvi0 ? paraH - prakRSTaH, janAnAM priyatvAt yaH 'A vidhAtari manmatha ' iti : - manmathaH, tadviSaye aH - kRSNaH, sa ivAcarati - tanniHpAdakatvAt tattulyo bhavati zatari an sa parAn - prakRSTamanmathasya janane kRSNatulya ityarthaH / IzvaraH zrIcandradeva punaH kiMvi0 ? Izvaro mahAdevaH, AdhAratayA vidyate yasyeti sa IzvarI / 'I' pAdapUraNe'vyayaH / kathamiti sambhave'vyayaH ||68 || parigrahArambhamagnAstAraye yuH kathaM pa ! rAn / svayaM da ! ridrona paramIzvarIkatumIzvaraH // 69 // vyAkhyA- 'tAra koDikoDINa' mitivacanAt tArANAM aneka koTikoTInAM yA I-zrIH sampadityarthaH / tayA tArayA tArANAM sampadA - prauDha ! | tArANAmAdhipatyaM candrasyaivAstIti he candra ! | he da ! | ' somasomajamaMdA hi bhRguputrAstu yoSita' itivacanAt ' he yoSit - he strIgraha ! bhavAn 'ra: tIkSNe vaizvAnare nara' itivacanAt rAn - narAn paraM - prakRSTaM yathA syAttathA IzvarIkartuM - 'IzvaraH svAmini For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe zive manmatha' . ityanekArthavacanAt IzvaraH-kAmo, vidyate yeSu IzvariNaH-kAminaH, akAminaH kAminaH kartu, IzvaraH-prabhurityarthaH / rAn kiMvi0 ? parigrahAH-dArAH, teSAM 'Arambhastu vadha-darpayoH tvarAyA'mityanekArthAt (ArambhaH) tvarA-utkaNThA, tatra magnA-AsaktAH, tAn parigrahArambhamagnAn / citratvAdanusvArAbhAvaH / bhavAn kiMvi0 ? I-zrIH zobhetyarthaH, tadartha u:-zaGkaro yasya saH yuH / punarbhavAn kiMvi0 ? na raH-na tIkSNaH, nakArasya niSedhArthatvAt atIkSNaH-saumyagraha ityarthaH 'ra: tIkSNe vaizvAnara' iti sudhAkalazavacanAt / bhavAn punaH kiMvi0 ? R-pRthivI tasyAM eti-calajyotiSkAntarvartitvAt calati itastato gacchati kviApa rit / svayamAtmanetyarthaH / 'I' sambodhane'vyayaH / kathamiti sambhave'vyayaH / / 6 / / parigrahArambhamagnAstAraye yuH kathaM parAn / svayaM daridronaparamIzvarIkartumIzvaraH // 7 // vyAkhyA-pari-sAmastyena, grahAH-maGgalAdayaH, 'gaha aTThAsI'ti vacanAt aSTAzItisaGkhyAkAH yasya saH parigrahaH, tasya sambo0 he parigraha ! / bhAni-nakSatrANi, 'nakkhatta aDavIse'tivacanAt aSTAviMzatisaGkhyAkAni azvinyAdIni, teSu magno-nimagna Aste-tiSThati kipi bhamagnAH, tasya sambo0 he bhamagnAH ! / tArayA 'tAra koDikoDINa'mitivacanAt jAteraikyAcca tArAbhiH, he para-he zreSTha ! / etadvizeSaNatrayeNa candra eva lakSyate, tataH he candra ! bhavAn naNayoraikyAt droNAH-kAkAH, teSAM 'pratipakSaH paro ripuritivacanAt paraHripuH, saH drogaparaH-ghUka ityarthaH, kAkAriritiparyAyAt / daro-bhayaM, For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 73 zrocandravarNanam ] vidyate yasmin sa darI-bhayayuktaH / divA hi kAkebhyo ghUko bibheti / tataH darI cAsau droNaparazceti daridroNaparaH taM daridroNaparaM, divA bhayayuktaM ghUkaM rAtrau IzvarIkartuM iishvrH-prbhurityrthH| candrodaye hi ghUkasyaizvaryaM bhavatItyarthaH / bhavAn kiMvi0.? I-zrIH, tadarthaM 'ukAra:kSatriye netre haramaulau hara' iti nAnArtharatnamAlAvacanAt urharamauliyasya sa yuH / bhavAn punaH kiMvi0 ? a:-kRSNaH, sa ivAcarati zatari an 'A vidhAtari manmatha' iti mahIpavacanAt A-smaraH, tatra an-kRSNatulya ityrthH| yathA kRSNAt kAma utpadyate tathA cndraadpiityrthH| 'i' iti sambodhane'vyayaH / kathamiti smbhve'vyyH| svayamAtmanetyarthaH / / 7 / / parigrahArambhamagnAstA rayeyuH kathaM parAn / svayaM daridrona ! paramIzvarIkartumIzvaraH // 71 // vyAkhyA-pari-samantAt , 'graho grahaNanirbandhAnugraheSu raNodyame / uparAge pUtanAdAvAdityAdau vidhuntudde' // 1 // ityanekArthavacanAt grahaHuparAga vidhuntudo vA, tasya ya Arambha-upakramastatra magno-nimagna Aste yaH saH kvipi parigrahArambhamagnAH, tasya sambo0 he parigrahArambhamagnAH-he candra ! / daro-bhayaM, vidyate yeSAM te dariNaH-bhItiyuktAH, IdRzAH naNayoraikyAt droNAH-kAkAH, yasmAt sa daridroNaH, tasya sambo. he daridroNa ! / candrodaye hi dRptAH kauzikAH kAkAna bhItibhAjo vidadhatItyarthaH / bhavAn 'rA dIpti'rityuNAdivacanAt rA. prabhA, tayA rayA-prabhayA, parAn-anyAn , IzvarIkartu-zvetavarNena mahezvarIkartuM, paraM-prakRSTaM yathA syAttathA IzvaraH-prabhurityarthaH / ko'rthaH ? he For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 [zatArthavivaraNe candra ! bhavAn svarucA mahezvaravarNAn anyAn karotItyarthaH / bhavAn kiMvi0 ? tAn-taskarAn asyati-kSipati kvipi tAH / bhavAn kiMvi0 1 I-kAmaH, tasya yuH-bhImo bhImasenavat mitrayuH-mitravatsala ityarthaH / sa iyuH / kathamityavyayaH sambhave / svayamAtmanetyarthaH / / 71 / / arthacatuSkeNa candraM vyAvarNya maGgalaM varNayatiparigrahArambhamanAstAra ! yeyuH kathaM parAn / svayaM daridronaparamIzvarI kartumIzvaraH // 72 // vyAkhyA-' Aro vakro lohitAGgo maGgalo'GgArakaH kuja' ityabhidhAnacintAmaNivacanAt Aro-maGgalaH, tasya sambo0 he Arahe maGgala ! / 'nakAro jinapUjyayo ritivizvalocanataH nA-pUjyA, tathA asate-dIpyate kvipi AH, IdRzI 'tA mahIlakSmyo ritimahIpavacanAt tA-bhUmiH svajananI, yasya sa nAstaH, tasya sambo0 he nAsta ! / athavA neSu-pUjyeSu, AH-dIpyamAnA sA nAH pUjyatametyarthaH, IdazI tA-bhUmiryasya sa nAstaH, tasya sambo0 nAsta ! / ye puruSAH parAnvairiNaH, ya(a)yuH-prAptAH, gedhumiti gamyate / yattadornityasambandhAt teSAM bhavAn 'paribhUmi 'rityuNAdivacanAt parau-bhUmau, parisamantAdvA -- graho grahaNanirbandhAnugraheSu raNodyame ' ityanekArthavacanAt graho-raNodyamaH, tasya -- Arambhastu vadhadarpayoH tvarAyA'mityanekArthAt ArambhaH-tvarA, taM parigrahArambha-bhUmau raNodyame tvarAM katuM IzvaraHprabhuH, svayamAtmanetyarthaH / parigrahArambhaM kiMvi0 ? daridrAH-durgatAHniHzrIkA ityrthH| tathA UnA:- kuTumbAdyaparipUrNAH, IdRzAH parAHvairiNo yatra saH taM daridroNaparaM / ko'rthaH ? bhaumavAre yuddhaM proktaM / For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrImaGgala - budhavarNanam ] yataH- yuddhe ca bhaumo nRpadarzane'rka' iti / tatastatra yuddhe kRte pare niHzrIkA:- kuTumbAdihInAzca bhavantIti bhAvArtha: / parigrahArambhaM punaH kiMvi0 ? kasyA''tmanaH tho-bhItrANaM yatra sa kathaH, taM katham / bhavAn kiMvi0? akaM duHkhaM karoti Niji kvipi ag-duHkhadityarthaH / yaduktaM- ' bhaumamandArkabhogIndrAH prakRtyA duHkhadA nRNAmiti / bhavAn punaH kiMvi0? nA-puruSaH 'yaduktaM- 'jIva maGgalamArtaNDAnuzanti puruSa budhA' iti / tato maGgalaH puruSaprahaH ityarthaH / bhavAn punaH kiMvi0 ? I- zrIH, tasyai zu-zobhanaH, ralayoraikyAt alI- vRzcika rAzi: * meSavRzcikayorbhIma' iti vacanAt yasya sa IvalI / vRzcika rAzigato bhaumaH zriye syAdityarthaH || 72 || maGgalaM vyAvarNya budhaM varNayati--- parigrahArambhamagnAstAraye yuH kathaM pa ! rAn / svayaM da ! ridro napara ! mIzvarIkartumIzvaraH // 73 // 75 vyAkhyA -aH - kRSNaH, tadvat zyAmAGgatvAt zyAmA, asatedIpyate kvipi AH, tadbhAvaH astA- dIptiryasya sa AstaH, tasya sambo0 he Asta ! he pa-prauDha ! he da! - 'somasomajamandA hi bhRguputrAstu yoSita' itivacanAt he strIgraha ! 'no buddhau jJAnabandhayo ritivacanAt no-jJAnaM vidyA ityarthaH tatra paraH - zreSThaH / yataH - 'vidyAM surAdhyApaka - rAjaputra - sitArkavAreSu samArabhete 'ti / tasya sambo0 he para - he vidyAzreSTha ! 'maH zive vidhau candre ' iti vacanAt ma:candrastasya bhAryA mI - rohiNI, tasyAH IzvaraH - patiH saH mIzvaraHcandra evetyarthaH, tasya bhAryA mIzvarI - rohiNI, tasyAH ' kartuH karmakara' ityuNAdivacanAt kartuH karmakaraH, satputratvenAtibhakta For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe tvAt saH mIzvarIkartuH, tathA maH-candraH, tasyA'patya miH-budhaH, sa cAsau Izvaro-vibhuzcaH, saH mIzvaraH, mIzvarIkartuzvAsau mIzvarazceti karmadhAraye bhIzvarIkartumIzvaraH, tasya sambo0 he mIzvarIkartumIzvara ! / citratvAdvisargAbhAvaH / he rohiNyatibhaktabudhavibho ! bhavAn parigrahaH-yuvatiH knyaaraashirityrthH| 'puMstrIkarArA' itivacanAdvA parigrahaM-strIrUpaM IdRzaM tathA citratvAdanusvArAbhAvaH 'raH tIkSNe' itivacanAta raM-tIkSNaM krUraM ityarthaH, raM-akrUraM ityarthaH, bhaMrAziH kanyAkhya tat parigrahArambhaM kanyAbhidhAnaM akrUraM rAzi Ara-prApta ityarthaH / ko'rthaH ? 'budhaH kanyAmithunayo'ritivacanAt kanyAsvAmitvAt / budhaH kanyArAziM prApta ityarthaH / bhavAn kiMvi0? I-zrIH, tayA R-bhUmiH, tasyAH yuH-zrIbhUmeH kaM-sukhaM, tho-bhItrANaM ca samAhAre katha-sukhabhayatrANaM 'rAGkadAne' zatari rAndadityarthaH / ko'rthaH ? saumyagrahatvAt bhUmeH sukhaM bhItrANa ca budho ddaatiityrthH| punaH bhavAn kiMvi0? akaM-duHkhaM karoti Niji kvipi agU-duHkhakRt , nakArasya niSedhArthatvAt na ag-aduHkhakRt , saumyagrahatvAt / yaduktaM- bhaumamandAbhogIndrAH prakRtyA duHkhadA nRNAm jJaguruzvetakiraNazukrAH sukhakarAH sadA ' // 1 // iti / bhavAn kiMvi0 ? R-bhUmiH, tasyAM yanti-gatyarthAnAM jJAnArthatvAt jAnanti kvipi ito-jJAtAraH, IdRzAH rA-narAH, yasmAt sa ridraH / budhavAre hi vidyArambhe narAH zAstrajJA bhavantItyarthaH / svayamAtmanetyarthaH // 73 // ___ budhaM vyAvarNya bRhaspatiM varNayatiparigrahArambha ! magnAstAra ! yeyuH kathaMpa ! rAn / svayaM daridro na paramIzvarIkartumIzvaraH / / 74 // For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIguru-zukravarNanam ] ___ vyAkhyA-parigrahANAM-dArANAM, ArambhaH-vivAharUpodyamo yasmAt saH parigrahArambhaH, tasya sambo0 he parigrahArambha ! / guruvAre vivAhaH syAt / yaduktaM-'gururvivAhe gamane ca zukra' iti / magnaM bhAve ktapratyaye majanaM nAma prathamaH zRGgAraH, upalakSaNatvAdanye'pi paJcadaza zRGgArA jJeyAH, taiH asate-dIpyate kviApa magnAH, IdRzI 'tArA buddhadevyAM suragurustriyA'mityanekArthavacanAt tArAnAmnI suragurustrI yasya saH magnAstAraH-suraguruH, tasya sambo0 he magnAstAra-he bRhaspate ! / he pra-he prauDha ! graheSu gurutvAt / bhavAn 'IkAro'bjadale lakSmyAM vANyA miti nAnArtharatnamAlAvacanAt I-vANI, tayA yA-vANyA, paraM-anyaM, I-vANI, tasyA IzvarAH-patayaH te IzvarAH-vAgIzvarA ityarthaH / avAgIzvarAn IzvarIkartu-vAgIzvarIkatuM IzvaraH-prabhuH syAt / svayamAtmanetyarthaH / bhavAn kiM kurvan ? I-zrIH, tayA yuktA yA R-bhUmiH, tasyAH yuHzrIbhUmeH, kaM-sukhaM, tho-bhItrANaM samAhAre kathaM-sukhabhItrANaM 'rAGka dAne' zatari rAn-dadadityarthaH / bhavAn kiMvi0 ? pumAnatyantamedhAvI trayANAmaznute phalam / alpAyuranapatyo vA daridro vA na saMzayaH / / 1 / / itivacanAt atyantamedhAvI daridro bhavatItyata Aha-bhavAn na daridraH -na niHsvaH / 'I' iti sambodhane'vyayaH / / 74 // bRhaspatiM vyAvarNya zukra varNayati parigrahA'rambha ! manAstAraye yuH kathaM parAna / svayaMda! ridro na paramIzvarIkartumIzvaraH // 75 / / For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 [ zatArthavivaraNe ___vyAkhyA-'pala gatau' ipratyaye bhramivat palizabdo'pi siddhH| tato ralayoraikyAt paligamanaM, tatra graho-grahaNaM, yasya sa paligrahaH, tasya sambo0 he paligraha ! / gamane zukra eva gRhyate / yaduktaM'gururvivAhe gamane ca zukra' iti / 'bho'lizukrayo' rityekAkSaravacanAt bhA-zukraH, tasya sambo0 he bha-he zukra ! / ' somasomajamandA hi bhRguputrAstu yoSita' itivacanAt he da-he strIgraha ! bhavAn ralayoraikyAt 'pala gatau' palantItyaci palAH tAn palAngamanakartRn puruSAn IzvarIkartuM kathaM na IzvaraH ? api tu Izvara evetyarthaH / bhavAn kiMvi0 ? magnaM bhAve ktapratyaye majanaM-snAnaM, tasmAt asate-dIpyate kvipi AH, tadbhAvaH astA-dIptiH subhagateti yAvat , tAM asyati-kSipati kvipi mgnaastaaH| zukravAre snAne kRte durbhagatA syAt / yaduktaM-'AdityAdiSu vAreSu tApaH kAntimatirdhanaM / dAridrya durbhagatvaM ca kAmAptiH snAnataH kramAditi / bhavAn punaH kiMvi0 ? 'rA dIpti'rityuNAdivacanAt rayA-dIpyA, svaH-svakIyaH 'yo vAtayazasoH puMsI'ti vizvalocanAt yo-yazaH, sa ivAcarati zatari svayan-svayazastulya ityarthaH / 'kaviratyanta-dhavala' iti dIptyA svayazaHsadRza ityarthaH / svayamityasya 'yamA yape'sya sUtreNa svayanniti siddham / evaM yathAsambhavamanyatrApi bhAvyamiti / bhavAn punaH kivi0 ? RrdAnavamAtA, tAM svamAtRtvAt yanti-smaranti kvipi rito-daityAH, teSu rAjateDapratyaye ridraH-daityagururityarthaH / bhavAn punaH kiMvi0 ? paraH-zatruH, maH-candro vidyate'syeti paramI-zukrasya candraH shtruH| yaduktaM'ravIndubhaumaguravaH jJazukrazanirAhavaH / svasmin mitrANi catvAri parasmin zatravaH smRtAH // 1 // iti / bhavAn punaH kiMvi0 ? For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIzanivarNanam ] IkAro'bjadale lakSmyA miti nAnArtharatnamAlAtaH I-abjadalaM, tadvat 'ukAraH kSatriye netra' iti nAnArtharatnamAlAtaH unetrN yasya sa yuH / netramityatraikatvaM zukrasya netrakatAsUcakaM lokaprasiddheriti / 'i' iti sambodhane'vyayaH / araM-atyarthamityarthaH // 75 / / zukra vyAvayaM zani varNayati parigrahA rambhamagnAstA''ra ! yeyuH kathaM pa! rAn / svayaM daridronaparamIzvarIkartumIzvaraH // 76 // vyAkhyA-tA-vimAnaparivArAdizrIH, tayA yuktaH 'Aro rIrI zanIbhauma' ityanekArthavacanAt AraH-zaniH, tasya sambo0 he tAra-he zane ! he ya-he yama! krUratvAt / he pa-he prauDha ! sUryasutatvAt / bhavAn bha-rAzistatra magno-nimagna Aste-tiSThati vipi bhamagnAH-rAzisthitaH san -- rastIkSNe vaizvAnare nara' iti sudhAkalazavacanAt raM-naraM, daridronaparaM kartuM kathaM Izvaro bhavati-prabhUrbhavatItyarthaH / daridrA-niHsvAH, tathA UnAH kuTumbAdihInAH, teSAM madhye paraH-utkRSTaH, sarvathA daridraH sarvathA Unazca taM daridronaparaM raM-naraM kartuM kathaM Izvaro bhavati / bhavAn kiMvi0 ? pari-samantAt , praheSu asate-sarvagrahoparivarti (vimAna ) tvAt dIpyate kvipi parigrahAH / bhavAn punaH kiMvi0 ? I-bhUmiH, tasyAH yuH-bhImo bhImasenavat mRgayuH-vadhaka ityarthaH, sa IyuH / uNAdivacanAt rAdIptiH, tayA a:-kRSNaH, sa ivAcarati zatari an, sandhaukRte rAn-dIptyA kRSNatulyaH, zyAmatvAdityarthaH / I-zrIH, tayA For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ zatArthavivaraNe yuktaH 'zurnizAkara' ityekAkSaravacanAt zurnizAkaraH, tasmin arivat-zatruvat Iyate-gacchati kvipi iishvriiH| citratvAdvisargAbhAvaH / svayamAtmanetyarthaH // 7 // zani vyAvarNya svarbhAnuM varNayati parigrahArambhamagnAstA''rayeyuH kathaM parAn / svayaM daridro naparamI zvarI kartumIzvaraH // 77 // vyAkhyA-nakAro jinapUjyayo riti vizvalocanataH naH-kRSNaH, tena asta:-kSiptaH 'kaMsa-kezi-murAH sAlva-mainda-dvivida-rAhava' itivacanAt yaH sa nAstaH, tasya sambo0 he nAsta-he rAho ! 'Aro rIrI zani ma' ityanekArthavacanAt AraH- zaniH, tadvat yA-parivArAdisampat , yasya saH ArayaH-zanisadRzalakSmIkaH, tasya sambo0 he Araya ! bhavAn 'kaH sUryamitre' tyAdisudhAkalazavacanAt kaH-sUryaH, tathA 'thaH puMsyUmigirIndu'SvitinAnArtharatnamAlAvacanAt thaH-candraH, samAhAre kathaM, tat pari-sAmastyena, graha-uparAgastasya ArambhaH-prArambho yatra tat parigrahArambhaM kartuM Izvaro-vibhurasti / bhavAn kiMvi0 ? akaM-duHkhaM karoti Nijikvipi ag-duHkhakRt yaduktaM-bhauma-mandArka-bhogIndrAH prakRtyA duHkhadA nRNA' miti / bhavAn punaH kiMvi0? I-bhUmiH, tasyAH yu:bhImo bhImasenavat mRgayuH, vyathakatvAt sa iiyuH| bhavAn punaH kiMvi0 ? pA-prauDhA, uNAdivacanAt rA-dIptistayA ankRSNatulyaH, zyAmatvAt saH parAn / svayamAtmanA, na daridraH-na For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIrAhuvarNanam ] niHsvaH, devatvAt / bhavAn punaH kiMvi0? 'maH zive vidhau candre zirasI'tyekAkSaravacanAt maH-ziraH, para:-prakRSTazcAsau mazca paramaH, so vidyate'sminniti paramI / rAhoH kevalaM zira evAstIti bhAvaH / bhavAn punaH kiMvi0 ? zurnizAkara' ityekAkSarAt zuH-candraH, tatra arivat-amitravat Iyate-gacchati kvipi zvarIH / citratvAdvisargAbhAvaH // 77 // parigrahArambhamannAstAraye yuH kathaM parAn / svayaM da! ridro! na! paramI zvarIkartumIzvaraH // 78|| vyAkhyA-graho grahaNa-nibandhA'nugraheSu raNodyame / uparAge pUtanAdAvAdityAdau vidhuntude' // 11 // ityanekArthavacanAt grahovidhuntudaH, tasya sambo0 he graha-he vidhuntuda ! / bheSu-nakSatreSu, magnaH-nimagnaH yaH candraH, tasya astA-kSiptA A-zrIH, yena saH bhamagnAstAH, tasya sambo0 he bhamagnAstA ! he da-he strIgraha ! uktaM ca-soma-somajamandA hi bhRguputrAstu yoSita' iti / RrdevamAtA tAM svamAtRtvAt eti-smarati kvipi rit / athavA R-bhUmistAM eti-gacchati kvipi rit-bhuvaM pravizan / 'ru:-sUrya' iti sudhAkalazAt ruH-sUryo yasmAt sa riduH, tasya sambo0 he ridro!| rAhubhayAt sUryaH svamAtaraM smarati bhuvaM vA pravizatItyarthaH / 'nastu nirbandha-buddhayo' rityekAkSaravacanAt naH-sahRdaya ityrthH| yaduktaM-' ekaH sa eva jIvati hRdayavihIno'pi sahRdayo raahuH| yaH sakalalaghimakAraNamudaraM na For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe bibharti duHpUra / / 1 / / mitivacanAnnipuNa ityrthH| tasya saM0 he na-he nipuNa ! bhavAn svayamAtmanetyarthaH / 'kaH sUryamitre'tyAdisudhAkalazavacanAt kaH-sUryaH tathA 'thaH puMsyUmigirIndu'Sviti nAnArtharatnamAlAvacanAt thaH-candraH samAhAre kathaM-sUryazazAkaM, uNAdivacanAt rA-dIptiH, tayA rayA-dIptyA, zasayoraikyAt svasya-AtmanaH 'rIbhrama' ityekAkSaravacanAt rIbhraMmaH, tataH svarIkartu-svabhrama vidhAtuM, IzvaraH-prabhurityarthaH / araM-atyarthaM / bhavAn kiMvi0 ? pA-prauDhA, rA-dIptiH, tayA aH kRSNaH, sa ivAcarati zatari an -kRSNatulyaH, zyAmatvAt sa parAn / bhavAn punaH kiMvi0 ? IbhUmiH, tasyAH yuImo bhImasenavat mRgayuH, krUratvAt sa IyuH / kathaM kiMvi0 ? paH-prauDho, rA:-dhanaM, yasmAt yasya vA tat parimaharddhikaM / kathaM punaH kiMvi0 ? paraM-zreSThaM kasyAH ? yu:-shriibhuumerityrthH| 'i' pAdapUraNe / pakSAntare ityapi vyAkhyeyam / 'I' sambodhane'vyayaH / paraM-kevalaM, mo-mastakaM 'maH zive vidhau candre zirasI tivacanAt vidyate yasya saH paramI-kevalamastakadhArItyarthaH / rAhuH kevalaM mastakameva bibharti, natUdaraM, yaduktaM ca-'ekaH sa eva jIvati hRdayavihIno'pi sahRdayo rAhuH / yaH sakalalaghimakAraNamudaraM na bibharti duHpUra // 1 // miti // 8 // arthadvayena rAhuM vyAvarNya ketu varNayati parigrahArambhamagnAstAra! yeyuHkathaMparA''n / svayaM da! ridro na paramIzvarI kartumIzvaraH // 79|| For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIketuvarNanam] vyAkhyA-Irgacchan-prApnuvan , e:-ekAro yasya sa yeH / tathA I:-prApnuvan , u:-ukAro yasya saH yuH, IdazaH yathAkramaM kaHkakAraH, tathA thakAraH paraH-uttaro yasya sa thaparaH-takAra ityarthaH / sa yasya sa yeyukathaparaH / ko'rthaH ? ye iti ekAraM prAptaH kkaarH| evaM ke iti siddham / yuriti ukAraM prAptaH thaparaH-takAraH / evaM turiti siddham / evaM yeyukathaparaH-ketuH tasya sambo0 he yeyukathapara-he keto ! citratvAdvisargAnusvArAbhAvaH 'nakAro jinapUjyayo' riti vizvalocanataH naH-pUjyaH, grahAntarvatitvot tasya sambo0 he na-he pUjya ! / a:-kRSNastena ziraschedAt astA-kSiptA, A-samantAt A-zrIrvA tathA uNAdivacanAt rA-dIptiryasya sa aastaarH| athavA astaM-kSiptaM, Ara-arisamUho yena saH astAraH, tasya sambodhana he AstAra ! he astAra ! vA / he da-he zubhAzubhaphaladAyaka ! bhavAn pari-samantAt , grahANAM 'Arambhastu vadhadarpayo rityanekArthavacanAt Arambho-darpaH, taM parigrahArambha-sAmastyena grahadae~, svasmin yAtIti Dapratyaye svayaM-AtmagataM, kartu-vidhAtu, IzvaraHprabhurityarthaH / bhavAn kiMvi0 ? akate-kuTilaM gacchati-rAziSu viparItaM carati kvipi ag / athavA akaM-duHkhaM karoti Niji kvipi ag-duHkhakRt, kUragrahatvAt / bhavAn punaH kiMvi0 ? A-zrIH, tayA a-kRSNaH, sa ivAcarati zatari An-zriyA kRSNatulya ityarthaH / bhavAn punaH kiMvi0 ? R-bhUmiH, tasyAM eti-gacchati kvipi rit , IdRzI uNAdivacanAt rA-dIptiryasya saH ridrH| bhavAn punaH kiMvi0 ? 'nakAro jinapUjyayo riti vizvalocanataH nA-kRSNaH, tasya paravat-zatruvat mInAti-hinasti kvipi paramI -zatruvadvinAzakaM, IdRzaM zu-zobhanaM, aricakra-sudarzanAbhidhAnaM yasya For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe saH prmiishvrii| kRSNena sudarzanacakreNa chittvA rAhuH ketuzca kRtaH iti zaivamatamiti vizeSaNasaGgatiH // 79 // parigrahArambhamagnAstArayeyuH kathaM parAn / svayaM daridro na paramIzvarI kartumIzvaraH / / 80 // vyAkhyA-parigrahArambhamagnAH puruSAH parAn kathaM tArayeyuH ? api tu na taaryeyurityrthH| tatra dRSTAntamAha-svayaM daridraH pumAn para IzvarIkartuM Izvaro na bhavati / mukhyo'yamarthaH // 8 // atha suraM varNayatiparigrahArambhamanA''stA''ra ! yeyuH kathaM pa! rAn / svayaM daridronaparamIzvarIkartumIzvaraH // 81 // vyAkhyA-parigrahAH-dArAH, taiH yaH 'A vidhAtari manmatha' iti mahIpavacanAt AH-kAmaH, tatra magno-nimagno yaH 'devA visayapasattA' iti vacanAt sa parigrahArambhamagnaH, tasya sambo he parigrahArambhamagna ! 'asI gatyAdAnayozceti cakArAt dIptyarthAdasateH kvipi AH-dIpyamAnA, tA-zrIryasya sa AstaH, tasya saM0 he Asta ! / 'i' ityaamntrnne'vyyH| I-zrIH, tayA yA-zriyA he pa-he prauDha ! / R-devamAtA tasyAH apatyaM aNi AraH-RbhavaH devaH, tasya sambo0 he Ara !-he deva ! / athavA 'rastIkSNe vaizvAnare nara' itivacanAt ro-naraH, na raH araH-amartyaH, tasya sambo0 he ara-he amartya ! bhavAn I-zrIH, tayA yukto R-devamAtA, tasyAH For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIzakravarNanam ] yuH-zrIdevamAtuH, kaM-sukhaM, tho-bhItrANaM, samAhAre kathaM-sukhabhItrANaM 'rAGka dAne' zatari rAn-dadat svayaM vartate / bhavAn kiMvi0 ? daridrAH-niHsvAH tathA UnA:-kuTumbAdyaparipUrNAH, teSAM madhye paraHutkRSTaH, taM daridronaparaM-sarvathA daridraM sarvathA UnaM ca puruSaM IzvarIkartuM Izvaro-vibhurityarthaH // 81 // __ athASTau digpAlA varNyante / tatra prathamaM indraM varNayati parigrahArambhamagnAstAraye yuH kathaM parAn / svayaM daridro na paramI zvarI kartumIzvaraH // 82 / / vyAkhyA-I-zrIH, tayA yuktA RrdevamAtA, tasyAH yuHshriidevmaatuH| kena-sukhena, tho-bhItrANaM yathA syAt tathA / kathamiti kriyAvizeSaNe / zasayorekyAt svaH-svargaH tasya IzvaraH-patiH indraH, parAn-zatrUn , paraM-dUraM, kartuM iishvrH-vibhurityrthH| tArayAdRSTimAtreNetyarthaH / svayamAtmanetyarthaH / indraH kiMvi0 ? na daridraHnakArasya niSedhArthatvAt adaridraH-zrImAnityarthaH / indraH punaH kiMvi0 ? I-zrIH, tasyAH InAn-svAminaH karoti Niji kvipi 'nAmno na' iti na lope I iti siddham / parAn kiMvi0 ? parigrahA-dArAH, teSAM Arambha-upakramaH, tatra magnAH:-nimagnAH, tAn parigrahArambhamagnAn / citratvAdanusvArAbhAvaH / 'i' iti pAdapUraNe'vyayaH / 'I' iti sambodhane ca / / 8 / / parigrahArambha ! magnAstAraye yuH kathaM parA'n / svayaM daridro na paramIzvarI kartumIzvaraH / / 83 // For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe ____vyAkhyA-parigraheSu-dAreSu, asate-dIpyate kvipi parigrahAHstrISu dIpyamAnA, IdRzI rambhA-indrANI yasya sa parigrahArambhaHindraH, indrANIparigrahatvAt / tasya sambo0 he parigrahArambha-he indra ! / paH-prauDho, ro-vajUM, yasya sa paraH, tasya sambo0 he para-he vajin ! bhavAn yuH-zrIdevamAtuH, kena-sukhena, kaM-sukhaM vA, tho-bhItrANaM tat kathaM-sukhabhItrANaM paraM-zreSTha, kartuM-vidhAtuM, svayamAtmanA, IzvaraH-prabhurityarthaH / bhavAn kiMvi0 ? magnaM-bhAve tapratyaye majjanaM nAma prathamaH zRGgAraH, upalakSaNatvAccArucIratilakAdayaH / yaduktaM-'Adau majjana-cArucIra-tilaka 'mityAdi vyaktameva / tataH taiH asate-dIpyate kipi magnAH, IdRzI tAharipriyA, tasyA ralayoraikyAt AlayaH-sadma, tasmin magnAstAlayemajjanAdizRGgArayuktAyAH zriyaH sadmani / a:-kRSNaH, sa ivAcarati zatari an-kRSNatulyaH, bhrAtRtvAt / kRSNo hi indrAnujaH / tatastadupamA / bhavAn punaH kiMvi0 ? nadaridraH / nakArasya niSedhArthatvAt adaridraH-zrImAnityarthaH / bhavAn punaH kiMvi0 ? 'raH tIkSNe vaizvAnare nara ' iti sudhAkalazavacanAt rA-mAH , na rAH arAHamartyAH, I-zrIH, tayA zu-zobhanAH, arAH-devAH vidyante'syeti sa IzvarI / / 83 / / arthadvayena zakraM vyAvarNya vahni varNayatiparigrahArambhamagnA'stAraye yuH kathaM pa! rAn / svayaM daridro ! na paramI zvarI kartumIzvaraH // 84 // vyAkhyA-agnazabde A-samantAt , astaH-kSiptaH, arrepharahita IdRzaH i:-ikAro yatra saH agnAstAriH-agniriti For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIvahni-yamavarNanam ] siddham / tasya sambo0 he anAstAre-he agne ! 'e' iti sambodhane'vyayaH / I-zrIH, tayA yuktA RH-devamAtA, tasyAH yuHdevamAtRtaH he pa.he prauDha ! janakatvAt / janakatvaM ca devAnAM svAhutiprakSiptAnnAdidAtRtayA janakatvAt / yaduktaM ca-'janetA copanetA ca yastu vidyAM prayacchati / annadaH prANadazcati pitA paJcavidhaH smRtaH // 1 // iti / tathA janakasya jananyA'bhyutthAnasatkArAdiH kriyte| tato jananIto janakaH prauDha iti / daro-bhaya, vidyate yeSAM te dariNaH-bhayayuktA IdRzA dravo-drumA, yasmAt sa daridruH, tasya sambo0 he daridro! bhavAn parigrahA:dArAH, teSAM Arambha-udyamaH karmetiyAvat / sa parigrahArambhaH-dArakarmatyarthaH / taM parigrahArambhaM-dArakarma vivaahmityrthH| paraM-zreSThaM, kartuvidhAtu kathaM na IzvaraH ? api tu prabhurityarthaH / bhavAn ki vi0? uNAdivacanAt rA-dIptiH, tayA ' aH kRSNe vinatAsUnA vitimahIpavacanAt aH-garuDaH, sa ivAcarati zatari rAn-pItatvAt dIptyA garuDatulya ityarthaH / bhavAn punaH kiMvi0 ? 'raH tIkSNe vaizvAnare nara' iti sudhAkalazavacanAt na rA-arA amartyA ityarthaH / zu-zobhanA arA-devA vidyante'sminniti zvarI-trayastriMzatkoTimitAnAM devAnAM vasatirityarthaH / 'I' pratyakSe'vyayaH / svayamAtmanetyarthaH / / 84 // vahina vyAvarNya yamaM varNayatiparigrahArambhamagnA'stAra ! yeyuH kathaM parAna / svayaM daridro naparIzvarI kartumIzvaraH // 85 / / vyAkhyA-parigrahAH-dArAH, upalakSaNatvAnnarAdayaH / teSAM 'Arambhastu vadhadarpayo' rityanekArthAt Arambho-vadho vinAza For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe ityarthaH / tatra magno-nimagnaH, tasya sambo0 he parigrahArambhamagna ! astAH-kSiptAH-kSayaM nItAH, arA-amarAH, upalakSaNatvAdindropendrAdayo, yena sa astAraH, tasya sambo0 he astAra ! ' yastu vAte yama' iti sudhAkalazavacanAt he ya-he yama ! bhavAn kAH-AtmAno jIvAsteSAM tho-bhItrANa taM kathaM-jIvabhItrANaM, kartu-vidhAtu, na IzvaraH-na prbhuH| bhavAn kiMvi0 ? ' Irbhuvi zriyA miti mahIpavacanAt I-bhUmiH, tasyAH tatra vA yuH-bhImoH bhImasenavat mRgayuHvadhaka ityarthaH / bhavAn punaH kiMvi0 ? parAn-AtmavyatiriktAn, antayati-vinAzayati kvipi parAn-paravinAzaka ityrthH| bhavAn punaH kiMvi0 ? dariNI-bhayavatI, drA-nidrA, yasmAt sa daridraH / bhavAn punaH kiMvi ? ' IzvaraH svAmini ziva' ityanekArthavacanAt IzvaraH-kAmo vidyate'sminniti IzvarI-kAmItyarthaH / dhUmorNAstrIyuktatvAt / svymaatmnetyrthH| paraM-zreSThaM, yathA syAttathA / paramiti kriyAvizeSaNam // 8 // yamaM varNayitvA nairRtaM varNayatiparigrahArambhamagnA'stArayeyuH kathaMpa ! rAn / svayaM daridronaparamIzvarI kartumIzvaraH // 86 // __ vyAkhyA- 'ralayoraikyAt ' palaM-mAMsaM, vapuSi vidyate yeSAM te palinaH-mAMsopacitadehA narAdayaH, teSAM graho-grahaNa', tana tasya vA Arambha-udyamaH, tatra magno-nimagnaH sa parigrahArambhamagnaH, tasya sambo. he parigrahArambhamagna ! / asta itizabdasya taM For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhIvaruNavarNanam ] takAraM, asyati-kSipati kvipi astAH, IdRzaH R-RkAraH, tathA ayeyuH-yeyuH zabdavarjitaH ka-vyaJjanakakAraH, saMjJAzabdatvAt kakA-" rasya na gatvam tathA artha-thaMvarjitaH, paH-pakAro yasya nAmni saH astArayeyuHkathaMpaH,-amRpaH-rAkSasa ityarthaH / tasya sambo0 he astArayeyuHkathaMpa !-he asRkpa ! / 'nakAro jinapUjyayo 'riti vizvalocanataH naH-pUjyaH, na na:-ana:-apUjyaH, palAdatvAt, tasya sambovhe ana-he apUjya ! bhavAn sve-AtmIyAsteSAM 'yo vAtayazasoH puMsI 'ti vizvalocanataH yo-yazaH, taM svayaM-AtmIyAnAM yazaH kartu-vidhAtu, IzvaraH-prabhuH / bhavAn kiM kurvan ? 'ralayo raikyAta ' palaM-mAMsaM ' rAta kvacidAdAne'pI'ti zatari rAn-AdadAnaH, pareSAM palaM gRhNAnaH / punaHkiMvi0 ? dAni-kalatrANi, 'R pRthivyAM devamAtarI'ti mahIpavacanAt R-pRthivI, tAM yantigacchanti kvipi ritaH-manuSyAH, teSAM 'raH tIkSNe vaizvAnare' itivacanAt ra:-krUraH, saH daridraH / punaH kiMvi0 ? zu-zobhanA arA-devA vidyante'syeti zvarI / athavA zu-zobhanaH, 'ralayoraikyAt ' alI-vRzcikarAziH 'anurAdhA nAnInune' itivacanAt yasya saH zvalI / nairRtasya vRzcikarAzirityarthaH / 'I' pratyakSe'vyayaH // 86 // nairmataM varNayitvA varuNa varNayatiparigrahArambhamagnA'stArayeyuH kathaM pa! rAn / svayaM daridronaparamIzvarI kartumIzvaraH / / 87 // vyAkhyA-unazabdena paraH-pradhAnaH, sa unaparaH, IdRzaH tathA For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe mIvat Irgacchan-dUrIbhavan za-vyajanazakAro yatra saH mIza, IdRzo krazabdo yasya nAmni sa unprmiishvrH| evaM rephayoge nakArasya Natve varuNa iti siddham / tasya sambo0 he varuNa ! / pari samantAt 'devanastatpaNo glaha' ityabhidhAnacintAmaNivacanAt -- ralayoraikyAt' glahaH-pAzakapaNaH, tasya ya Arambha - udyamastatra magno-nimagnaH yaH saH tasya sambo0 he pariglahArambhamagna ! / duHkhitAnAM krIDana na smRtigocarIbhavatIti varuNo hyatyantasukhitatvAdakSapaNaiH kRtvA krIDatIti bhAvArthaH / astaH-astAdriH, sa eva 'ralayorakyAta' Alayovasatiryasya saH astAlayaH, tasya sambo. he astAlaya ! 'I' sambodhane'vyayaH / he pa-he prauDha ! 'paH pAne pacane pathi prauDhe ceti sudhaaklshH| dA-dAninaH, ye RrdevamAtA tAM yanti-smaranti kvipi rito-devA ityarthaH / teSu rAjate Dapratyaye daridraH, tasya sambo0 he daridra ! / bhavAn svaM-dravyaM, yA ca-zrIzceti samAhAre svayaM-dravyaM zriyaM ca kartuM IzvaraH-prabhuH / 'I' iti pratyakSe'vyayaH / bhavAn kiM kurvan ? I-zrIH, tayA yuktA yA 'R pRthivyAM devamAtarIti mahIpavacanAt R-bhUmiH, tasyAH yuH-zrIbhUmeH kaM-nIraM, tasmAt thAbhI trANaM, athavA kaM-sukhaM, tho-bhItrANaM samAhAre kathaM -- rAta dAne zatari ron-dadadityarthaH / jalopasarga nivArayannityarthaH // 8 // varuNaM varNayitvA vAyuM varNayatiparigrahArambhamagnAstA''rayeyuH ka ! thaM parAn / svayaM daridro!na! paramIzvarI kartumIzvaraH // 88 // vyAkhyA-uNAdivacanAt pariH-bhUmiH, tasyAH graho-grahaNa For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIvAyu-vaizramaNavarNanam ] nirbandhAnugraheSu raNodyame' ityanekArthavacanAt graho'nugraho yasmAta saH parigrahaH, tamya sambo0 he parigraha ! / vAtAnukUlyAdeva bhUmau niSpattiriti / 'Arambhastu vadhadarpayo rityanekArthAt Arambhovadho vinAza ityarthaH / tatra magnaH-nipatitaH, asto'stAdriH, upalakSaNatvAt pUrvAdriprabhRtayo yasmAt sa ArambhamamAstaH / tasya sambo0 he ArambhamannAsta ! / A-samantAt , rayo-vego yasya sa ArayaH / tasya sambo0 he Araya ! 'I' iti sambodhane'vyayaH / daro-bhayaM vidyate'syAmiti dariNI-bhayayuktA, kampamAnatvAt IdRzI uNAdivacanAt druH-vRkSazAkhA, yasmAt sa daridruH / tasya sambo. he dridro!| nakAro jinapUjyayo riti vizvalocanataH he na-he pUjya ! pavitratvAn / 'kaH sUryamitravAyvagnibrahmAtmayamakeki'Sviti sudhAkalazavacanAt he ka-he vAyo ! bhavAn 'tho bhItrANe mahIdhe ce'tyekAkSaravacanAt thaM-mahIdhaM, I-zrIH,tayA yuktA, 'R pRthivyAM devamAtarI timahIpavacanAt R-bhUmiH, tasyAH yuH-zrIbhUmitaH 'paro dUrA'nyazreSThazatru'SvitivacanAt para-dUra', kartu-vidhAtuM, IzvaraH-prabhurityarthaH / 'kalpAntakAlamarutA calitAcalene tivacanAt pavanena parvatA api dUrIkriyanta itibhAvaH / bhavAn kiM kurvan ? pAH-prauDhAH, rAH-vahnayaH, te parAH tAn parAn-mahAvahnIn svayan / su-atizayena, 'ayajU gatau'gatya rthAnAM prAptyarthatvAt ayan-prApnuvannityarthaH / mitratvAt shrynnityrthH| yaduktaM-'vanAni dahato vahveH sakhA bhavati maarutH| sa eva dIpanAzAya kRze kasyA'sti sauhRda / / 1 / / miti / svayamityasyAnusvArasya natve svayAnnati siddham / bhavAn kiMvi0? zasayoraikyAt svaraH-zadro vidyate'sminniti svarI-zabdavAn / athavA svaH svarga yAvat Iyategacchati kvipi svarIH, natu vahnivanmanuSyalokava yeva / citratvAdvi For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe sargAbhAvazca / 'I'iti pAdapUraNe'vyayaH / / 88 // vAyu varNayitvA vaizramaNaM varNayatiparigrahArambhamagnAstAra ! ye yuH kathaM parAn / svayaM daridro na paramIzvarIkartumIzvaraH // 89 / / vyAkhyA-parigraho-ratnarukmarajatAdiH / tasya ya Arambha-udyamastatra mano-nimagna Aste-tiSThati kvipi parigrahArambhamagnAH / tasya sambo0he prigrhaarmbhmgnaaH!| tAM-zriyaM, rAti-dadAti Dapratyaye tAraH-zrIdaH, tasya sambo0 he tAra-he kubera ! bhavAn I-zrIH, tayA yA-zriyA, parAn-anyAn , IzvarIkartuM IzvaraH-prabhuH / bhavAn kiMvi0? svayamAtmanA / na daridraH / nakArasya niSedhArthatvAt adaridraH zrImAnityarthaH / para-zreSThamiti kriyAvizeSaNam / bhavAn punaH kivi0 ? I-zrIH, tadartha mitratvAt u-zaGkaro yasya saH yuH / kathamiti sambhave'vyayaH / 'I' ityAmantraNe'vyayaH / / 89 / / vaizramaNaM varNayitvA IzAnamaSTamaM digapAlaM varNayatiparigrahArambhamagnAstAraye yuH kathaM parAn / sva! yaM daridro! na paramIzva! rIkartumIzvaraH / / 90 // vyAkhyA-Iz zabda avati-rakSati vicapi IzaH, IdRzaH akAro yasya nAmni sa IzvaH-Iza ityarthaH / tasya sambo0 he Izva-he Iza ! / anazabdaM pAti-rakSati Dapratyaye anapaH, tasya sambovhe anapa! IzazadvA'nazadvayoH sandhau kRte he IzAna ! iti siddham / athavA For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIIzAna-rAmavarNanam ] bhImo bhImasenavat Iza:-IzAna ityarthaH / he na-he pUjya ! ityApa bodhyam / parigrahAH-dArAH, teSAM ArambhaH-udyamaH, tatra 'devA visayapasattA' itivacanAt magno-nimagnaH, tasya sambo0 he parigrahArambhamagna ! / su A-zrIH yasya sa svaH, tasya he sva ! / 'ralayoraikyAt' dalAni-patrANi, vidyante yeSAM te dalinaH-patravantaH, IdRzA dravaHdrumA yasya sa daliduH, tasya sambo0 he dalido ! / devAnAM vanAni santi teSu vRkSAzca te patravantaH sntiitibhaavH| bhavAn parAn-vairiNaH 'ralayoraikyAt ' Ala-nivArayAmAsa * alI bhUSAparyAptinivAraNe'SvitivacanAt / bhavAn kiM0? 'pazo yaH syAditi sudhAkalazavacanAd yaM-pazuM 'raH tIkSNe vaizvAnare nara' itivacanAt rIkartu-narIkartuM, iishvrH-prbhurityrthH| ko'rthaH ? acintyazaktitvAt pazuM narIkartuM samartha ityarthaH / bhavAn kiMvi0?A-ISat, stanati-vadati mahAnubhAvatvAt stokaM jalpatIti kvipi AstA-mahAnubhAvaH / yato mahAnubhAvAH stokameva vadanti / yaduktaM-' mahuraM niuNaM thovaM kajAvaDiyaM ca agavyiyamatuccha'mityAdiH / bhavAn punaH kiMvi0 ? I-zrIH, tayA ' uzabdaH zaGkare toye toyadhau dharaNIdhare' itivizvazambhuvacanAt u:-kRSNatulyaH, sa yuH| 'I sambodhane'vyayaH / kAnAM-jIvAnAM, tho-bhItrANaM yathA syAttathA / kathamiti kriyAvizeSaNam / bhavAn punaH kiMvi0 ? ramaH-kAmo vidyate'sminniti ramI- devA visayapasattA' iti vacanAt kAmItyarthaH / ramaH kAma ityanekArthe'sti // 90 / / digapAlAn varNayitvA rAmaM varNayatiparigrahArambhamagnA'stAraye! yuH kathaM parAn / svayaM daridro naparamIzva ! rI kartumIzvaraH // 9 // For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [zatArthavivaraNe vyAkhyA-paH-prauDhaH, ro-vanaM, vidyate'syeti parI-vajI indra ityarthaH, taM gRhNAti sa parigrahaH-rAvaNaH, indranigrahakAritvAt , tasya / 'Arambhastu vadhadarpayo rityanekArthAt Arambho-vadhaH, tatra magnonimagno yaH sa parigrahArambhamanaH, tasya sambodhanaM he parigrahArambhamagna ! / astaM-kSiptaM, AraM-arisamUho yena sa astAraH, IdRzaH 'yastu vAte yame' iti vacanAt yaH-pavanaH, tasyA'patyaM yiH-hanumAna, pavanasutatvAt yasya saH astArayiH, tasya sambo0 he astAraye ! / daM-kalatraM, tadiva 'R pRthivyAM devamAtarI ti mahIpavacanAt R-bhUmiH, tAM eti-gacchati sevate vA kvipi darit-bhUdhavaH ityarthaH / tasya sambo0 he darit ! / 'raH tIkSNe vaizvAnare nare rAme vajra' iti sudhAkalazavacanAt ro-rAmaH, tasya sambo0 he ra-he rAma ! 'Irbhuvi zriyA' miti mahIpavacanAt I-bhUH, saiva zasayoraikyAt svaM-dhanaM, yasya saH IsvaH- bhUpAlo bhUdhano bhUbhugitivacanAt bhUdhana ityarthaH / tasya sambo0 he IsvaH-he bhUdhana ! bhavAn kasya-pAnIyasya 'thaH puMsyUmigirIndu viti nAnArtharatnamAlAvacanAt thAH-kallolAH yatra sa kathaH-samudraH, taM kathaMsamudraM 'no buddhau jJAnabandhayo'ritivacanAt naparaM-bandhanapara' kartu-vidhAtuM iishvro-vibhurityrthH| bhavAn kiMvi0 ? I-zrIH, tayA yuktaH ukAraH kSatriye netre haramaulau hare harA vitinAnArtharatnamAlAvacanAt u:-kRSNaH, zaivamate rAmasya kRSNAvatAratvAditi yuH| bhavAn punaH kiMvi0 ? pAprauDhA, uNAdivacanAt rA-dIptiH, tayA a:-kRSNaH, sa ivAcarati zatari an-kRSNatulya ityarthaH / sa parAn / bhavAn punaH kiMvi0 ? rasya-rAmasya, bhAryA rI-sItA, tAmeva Iyate-gatyarthAnAM jJAnArthatvAt jAnAti sevate vA kvipi rIH / citratvAdvisargAbhAvaH / kathaM kiMvi0? su-zobhanaH, a:-kRSNaH, tathA yA-lakSmIryatra sa svayaH, taM svayam / For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIgajasvapnavarNanam ] I u ityAmantraNe'vyayaH || 11|| atha caturdaza svapnA varNyante / tatra prathamaM rAjasvapnaM varNayatiparigra ! hArambhamagnA'stA''ra ye yuH kathaM parAn / svayaM daridronaparamIzvarI kartumIzvaraH // 92 // vyAkhyA- 'Irbhuvi zriyA' miti mahIpavacanAt I-bhUmiH, tasyA IzvaraH - patiH sa IzvaraH - bhUmIzvaraH, tasya sambo0 hai Izvara - he bhUpate ! citratvAdvisargAbhAvaH / uNAdivacanAt pariM bhUmiM gRhNAti upratyaye pariyaH, tasya sambo0 he paripra - he bhUmigrAhaka ! 'I' iti sambodhane'vyayaH / indre - bhA - 'zva-zuka- plavA - hi - pavana - svarNA zu-lokAntare bhAribana kapIndu pIta-garuDa - zrI-zukra- viSNva'rkajaiH / sUta - skanda - zanI-za- vaMza - varuNa prANA'gni-bhItA'sitai ? ratthastvAM harijaiH kramAjjinapate ! triMzanmitaiH staumyaha ||1|| mitivacanAt harirgajaH, tasyA'yaM aNi hAraH, taM hAraM - gajasambandhinaM IdRzaM sva iti varNaM yAti Dapratyaye svayaH, IdRzaH yaH n-vyaJjananakAraH tathA daridronaH / daridrazabdena unaHhInaH yaH paH- pakArastena rAjate Dapratyaye yaH saH svayandaridronaparaH - svapna iti siddham / tataH taM svayandaridronaparaM svapnaM yA strI Ara-prApa lebhe ityarthaH / yattadornityasambandhAt sA strI parAn - uttamAn uttamapuruSAn / athavA pAHproDhAzca te rA-narAzca parAH - anyapuruSApekSayA prauDhapuruSAH accakriprabhRtayaH tAn parAn kartuM niSpAdayituM, IzvarI samarthA syAt / For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 96 [ zatArthavivaraNe 1 ko'rthaH ? yA strI hAra - gajasambandhinaM svayandaridronapara svapnaM Aralebhe, sA strI parAn - uttamapuruSAn janayituM samarthA bhavatItyarthaH / yA strI kiMviziSTA ? bheSu - nakSatreSu magnaH Aste - tiSThati kvipi bhamagnAH-candra ityarthaH / tadvat tA vadanAdizrIryasyAH sA bhamagnAstA / yA punaH kiMvi0 ? I - lakSmItulyA strI, sarvaguNopetatvAt / yA punaH kiMvi0 ? ' IkAro'bjadale lakSmyAM vANyA 'miti nAnArtharatnamAlAvacanAt I - abjadalaM, tadvat 'ukAraH kSatriye netra' iti nAnArtharatnamAlAvacanAt U-netre, yasyAH sA yuH - abjadalAkSItyarthaH / hAra' svapnaM kiMvi0 ? kena - sukhena, tho-bhItrANaM, yasmAt sa kathaH, taM katham / / 92 / / gajasvapnaM vyAvarNya vRSabhaM varNayati pari ! hArambhamanAstA''ra yeyuH ! kathaM parAn / svayaM daridronaparamIzvarI kartumIzvaraH // 93 // vyAkhyA-- haraH - zaGkaraH, tasyAyaM hAraH- zAGkaraH vRSabha ityarthaH / taM hAra - vRSabha svapne yA strI Ara-prApa lebha ityarthaH / yattadoniMtyasambandhAt sA strI parAn uttamapuruSAn kartuM janayituM, IzvarI syAt / hAraM kiMvi0 ? suSThu ayate - gacchati aci svayaH, taM svayam / hAra punaH kiMvi0 1 darirguhA, tatra drAti Dapratyaye daridraH - siMhaH, sa eva UrdayA, tayA uno hInaH, sa Una:- nirdayaH, IdRzaH paraHzatruH, vidhvaMsakatvAt yasya saH daridronaparaH taM daridronaparam / he pari he Izvara iti padadvayavyAkhyAnaM prAgvat / bhamagnAstA iti strIvizeSaNaM prAgvat 'I' - iti sambodhane'vyayaH / hAraM punaH kiMvi0 ? kena - sukhena tho - bhItrANaM yasmAt sa kathaH, taM kathaM // 92|| For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsiMhalakSmI-strag-candrasvapnavarNanam ] 97 RSabhasvapnaM vyAvarNya siMhasvapnaM varNayatiparigrahetyAdi / vyAkhyA-prathamasvapnavat siMhasvapne'pi jnyeyaa| navaraM hariH-siMhaH, tasyA'yaM hariH-harisambandhI, taM hAra-harisambandhinaM svayandaridronapara svapnaM yA strI Ara-lebhe, yattadonityasambandhAt sAstrI parAn-uttamapuruSAn kartu-janayituM, IzvarI-samarthA syAt // 13 // siMhasvapnaM vyAvarNya lakSmIsvapnaM varNayati parigrahetyAdi / vyAkhyA-prathamasvapnavatturya svapne'pi jJeyA / navara 'indrebhAzvazuke tyAdikAvye harizabdaH zrIzabdavAcako'sti / tato harilakSmIH, tasyAH ayaM aNi hAraH, taM hAra-lakSmIsambandhinaM svayandaridronapara svapnaM ityarthaH, yA strI Ara-lebhe, yattadonityasambandhAt sA strI parAn-uttamapuruSAn , kartu-janayituM, IzvarI syAt // 14 // lakSmIsvapnaM varNayitvA sragsvapnaM varNayatiparigrahArambhamannAstAraye yuH kathaM parAn / svayaM daridro na paramIzvarI kartumIzvaraH // 95 // vyAkhyA-kazcit pumAn jAyAM prati sragsvapnamAhAtmya brUte'janI jAyA parigraha ' ityabhidhAnacintAmaNivacanAt parigrahojAyA, tatsambodhanaM he parigraha-he jAye ! / I-zrIH, tayA yuktaHzuH-- candraH, tadvat raH-tIvraH, nabo yoge araH-atIvraH saumyaH, tasya sambo0 he Izvara-he zrIcandrasaumya ! / citratvAdvisargAbhAvaH / agzabdasya no-bandharatena asate-dIpyate, taM vA asate-gacchati vA For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 98 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ zatA vivaraNe kvipi agnAH, IdRzaH s- vyaJjanasakArastasya tA - zrIH zobhA, tasyai ra - vyaJjanako yatra zabde saH agnAstAraH srag iti siddham / iha 'dhuTo dhuTi sveve 'ti sUtreNa visargasakAralopaH / tataH agnAstAraH srag, aye - zubhadaive sati arthAt svapne dRSTA satI 'A vidhAtari manmatha ' iti mahIpavacanAt A - kAmaH tathA 'A zriyA' miti ziloJchavacanAt A-lakSmIH tayoH ralayoraikyAt lambhaH- prAptiH, taM Alambha - kAmArthaprAptiM kartuM IzvarI samarthA syAt / ko'rthaH ? he jAye ! srag- puSpamAlA, Azabdena kAmaH, tathA lakSmIzabdena arthaH, tayoH prAptiM kartuM tathA cakArAdhyAhArAt parAn - uttamapuruSAn, kartuM - kArye kAraNopacArAt janayituM IzvarI - samarthA syAt / svayamAtmanetyarthaH / sru kiMvi 0? na daridrA - manoharetyarthaH / srag kiMvi0 ? ' IkAro'bdale lakSmyA 'miti nAnArtharatnamAlAvacanAt I-ajadalaM, tadeva ' ukAraH kSatriye netra ' iti nAnArtharatnamAlAvacanAt utraM, yasyAH sA yuH / ArambhaM kiMvi ? paraM zreSTham / kathamiti sambhave 'vyayaH / u' iti sambodhane'vyayaH || 15 || 2 L jaM varNayitvA zazisvapnaM varNayati parigrahArambhamagnAstA''rayeyuH kathaM parAn / svayaM daridro na paramIzvarIkartumIzvaraH || 96 || vyAkhyA - ' indrebhAzvazuke 'tyAdikAvye hariH - candraH, tasyAyaM aNi hAraH, taM hAraM - candrasambandhinaM svayandaridronaparaM svapnaM yA strI Ara - lebhe, sA parAn - uttamapuruSAn kartuM janayituM, IzvarIsamarthA syAt / zeSaM prathamasvapnavat vyAkhyAnaM bodhyam ||16|| " For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI dinakara-ketu kumbhasvapnavarNanam ] dinakaraM varNayati parityAdi / vyAkhyA - dinakarasvapne harirdinakaraH / zeSaM prathamasvapravat vyAkhyAnam ||17|| dinakaraM varNaferersg svapne ketu varNayatiparigrahArambhamannA''stAra ! yeyuH kathaM pa! rAn / svayaM daridro na paramIzvarIkartumIzvaraH ||18|| " 9 vyAkhyA-- kazcit pumAn jAyAM prati ketusvanamAhAtmyaM brUte - he parigraha - he jAye ! Arambhastu va darpayo 'rityekAkSaravacanAt Arambho - madastasmin magno yaH saH, tasya sambo0 he Arambhamana ! | striyo hi prAyo madayuktA bhavantIti bhAvArtha: / asante - dIpyante kvipi Aso - dIpyamAnAH ' tAro nirmalamauktika ' ityanekArthavacanAtU tArA - nirmala mauktikAni yasya sa AstAraH, tasya sambo0 he AstAra ! 1 he pa- he prauDha ! bAlyA'bhAvAt / tvaM Iyate - gacchati kvipi cchan e:- ekAro yatra saH yeH, Irgacchan ukAro yatra saM yuH, IdRzo yathAkramaM kaH - kakAraH, tathA thakAraH paro - varNakrame aprago yasya saH thaparaH- takAra ityartho yasya saH yeyukathaH / keturiti siddham / ko'rthaH ? ekAra prAptaH kakAraH tathA ukAra prAptastakAraH iti vyutpattyA keturitisiddhaM tam / citratvAdvisargAbhAvaH / yeyukathaM-ketuM dhvajamityarthaH / 'rAGka kvacidAdAnepI 'ti vacanAt zatari rAn gRhNan arthAt svane strIjanaH paramIzvarIkartuM IzvaraH syAt / ko'rthaH ? paramazadro vidyate yasmin sa paramI - paramazabdayukta IdRzaH Izvarazabdo vidya yasmin sa paramIzvarI - paramezvara iti siddham / aparamezvarAn paramI For Private And Personal Use Only 99 Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 [ zatArthavivaraNa zvarIkartu-paramezvara vidhAtumityarthaH / svapne ketu gRhNan strIjanaH tIrthakaraM niSpAdayitu samartho bhavatIti bhAvArthaH / tvaM kiMvi0 ? na daridra:nakArasya niSedhArthatvAt adaridraH-manohara ityarthaH // 98 / / dhvajaM varNayitvA kumbhaM varNayatiparigrahA''rambhamanAstA''rayeyuH kathaM parAn / svayaM daridro na paramIzvarI kartumIzvaraH // 99|| vyAkhyA-kazcit pumAn jAyAM prati kumbhasvapnamAhAtmyaM brUte-- he parigraha-he. jAye ! / ' AkArastu ghaTe bhAva ' iti nAnArtharatnamAlAvacanAt A-ghaTaH, tasya ralayorekyAt lambha:-prAptiH, taM AlambhaM svapne kumbhaprApti 'yA' strI Ara-prApa gatA vA, yattadornityasambandhAt tasyAH IzvaraH-prANezvaraH, svayamAtmanA, daridro-niHsvo, na syAt kintu dhanavAneva syAdityarthaH / tasyA IzvaraH kiMvi0 ? agatikuTilaM gacchati kipi ag / nakArasya niSedhArthatvAt na am-akuTila:sarala ityarthaH / IzvaraH punaH kiMvi0 ? astA, aH-kRSNaH, upalakSapAtvAt cakravAdiH / tadvat stanati-sAhasikatayA rAjasabhAyAM vadati kvipi astaa| AlambhaM kiMvi0 ? kasya-AtmanaH, thobhItrANaM yasmAt sa kathaH, taM kathaM-Atmano nirupdrvtaakaarkmityrthH| yA strI kiMvi0? I-lakSmItulyetyarthaH, sarvaguNopetatvAt // 99 / / kumbhaM varNayitvA saro varNayatiparigrahArambhamamA'stAraye yuH kathaM parAn / svayaM daridro ! na paramIzvarI kartumIzvaraH / / 100 // For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 Acharya Shri Kailassagarsuri Gyanmandir zrIsa:- sAgarasvapnavarNanam 101 - vyAkhyA - zasayoraikyAt svyaJjanasakAra avati- rakSati kvipi sUH, IdRza arasazabdo yatra saH svarasa, prathamAyAM sara iti siddham / tataH tasya sambo0 he svaraH - he saraH ! | grahazabde AAkArastasya ralayoraikyAt lambha:- prAptiryatra sa mahAlambhaH, ko'rthaH ? mahazabdasya AkAre kRte grAha itisiddham / tataH pari - samantAt, mahAlambhA:- prAhAH jalajantuvizeSA ityarthaH / teSAM bhAve ktapratyaye magnaM-majjanaM, upalakSaNatvAdunmajjanaM ca yatra tatparigrahAlambhamagnaM, tasya sambo0 he parigrahAlambhamagna ! | asate - dIpyate kvipi A:dIpyamAnA, tA - zrIryatra yasya vA tat astaM, tasya sambo0 he asta ! | raM-tInaM, na raM- araM zItalamityarthaH / IdRzaM 'yamaMbhasI 'ti mahIpavacanAt yaM jalaM yatra tat arayaM, tasya sambo0 he asya ! | athavA tA- lakSmIH, tasyAH ralayoraikyAt AlayAH - mandirANi kamalAni yatra tat tAlayaM, tatsambo0 he tAlaya ! ' kamalendirA haripriyA padmavAse 'tivacanAt padmAyA mandirANi kamalAni bhavanti, tAni ca sarasi bhavantIti bhAvArtha: / 'A' iti smRtau, 'I' iti sambo dhane'vyayaH / ralayoraikyAt dalAni patrANi vidyante yeSAM te dalinaHpatravantaH IdRzA dravo - drumA yatra tat daliDu, tatsambo0 he balidro ! | sarasi salilaM bhavati tadyogAt vRkSAH patrapuSpAdiyuktA bhavantIti bhAvArtha: / tvaM kArye kAraNopacArAt parAn - uttamAn uttamapuruSAnityarthaH, kartuM janayituM paraM prakRSTaM vartase ityarthaH / ko'rthaH ? svapne sarasi vIkSite prAya uttamapuruSA eva garne putratayo - tpadyante / tata IdRzaM saro'stIti bhAvArthaH / tvaM kiMviziSTaM ? yuH / 'kAro'bdale lakSmyA 'miti nAnArtharatnamAlAvacanAt Izabdena abjadalAni tAnyeva ' ukAraH kSatriye netra' iti nAnArtha ratnamAlA I For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 [zatArthavivaraNe vacanAt uzabdena netrANi yasya tat yuH / ko'rthaH ? sarasi kamaladalAni bhavanti, tAni tasya netratulyAni bhavantIti bhaavaarthH| citratvAdvisargAbhAvaH / tvaM punaH kiMviziSTaM ? kasya-pAnIyasya, 'thaH puMsyUmigirIndu 'viti nAnArtha ratnamAlAvacanAt thAH-urma yo yatra tat katham / tvaM punaH kiMvi0? ' IkAro'bjadale lakSmyA mitinAnArtharatnamAlAvacanAt I-abjadalaM, tatra zu-zobhanAH ralayoraikyAt alino-bhRGgA yatra Izvali / ko'rthaH ? sarasi kamalAni bhavanti, teSu ca dalAni, teSu bhRGgA bhavantIti bhaavaarthH| 'I' pratyakSe'vyayaH 'I' pAdapUraNe ca / suvat zuzabdo'pi tAlavyAnto'sti 'zunAsIra' ityAdau dRzyate ca // 100 // saro varNayitvA sAgara varNayatiparigrahArambhamagnAstAraye yuH kathaM parAn / svayaM daridro na paramIzvarIkartumIzvaraH // 10 // vyAkhyA-' uzabdaH zaGkare toye toyadhau dharaNIdhara' iti vizvazambhuvacanAt I-zrIH, tayA yuktaH u:-samudraH, sa yuH-zrIsamudraH / 'tAro nirma lamauktika' ityanekArthavacanAt tArANAM-nirmalamauktikAnAM, I-lakSmIH, tayA tArayA-nirmalamauktikalakSmyA, parAnanyAn , IzvarIkartuM,-zrIpatIkartu, IzvaraH-prabhuvartate / yuH-zrIsamudraH kiMvi0 ? na daridraH-nakArasya niSedhArthatvAt adaridraH-zrImAnityarthaH, lakSmIjanakatvAt / yuH punaH kiMvi0 ? kasya-pAnIyasya 'thaH puMsyUmigirInduSvi 'tinAnArtharatnamAlAvacanAt thaH-urmiH, taM kathaM-pAnIyakallolaM prati zasayoraikyAt 'Tozvi gativRddhayo'riti For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIvimAnabhavanasvapnavarNanam ] 103 svayam-gatyarthAnAM prAptyarthAt prApnuvan / kathaM kiMvi0 ? pr-shresstthmityrthH| athavA 'Tozvi gativRddhayo 'riti zatari zasayoraikyAcca vayan-vrajan 'paro dUrAnyazreSThazatru 'pvanekArtha vacanAt para-dUra yAvat svayan-gacchanninyarthaH, kAya-sukhAya tha:-kallolo yathA syAttathA / kathamiti kriyAvizeSaNam / parAn kiMvi0 ? parigrahodhanadhAnyAdiH, ArambhaH-kRSyAdiH, tatra magnAH-mahAlobhavazAt nimagnAH, tAn parigrahArambhamagnAn / citratvAdanusvArAbhAvaH / 'I' ityavyayaH pratyakSe // 101 / / sAgara varNayitvA vimAnaM varNayatiparigrahArambha ! magnAstA'raye yuH kathaM pa! rAn / svayaM daridro na paramIzvarIkartumIzvaraH / / 102 // vyAkhyA-I-zrIH, tayA yuktA yA R-devamAtA, tasyA yuHzrIdevamAtuH-kArye kAraNopacArAt devAnAM, ralayoraikyAt AlayonilayaH vimAnaH, tasya sambo0 he yuH Alaya-he vimAna ! / parigrahAH-dArAH, teSu asate-dIpyate kvipi parigrahAH, IdRzI rambhAsvargastrI yatra saH parigrahArambhaH, tasya sambo0 he parigrahArambha ! / 'paH pAne pavane pathi prauDhe ceti sudhAkalazavacanAt paH-prauDhaH vistIrNaH, tasya sambo0 he pa-he prauDha ! / 'masjot zuddhA viti magnA-zuddhA lakSaNayA nirmalA, IdRzI tathA asate-dIpyate kviApa AH-dIpyamAnA, IdRzI tA-zrIryasya saH mannAstaH, tasya sambo he mgnaast!| 'araM cakrAGge zIghrazIvragayo rityanekArthavacanAt araM zIghra yAtIti Dapratyaye arayaH-zIghragaH, tasya sambo0 he araya ! / I iti sambodha For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 [zatArthavivaraNe ne'vyayaH / bhavAn 'aH kRSNa' itivacanAt kArye kAraNopacArAta Ikartu-kRSNIkartuM upalakSaNatvAt baladevAdikartuM Izvaro'sti-vibhuraratItyarthaH / bhavAn kiM kurvan ? ke-sukhaM tathA tho-bhItrANaM samAhAradvandve kathaM-sukhabhItrANaM 'rAGka dAne 'zatari rAn-dadadityarthaH / kathaM kiMvi0 svasmin yAtIti Dapratyaye svayaH, tat svyN-aatmgmityrthH| bhavAn punaH kiMvi0 ? nadaridraH-nakArasya niSedhArthatvat adaridraHzrImAnityarthaH, ratnAdimayatvAt / Iyate-gacchati kvipi Igacchan, zasayoraikyAt svaraH-devadundubhyAdizabdo vidyate'sminniti IsvarI / kathaM para-dUra yAvat 'paro dUrAnyazreSThazatru'SvitivacanAt dUragAmidevadundubhisvarasaMyuktaH devAnAM Alaya ityarthaH // 12 // dvAdaze svapne vimAnaM varNitam / 'sAgara-vimANa-bhavaNa-rayaNuccayasihiM cetivacanAt kvacit punastatraiva bhavanamapyastIti tadeva varNyate parigrahAmbhamagnAstA''raye yuH kathaM pa! rAn / svayaM daridro na paramIzvarI kartumIzvaraH // 10 // vyAkhyA-ralayoraikyAt Alayo-bhavanaM, tasya sambo0 he Alaya-he bhavana ! / paH-prauDhaH, vistIrNatvAt , tasya sambo0 he pahe prauDha ! / 'i'ityAmantraNe / su-zobhanA, A-zrIryasya yasmin vA saH svaH, tasya sambo0 he sva ! / yaM bhavantaM kartu-nirmAtuM prArabdhaM vA, daridraH pumAn Izvaro-vibhuna syAt / ya kiMvi0? parigrahaH-parikaraH dArA vA, tathA A-zrIH, eSAM ralayorekyAt lambhaH-prAptiryasmin sa parigrahAlambhaH, taM parigrahAlambham / yaM punaH kiMvi0 ? para-zreSTha, yattadornityasambandhAt he Alaya ! sa bhavAn I-zrIH, tayA yuktA For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIratnoccayavarNanam ] 105 'R pRthivyAM devamAtarI ti mahIpavacanAt R-pRthivI, tasyAH yuHzrIpRthivyA ityarthaH / kasya--AtmanaH, tho-bhAraH, 'tho bhaved bhayarazraNe bhUdhare ca tathA bhAre' iti sudhAkalazavacanAt taM kathaM-AtmabhAraM 'rAGka dAne'zatari rAn-dadadityarthaH / Asta-Aste smetyrthH| sa bhavAn kiMvi0 ? akaM-duHkhaM karoti Niji kvipi ag-duHkhakRta , nakArasya niSedhArthatvAt na ag-aduHkhakRdityarthaH-sukhakRditi bhAvArthaH / sa bhavAn punaH kiMvi0 ? Izvaro-nAtho vidyate'syeti IzvarIsanAthaH ityarthaH // 103 // dvAdazaM svapnaM vyAvarNya ratnoccayaM varNayatiparigrahArambhamagnA'stAraye ! yuH kathaM parAna / svayaM daridro na paramIzvarI kartumI zvaraH / / 10 / / vyAkhyA-ga-vyaJjanagakArastatra tasya vA, raM-repha hanti--vinAzayati Dapratyaye grahaH, IdRzaH citratvAdanusvArAbhAve arabhazabdo yatra saH grahArabha 'garama' itizabdaH siddhaH / 'garabhastu garbho bhrUNa' ityabhidhAnacintAmaNivacanAt garamA-garbha ityarthaH / tathA maM-makAraM ajati-varNakramAt gacchati yaH sa magyakAraH ityarthaH / tena yukto yaH no-nakAraH, tatra asta zabdo yatra sa magnAstaH 'nyasta ' iti jAtaM paribhUmi'rityuNAdivacanAt pari:-pRthvI, tasyAH yo grahArabhaHprAguktavyutpattyA garbhaH ratnarUpaH sarvaMsahA ratnagarbhativacanAn tasya yaH magnAstA-prAguktayuktyA nyastA-bhUmau sthApitA, IdRzI ralayorakyAt Ali:-zreNiH sA parigrahArambhamagnAstAli:-pRthvIgarbhanyastazreNiH, tasyAH sambo0 he parigrahArabhamagnAstAle-he ratnocaya ! / tathA 'A zri For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 [ zatArthavivaraNe yA' miti ziloJchavacanAt A-zrIH, tasyAH sambodhane he e-lakSmItulye ! / kasyAH ? I-zrIH, tayA yuktA yA 'R pRthivyAM devamAtarItimahIpavacanAn R - pRthvI, tasyAH yuH zrIbhUmeH zrIjagata ityarthaH / ko'rthaH ? ratnazreNireva jagato lakSmIrityarthaH / tvaM zasayoraikyAt svaHsvargasya, I-lakSmIH kathaM a-nA'si, apitu lakSmIrasItyarthaH / bRhannyAse caturdaza svarA niSedhArthe proktAH santi / tataH akAraH netyarthavAcaka ityarthaH / tvaM kiMvi0 ? parAn uttamAn - uttamapuruSAn / yadvA pAH- prauDhAzca te rA-narAzca parAH tAn parAn prauDhanarAn kartR kArya kAraNopacArAta janayituM IzvarI samarthatyarthaH / tvaM punaH kiMvi0 ? svayamAtmanA / na daridrA - nakArasya niSedhArthatvAt adaridrA zrImatItyarthaH / paraM - kevalaM zreSThaM vA, kriyAvizeSaNatvAnnapuMsakatvam 'u' ityAmantra'vyayaH || 104 || trayodazaM svapnaM varNayitvA caturdazaM varNayatiparigrahArambhamagnAstAraye yuH kathaM pa ! rAn / svayaM daridro ! na paramIzvarIkartumIzvaraH || 105 || vyAkhyA -- parigraheSu dAreSu asante - dIpyante kvipi pariya K hAsaH, IdRzyaH rambhA apsaraso yeSAM te parigrahArambhAH - devAH, teSAM manaM - bhAve pratyaye majjanaM - snAnaM tasmai, tathA Aste - upavizati kvipi AH tadbhAvaH AstA- upavezanaM tasyai, ralayorakyAta AlayovasatiryaH : saH, tasya sambo0 he parigrahArambhamagnAstAlaya ! | ityAmantraNe / devA hi vahnau vasantIti zevamatam / tato devAnAM snAnAyA'vasthAnAya ca vahinaH vasatiH (he vasate ! ) I - zrIH, tayA C i For Private And Personal Use Only , Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIvani-buddhisAgara guruvarNanam ] 107 yuktA R - devamAtA, tasyAH yuH -zrIdevamAtRtaH he pa - he prauDha ! | devamAtA hi devAn janayatItyeko guNaH, banistu svapraviSTAnAM devatvakaraNAt devIbhUtAnAM vA''zrayadAnAt paripAlanAdyanekaguNazreNikaraNAca devamAtRto'pi prauDha iti / 'raH tIkSNe vaizvAnare ' itivacanAt ro - bahuniH, tasya sambo0 he rahe vane ! | daro bhayaM vidyate yeSAM te dariNaH- bhayayuktA, IdRzA dravo - drumA yasmAt sa daridraH, tasya sambo0 he daridro ! tvaM paraM - anya, zubhAdhyavasAyavazAt paraM zreSThaM vA, romartyaH, na ro ara:- amartyaH, zu-zobhanaH, araH zvaraH- zobhanasura ityarthaH / zvarIkartu - zobhanasurIkartuM Izvaro - vibhurasi / vahanau pravipro'pi kacijjIvo zubhAdhyavasAyavazAdevo bhavati / yaduktaM ca-'rajjugaha-visabhakkhaNa-jala-jalaNapavesa-taNha-chahaduo / girisirapaDaNAu mayA subhAvAhuti vaMtariyA || 1 || iti / tvaM punaH kiMvi0 ? 'aH kRSNe vinatAsunA' vitimahIpavacanAt aH - garuDaH, sa ivAcarati zatari an - garuDatulyaH pItatvAt trasa (tatrasaM) gatikatvAdvA / paraM kiMvi0 1 svasmin Atmani yAti gacchati upratyaye svayaH, taM svayaM-AtmagaM- AtmaprAptamityarthaH / 'I' ityavyayaH pAdapUraNe || 105 || athA'ntyamaGgalArthaM kaviH svaguruM zrIbuddhisAgaranAmAnaM varNayatiparigrahArambhamanAstA''ra yeyuH kathaM parAn / svayaM daridro na paramIzvarIkartumIzvaraH // 106 // vyAkhyA -- zrIkalyANamandira stotrasya - ' trAyasva deva ! karuNAhRda ! mAM punIhi ' ityAdi padasya vibhramavyAkhyAne Izabdo buddhivAcako'sti / tataH I - buddhiH, tasyAH 'uzabdaH zaGkare toye toyadhau dharaNI For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 [ zatArthavivaraNe dhara' iti vizvazambhuvacanAt u:-sAgaraH, sa yuH-buddhisAgaraH ityarthaH / tathA yAzabdaH zrIparyAyaH / tataH yAM-zriyaM, Iyate-gacchati kviApa yeH-zrIyuktaH ityarthaH / yezvAsau yuzca yeyuH-zrIbuddhisAgaraH / citratvAdvisargAbhAve na:-asmAn 'palaM mAMsaM palaM mAnaM palo mUrkhaH palA tule tyanekArthadhvanimaJjarIvacanAt ralayoraikyAja palAn-mUrkhAna tathA cakArAdhyAhArAt parigrahArambhamagnAn citratvAdanusvArAbhAve ralayoraikyAt ' alI bhUSA-paryApti-nivAraNeSu' iti vacanAta parokSAyAM ca Ala-nivArayAmAsa / ko'rthaH ? parigrahArambhamagnatAnivAraNena dIkSAguruH, tathA mUrkhatAnivAraNena jJAnaguruzcAyaM kaverityAzayaH / yeyuH kiMvi0 ? ' tA mahIladamyo' ritimahIpavacanAta tA-pRthvItulyaH, sarvasahatvAt / yeyuH punaH kiMvi0 ? daridraHpaGkatirathanyAyAt akiJcanaH-nirgrantha ityarthaH / yeyuH punaH kiMviziSTaH ? paraM-anya', ralayoraikyAt palaM-mUrkha vA 'IkAro'bjadale lakSmyAM vANyA miti nAnAtharatnamAlAvacanAt I-vAga ityarthaH, tasyA IzvaraH-patiH sa Izvaro-vAgapatirityarthaH / avAgIzvara IzvarI kartuvAgIzvarIkatu Izvaro-vibhurityarthaH / para-palaM vA kiM viziSTaM ? svasmin yAti-gacchati Dapratyaye svayaH-AtmagaH, taM svayaM / kathamiti sambhave'vyayaH // 106 / / / ___zrImattapAgacchAdhirAja-bhaTTArakapurandara-zrI 6 zrIhIravijayasUrIzvararAjye paM0 kavi-kavikavicakra-cakracakravartivartipaNDita-zrI 6 zrIbuddhisAgaragaNiziSya-paM0 zrImAnasAgaragaNikRtaM samAptaM zatArthavivaraNamiti / For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIprazastiH / prazastiH / pAJcAlI kila paJcamIgatiriyaM tAM sevituM ye'bhavan , paJca zrIparameSThinaH pratidinaM pazcApi pANDoH sutAH / udyacchAradazItadhAmadhavalAtteSAM prasAdAdiyaM, sampUrNA samabhUcchatArthavivRtirnAnArtharatnAvalI // 1 // meSonmeSaviyogA'bhAvAd bhuvane'tra santatiH satatam / vartiSyate yadIyA jayati sudharmA sa gaNanetA ||2|| tatpaTTanikaSapaTTe suvarNavarNairyadhAnnijAmabhidhAm / zrIhIravijayasUriH sUrINAmagraNIrjayati / / 3 / / tArAgaNAdhipatyaM zrayati zazI so'pi zArvarIsamaye / zazigaNanAthatvamaho divAnizaM zrayati saiSa guruH / / 4 / / svAGgasadane'dhyamAtAM svaguNAnAM nityamedhamAnAnAm / vezmAntaraM vidadhe yena zrIvijayasenamiSAt / / 5 / / siMhasya sutaH siMho bhaveditIvaiva tadguNAn bibhrat / zrIhIravijayasUri-yaMbhAdvijayadAnagurupaTTe // 6 // kumatagadagrastajanaM jJAtvA jinadharmasada'gadaM gadituM / nAsikyAviva nAkAta samAgatau yatkaveSamiSAt // 7 // paJcazrIparameSThinAM dhRtikaraM vyAnaM dadhAnau sadA paJcAcAraparAyaNau pratidinaM paJcAkSanigrAhakau / jAyetAM jagatIjanaikajanako sUtrArthadugdhodadhI to dvAvagragapUrvagAmivijayau zrIhIrasenAbhidhau / / 8 / / For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 [zatArthavivaraNe varivarti purovartI vidvaccakreSu cakravartIva / zrIbuddhisAgaraguruH pratibhAparibhUtadevaguruH // 9 // tacchiSyaikabhujiSyopamAnakavimAnasAgarAbhikhyaH / vyAkRtavAn sukRtArthI zubhAM zatArthImimAmamalAm // 10 // iti zatArthavivaraNaprazastiH // -- samAptam -- For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udyaapnm| yo garbhago'pi jananIjaThare prabhAva prAgbhArapUritatayA janavRndajAtam / (zAtAzivaM pravidadhe'nupamo jinezaH, sacchAntido bhavatu zAntijinaH sadA vaH // 1 // induM vilokya divase gatakAntibhAraM, rAhorbhayaM pratidinaM niyataM dharantam / grastaM ca tena vigataprabhamAzrito ya meNaH sadodayadharaM sa jinaH zriye stAt // 2 // sa zAntinAtho bhavabhItibhettA, garbhAdvidhAtA jagato'pi zAntaH / bhUyAtsadA saMyamamArgadeSTra-zAstrArthadarzI bhavinAM zubhAnAm // 3 // arhanto jJAnabhAjaH zivapadapaTavaH zAzvatAH siddhavaryA, AcAryA mArgabhAsaH zrutagaNanicitAH pAThakAH saMyamotkAH / sAdhuzreSThAH sudRSTirmaticaraNayutaM sattapastannavate, sevyAH satkAryapAnthA pratidinamanaghA ArhataiH zuddhabhAvAt // 4 // sarveH stutyamatizrutAvadhimanaHparyAyasatkevalai, bhaidaiH saMvalitaM budhairnatikRtaM jJAnaM tu yat paJcadhA / nandyAkhyaM sakalA''gamAntaragataM sarva samArAdhituM, zuklazrIzrutapaJcamIgatamadhAcchuddhaM tapastacchyei // 5 // samagrakarmakalmaSakSaye paTu smRtaM tapaH, phalonmukhaM bhavet takat vidhIyate tadAzritam / mahaH svazakti Rddhito vicintya cetasetyayaM, kSaNo vyadhAyi tat sadAstikAH sadA zrayantu tam // 6 // catye yathA syAt kalazAdhiropo, bhuktaH paraM pUgaphala didAnam / sthAle'kSatAnAM ca phalAdhiropa, udyApanaM tadvadihAstu sattape // 7 // For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AgamAddhAraka-granthamAlAnA prakAzano 1 sarvajJazataka saTIka mahopA. zrI dharmasA0 patrAkAre 3-00 2 sUtravyAkhyAnavidhizataka bukAkAre 2-00 3 dharmasAgaragraMthasaMgraha " 2-50 4 auSTrikamatotsUtrapradIpikA 1-00 5 tAttvikapraznottarANi AgamoddhArakakRta patrAkAre 7-50 6 AgamoddhArakakRtisaMdoha prathamavibhAga 4-50 dvitIyavibhAga, 1-81 8 , tRtIya-caturthavibhAga presamA 9 SoDazakanA vyAkhyAno bhAga bIjo bukAkAre 2-75 10 prathama-dvitIyaviMzikAnI TIkA presamA 11 AgamoddhArakaznInI zrutopAsanA 12 kulakasaMdoha pUrvAcAryakRta 0-75 13 saMdehasamuccaya zrIjJAnakalazasUrinirmita ,, 14 jaina stotra saMcaya pra. vi. zrI pUrvAcAryakRta , 1-00 15 dvitIyavibhAga , 1-50 16 , tRtIyavibhAga , presamA 17 gurutattvapradIpa (utsUtrakandakuddAlAparanAma) cirantanAcAryakRta 2-00 18 zatArthavivaraNam gaNivarya zrI mAnasAgarajIkRta prAptisthAna 1. zrI jainAnanda-pustakAlaya, surata gopIpurA / 2-50 0-75 1-00 For Private And Personal Use Only