SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [शतार्थविवरणे कषायादिः । उ:-शङ्करः ‘एकमूर्तिस्त्रयो देवा ब्रह्मा विष्णुमहेश्वर'इतिवचनात् ते त्रयोऽपि ग्राह्याः । इश्व उच्च यू तौ न विद्यते यस्य सः अयुः-सम्यग्दृष्टिरित्यर्थः । अहं पुनः किंवि० ? अ:-कृष्णः, स इवाचरति सम्यक्त्वादिना सः शतृप्रत्यये अन्-सम्यक्त्वादिना कृष्णतुल्य इत्यर्थः । अहं पुनः किंवि० ? 'ई भुवि श्रिया ' मितिमहीपवचनात् ई-भूमिः, तस्यां — शसयौरैक्यात् ' स्वःस्वर्गस्तस्य आ-लक्ष्मीर्यस्य स ईस्वरः । अरं किंवि० ? केनसुखेन, थो-भीत्राणं यस्मात् स कथः, तं कथं । अरं पुनः किंवि० ? स्वेषां-आत्मीयानां या-लक्ष्मीर्यस्मात् सः स्वयः, तं स्वयं । अथवा सु-अतिशयेन, अयः-शुभभाग्यं यस्य स तं स्वयं । पुनः किंवि० ? दरिद्रा-निःस्वाः तथा ऊना:-कुटुम्बाद्यपरिपूर्णास्तेषां परः-धनादिदानादिना श्रेष्ठः तं दरिद्रोनपरं । अरं पुनः किंवि० ? ई-श्रीः, तया सुशोभनं- रथांगं रथपादोऽरिचक्र * मित्यभिधानचिन्तामणिवचनात् अरि-धर्मचक्रं यस्य स ईश्वरी । तथा ई-पुष्पफलादिसमृद्धिं 'कैगैरै शब्दे' इतिवचनात् कायन्ति-बदन्ति डप्रत्यये ईकाः, ईदृशाः ऋतवो वसन्ताद्या यस्मात् सः ईकर्तुः । ततः कर्मधारये ईश्वरी कर्तुः तं ईश्वरीकर्तुं । ईश्वरीत्यनेन 'खे धर्मचक्र'मिति देवकृतानां मध्ये प्रथमोऽतिशयः । ईकर्तुरित्यनेन 'ऋतूनामिन्द्रियार्थानामनुकूलत्व'मित्येकोनविंशः । 'आद्यन्तयोर्ग्रहणेन मध्यस्यापि ग्रहण 'मिति न्यायात् शेषा अपि सप्तदश ज्ञेयाः ॥१८॥ परिग्रहारम्भमग्नास्तारये युः कथं परान् । स्वयंद! रिद्रोऽन प! रमीश्वरीकर्तुमीश्वरः ॥१९॥ व्याख्या-' एकारस्तेजसि जले रात्रौ होदरे हरौ। व्योम्न्येका For Private And Personal Use Only
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy