SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअजित सम्भवजिनवर्णनम् ] परिग्रहा ! + रम्भमग्नास्तारये युः कथं परान् । स्वयं दरिद्रोन ! परमी श्वरीकर्तुमीश्वरः ||६|| व्याख्या - परिग्रहेण परिकरेण असते- दीप्यते क्विपि परिग्रहाः, तस्य सम्बोधन हे परिग्रहाः ! 'ऋ' पृथिव्यां देवमातरी 'ति महीपवचनात् ऋः - पृथिवी, तस्यां अं - परब्रह्म तथा भः प्रभावे मयूख ' इति - महीपवचनात् भः - प्रभावः, तत्र मग्नः - लीनः तस्य सं ० हे रंभमग्न ! | दरो भयं विद्यतेऽस्यामिति दरिणी - भयवती, ईदृशी या द्रा - निद्रा. तया ऊन:- हीनः, तस्य स० हे दरिद्रोन ! 'नास्ति जागरतो भय' - मित्युक्ते जागरणं भयरहितं ततो निद्रा भयवतीत्युक्तमिति । त्वं परान् - अन्यान् ई-श्रीः, तया युक्ता 'ऋः पृथिव्यां देवमातरी 'तिमहीपवचनात् ऋः - पृथिवी, तस्याः यु: - श्रीयुक्तपृथिव्याः, ईश्वरीकर्तुं - नायकीकतु ईश्वरः - प्रभुरऽसि । त्वं किवि० ? अस्ताः - लक्षणया जिता अरयो येन सः अस्तारिः - जितारिः श्रीसम्भवजिनजनक इत्यर्थः । तस्यापत्यं आस्तारः, श्रीसम्भवजिन इत्यर्थः । त्वं पुनः किवि० ? एः इत्यामन्त्रणे 'स्वरे यत्वं वेति सूत्रेण ये रिति सिद्धम् । पः- प्रौढः ' रमः कान्ते रक्ताशोके' इत्यनेकार्थवचनात् रमः - रक्ताशोकः अष्टमहाप्रातिहार्यान्तर्वर्ती स विद्यतेऽस्येति सः परमी ||६|| परिग्रहारम्भमनास्तारयेयुः कथं परान् । स्व ! यद! रिद्रो न परमीश्वरीकर्तुमीश्वरः ||७|| ॥७॥ व्याख्या -' आत्मीयः स्वः स्वकीय' इत्यभिधानचिन्तामणि+ अं इति पदच्छेदः । x विसर्गस्य यकारः । ॥इ अंद इति छेदः For Private And Personal Use Only
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy